Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
४९०
तत्त्वन्यायविभाकरे चारित्रद्वारमाह
चारित्रद्वारे-सामायिकः पुलाको बकुशः कषायकुशीलो वा स्यात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकसूक्ष्मसम्परायौ कषायकुशीलावेव । यथाख्यातस्तु निर्ग्रन्थः स्नातको वेति । ५२ । ___ चारित्रद्वार इति । सामायिक इति, पुलाकबकुशकुशीलनिर्ग्रन्थस्नातकरूपेण पञ्चनिर्ग्रन्थभेदा अग्रे वक्ष्यन्ते । तानाश्रित्येयं विचारणा बोध्या, पुलाकादिपरिणामस्य चारित्रत्वात् । सामायिक च्छेदोपस्थापनीयौ प्रतिसेवनाकुशीलावपि स्यातां, न तु कषायकुशीलाविति केचित् । कषायकुशीलावेवेति । न तु पुलाकबकुशप्रतिसेवनाकुशीलनिर्ग्रन्थस्नातकरूपा इति भावः । यथाख्यातस्त्विति । उपशान्तक्षीणमोहो निर्ग्रन्थः सयोगायोगकेवली च स्नातक इति भावः ॥
___ (५) चारित्राભાવાર્થ - સામાયિક સંયત પુલાક, બકુશ અથવા કષાયકુશીલ હોય. આ પ્રમાણે છેદોપસ્થાપનીય સંયત પણ જાણવો. પરિહારવિશુદ્ધિક સંયત અને સૂક્ષ્મસંપરાય સંયત કષાયકુશીલ જ હોય. યથાખ્યાત સંયત તો નિગ્રંથ અથવા સ્નાતક હોય.
વિવેચન - પુલાક, બકુશ, કુશીલ, નિર્ગસ્થ અને સ્નાતક રૂપે પાંચ નિગ્રંથો આગળ કહેવાશે. તેઓને આશ્રી આ વિચારણા જાણવી, કેમ કે-પુલાક આદિના પરિણામ ચારિત્રરૂપ છે.
૦ સામાયિક સંયત અને છેદોપસ્થાપનીય સંયત, પ્રતિસેવના કુશીલ પણ હોય છે, પરંતુ કષાયકુશીલ નથી હોતા, એમ કેટલાકો કહે છે.
० परिक्षाविशुद्धि भने सूक्ष्म२५२।य- ४ायशीद ४ ोय छे, परंतु पु॥४, ५.९२१, પ્રતિસેવના, કુશીલ અને નિર્ગસ્થ સ્નાતકરૂપ હોતા નથી.
૦ યથાખ્યાત સંયત તો ઉપશાન્ત કે ક્ષીણમોહવાળો “નિર્ગસ્થ કહેવાય છે. સયોગી અને અયોગીવલી સ્નાતક કહેવાય છે. અર્થાત્ ય સં. નિર્ગસ્થ કે સ્નાતક હોય છે.
प्रतिसेवनाद्वारमाश्रित्याह
प्रतिसेवनाद्वारे-सामायिकच्छेदोपस्थापनीयौ मूलोत्तरगुणप्रतिसेवकावप्रतिसेवको च भवतः । परिहारविशुद्धिको प्रतिसेवकः । एवं सूक्ष्मसम्पराययथाख्यातावपि विज्ञेया-विति ५३।
प्रतिसेवनाद्वार इति । अत्र परिनिवीत्युपसर्गपूर्वकादेव षेवृधातोः षिवुधातोर्वा षत्वविधानेन प्रतिपूर्वकस्य षत्वाप्राप्तेः प्रतिसेव्यत इति प्रतिसेवनेत्येव व्युत्पत्तिः, इदमेव द्वारं विराधनाद्वारमित्यप्युच्यते । मूलोत्तरगुणप्रतिसेवकाविति । इमौ प्रतिसेवकावप्रतिसेवकौ च, यदि प्रतिसेवकौ तदा मूलगुणानां प्राणातिपातविरमणादीनामनाश्रवाणामन्यतमं प्रतिसेवेताम् ।