Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
सूत्र - ७०-७१, सप्तमः किरणः
५१५
योगद्वारमाहयोगद्वारे-आद्याश्चत्वारस्संयता योगत्रयवन्तः । यथाख्यातस्तु सयोगी अयोगी चेति ७०।
योगद्वार इति । योगत्रयवन्त इति, मनोवाक्कायरूपयोगत्रयवन्तो न त्वयोगिन इत्यर्थः । सयोगीति, एकादशद्वादशत्रयोदशगुणस्थानान्तर्भावेण योगत्रयवानित्यर्थः । अयोगीति चतुर्दशगुणस्थानान्तर्भावेण योगत्रयाभाववानित्यर्थः ॥
(१७) योगदारભાવાર્થ - પહેલાના ચાર (૪) સાધુઓ ત્રણ યોગવાળા હોય છે. યથાખ્યાત સંયત તો સયોગી અને અયોગી-એમ બે પ્રકારે છે.
વિવેચન - “યોગત્રયવન્તઃ ઇતિ=અર્થાત્ મન-વચન-કાયરૂપ ત્રણ યોગવાળાઓ, પરંતુ અયોગી નથી એવો અર્થ સમજવો. ___'सयो' तिमगिया२ (११)भा-२(१२)भा-२(१3)। गुरास्थानमा अन्तमवि डोवाथी सयोग ५९योगायो, म अर्थ छ. 'अयोग' ति यौह(१४)मा गुरास्थानमा सन्तान हो અયોગી-ત્રણ યોગના અભાવવાળા હોય છે, એવો અર્થ છે.
उपयोगद्वारमाख्याति
उपयोगद्वारे-आद्यास्त्रयो यताख्याताश्च साकारनिराकारोपयोगवन्तः स्युः सूक्ष्मसम्परायस्तु साकारोपयोग्येवेति । ७१ ।
उपयोगद्वार इति । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा बोधरूपा जीवस्य स्वतत्त्वभूता व्यापारः, ते च द्विधा-साकारा अनाकाराश्च, तत्राकारः, प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेषः, सहाकारेण वर्तन्त इति साकारः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहिण इत्यर्थः । तद्विपरीतास्त्वनाकाराः सामान्यांशग्राहिण इत्यर्थः । आद्या इति । सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका यथाख्याताश्च साकारोपयोगवन्तो निराकारोपयोगवन्तश्च । साकारोपयोग्येवेति, नाऽनाकरोपयोगयुक्तस्तस्य तथास्वभावत्वादिति भावः ।।
-- (१८) 6पयोगबारભાવાર્થ – પહેલાના ત્રણ સંતો અને યથાખ્યાત સંતો, સાકાર (જ્ઞાન) નિરાકાર (દર્શન)રૂપ (७५योगवा डोय छे. सूक्ष्मसं५२।य संयत तो Alt२ (ज्ञान) 6५योगवाणो ४ सोय छे. लि.
विवेयन - उपयोवो व वस्तुपरिच्छे प्रत्ये ७१ व्यापारवाणो जनावाय छ, ते 'उपयोगी.' અર્થાત્ બોધરૂપ જીવના સ્વભાવભૂત વ્યાપારો ઉપયોગા. કહેવાય છે. તે વ્યાપારો સાકાર અને અનાકાર