________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०]
राजविद्या।
भाषार्थ
परन्तू न कदापि विचालयते तत्वतः॥ इस योग की मदा प्रबन्ध में समयानुसार वा प्रजाकी प्रकृति के अनुकूल फेरसार । बदला बदली) होताहै परन्तु तत्व से ( सारसे ) न कभी चलाय मान हो। एतयोगः मायावशलुप्त प्रकाशितश्च बाभूयते तथापि जगत्तु समूलं न कदा. पि विनश्यति । न्यूनाधिकांश तया मनु ष्याणां बुद्धिषु प्रवर्त्तते। महत्कालेन स्वार्थ सुख भोगेश्चर्य माहाधिक्ताऽऽ पतति तदा नष्ट वा लुप्त भूत्वा वेदेष श्रीमद्भगवद्गोतासूपनिषत्सु बीजरूपेण शेषस्थितः तंबीजरूपस्थितं देवातिरि. कता न कोपिज्ञातुं शक्राति ॥ उत्थानं पतनं प्रकृति स्वभावः तदनुमार क्षत्रियाणामुदये समये सापूर्णतया विस्तार
For Private And Personal Use Only