Book Title: Rajvidya
Author(s): Balbramhachari Yogiraj
Publisher: Balbramhachari Yogiraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविधा। [११३] दाता न सिंहासनयोग्यः॥राजाविद्यया बलबाद्धः जयास्तत्वं त्यागेन राज्य तथा साजात्यपि जात्यन्तरानु प्रवेशेन समूल मुन्मूल्यतेच पतन्तिनरकेऽशुचौ॥निरा शत्वं शास्त्रश्रद्धाविहीनत्वं क्षत्रियाणांम हाननथंद चिन्हम् राज्यां च्चातलक्षणं निश्यपातचिन्हंच विज्ञेयम् ॥ बल बुद्धि मयादेनप्राप्तो राज्यतान्नपश्यतिप्रणश्य न्ति ॥ बिषादनमालस्य परिवादो व्यस नस्त्रियोमदः मृगयाति सहः द्यूतं तथा दिवास्वप्नं वागदण्डमर्थदूषणम् ॥ दान मयोग्यम् योग्य मदानम् ॥ असयत्वं कृघ्नता विश्वास घाततांच दरत्परिवर्ज येत्॥ राज्ञामप्रबन्धन प्रजापरिश्रमेणोपा बिताद्रव्यं दुष्ट दुरुपयोगीराज्यकर्मचा रयः तथा तेषासम्बन्धयः वा अपर दुष्ट
For Private And Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308