SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या। [१२३ ] शांधने वाधिकारोऽस्ति ॥ महाशक्तिः प्रश्नः मतेस्तेक्षण्यं शक्तेश्च संवर्द्धनं क्षत्रिया कथं लभते ॥ शिवावाचः राज. विद्याशाणेनैव ॥ इयविद्या क्षत्रियाणां पाथवी प्रशासन शक्तिमर्ण तक्षिणता स्ति यथाशस्त्राणि चिरंकालेन निशि तधारा विहीनानिभवन्ति तथैव क्षात्र यापि महत्कालेन शक्ति पुरुषार्थ तेजो भिर्विहीना जायन्ते ॥ शाणोल्लोखिता नि शस्त्राणि पुनस्तीक्षणानि ॥राजविद्या क्षत्रियाणांशाणवं ॥ एतच्छास्त्रा नुसार राजाशासनीयम् भवेत्महाँन भागी सुखी सदीर्घायुराशीपात्रंचमान धृतसहः सन्ततिःतिष्ठतोचरम् ।। तस्य राज्यं सुस्थिरंदृढंध्रुवंजायते ॥ यशश्चा खण्डितबहुला संतात सततं स्वर्ग भोगश्च For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy