Book Title: Rajvidya
Author(s): Balbramhachari Yogiraj
Publisher: Balbramhachari Yogiraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या। [१२३ ] शांधने वाधिकारोऽस्ति ॥ महाशक्तिः प्रश्नः मतेस्तेक्षण्यं शक्तेश्च संवर्द्धनं क्षत्रिया कथं लभते ॥ शिवावाचः राज. विद्याशाणेनैव ॥ इयविद्या क्षत्रियाणां पाथवी प्रशासन शक्तिमर्ण तक्षिणता स्ति यथाशस्त्राणि चिरंकालेन निशि तधारा विहीनानिभवन्ति तथैव क्षात्र यापि महत्कालेन शक्ति पुरुषार्थ तेजो भिर्विहीना जायन्ते ॥ शाणोल्लोखिता नि शस्त्राणि पुनस्तीक्षणानि ॥राजविद्या क्षत्रियाणांशाणवं ॥ एतच्छास्त्रा नुसार राजाशासनीयम् भवेत्महाँन भागी सुखी सदीर्घायुराशीपात्रंचमान धृतसहः सन्ततिःतिष्ठतोचरम् ।। तस्य राज्यं सुस्थिरंदृढंध्रुवंजायते ॥ यशश्चा खण्डितबहुला संतात सततं स्वर्ग भोगश्च
For Private And Personal Use Only

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308