Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
४९९
सूत्र - ६२-६३, सप्तमः किरणः સદ્દભાવની વિવક્ષામાં (૩)જા અને (૪)થામાં જ આ (સૂ) સં.) પણ સમજવા. અવસર્પિણીમાં સામાયિક संयत तो ४न्मथा भने समाथी (3)31, (४)था भने (५)मा मामीमi, मा सू० सं० तो ४न्मथा (3) 1. माने (४)था मामीमा, समावनी अपेक्षा (3), (४)था भने (५)भा मारामोमा डोय छे. मा પ્રમાણે યથાયોગ શબ્દનો અર્થ છે, એમ ભાવ જાણવો.
૦ આ જ વસ્તુને યથાખ્યાત સંયતમાં અતિદેશ (ભલામણ) કરે છે. યસં. પણ આ પ્રમાણે છે.
આ સૂ. સંત અને ય, સંત રૂપ બંનેનું સંહરણ થાય કે નહિ ? આવી શંકામાં જવાબ આપે છે કે'सं.२वस्तु' ति.
શંકા - સૂક્ષ્મસં૫રાય સંયત અને યથાખ્યાત સંયતનું વેદનો ક્ષય હોવાથી સંકરણ કેવી રીતે? કેમ કેવેદના ક્ષયવાળાઓનું સંકરણ શાસ્ત્રમાં નિષિદ્ધ છે.
સમાધાન - ઠીક છે, પરંતુ સામાયિક આદિ ચારિત્રો હોય છતે, પહેલાં સંહરણ કરાયેલો સામાયિક આદિ સંયત જ્યારે સૂક્ષ્મસંપરાય કે યથાખ્યાત સંયત બને છે, ત્યારે ભૂતકાળના સંહરણની અપેક્ષાએ આ પ્રમાણે કહેલ હોઈ દોષ નથી, એમ જાણવું.
का इमा उत्सपिण्यादय इत्यत्राह -
रूपरसाद्युत्कर्षप्रयोजकः काल उत्सर्पिणी । रूपरसादिहानिप्रयोजकः कालोऽवसर्पिणी । तत्रावसर्पिण्यां सुषमसुषमासुषमासुषमदुष्षमादुष्षमसुषमादुष्षमादुष्षमदुष्षमारूपावडरका भवन्ति । उत्सर्पिण्यां व्युत्क्रमतष्षडरकास्त एव । ६३ । ___ रूपेति । उत्सर्पति वर्धत अरकापेक्षया, उत्सर्पयति वा भावानित्युत्सर्पिणीति विग्रहः । रूपरसादीनामुत्कर्षः क्षेत्रे भवति स च कालहेतुकस्तस्माद्रूपरसाद्युत्कर्षप्रयोजकीभूतो यः कालस्सोत्सपिणीत्युच्यत इति भावः । आदिना जीवगतानामनुभवायुःप्रमाणशरीरादीनां ग्रहणम् । सूक्ष्माद्धासागरोपमाणां दशभिः कोटीकोटीभिर्निष्पन्नोऽयमुत्सर्पिणीकालविशेषः । अवसर्पिणीस्वरूपमाह रूपरसेति । अवसर्पति हीयत अरकापेक्षया, अवसर्पयति भावान् रूपादीनित्यवसर्पिणीति विग्रहो लक्षणं स्पष्टम् । अयमपि कालविशेष उत्सर्पिणी परिमाण एव । यत्र तु भावा रूपादिस्वरूपा न हीयन्ते न वा वर्धन्ते तादृशः कालविशेषो नोउत्सर्पिण्यवसर्पिणीत्युच्यते । मूले तु सुस्पष्टत्वान्न पृथग्लक्षिता । अथावसर्पिणी विभजते तत्रेति । सुषमसुषमाया
१. अत्र कालस्वरूपतो नित्य इति न तस्य हानिरुपपद्यतेऽन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव न स्यात्, किन्तु अनन्तगुणपरिहाणिभिर्वर्णगन्धरसस्पर्शादिभिर्हीयमानोऽनन्तगुणवृद्धिभिस्तैर्वर्धमानः कालोहीयमानकालो वर्धमानकालश्चेत्युच्यत इति द्रव्यतो नित्यत्वं पर्यायतोऽनित्यत्वमित्याशयेन रूपरसाद्युत्कर्षेत्यादि रूपेण लक्षणं प्रणीतमिति ॥