________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PHP
.
वा दुःख देना) न करना ॥ सज्जनों से चतुरता सीखना । अपने आपे में मालकी भाव रखना। अति मानवाला वा अति अभीमानी न होना यही धज (ऊचपन) के लक्षण है !!
श्रीमत्परम पवित्र सोम पाठ १५ राज्य धुरम् ॥ भूपतिः सर्व राज्य धुरं स्वयं न प्रियात परं पारमार्थिकेषु वि. श्वस्तेषु शुभाचारेषु प्रशस्त गुणेषु प्राज्ञेषु पण्डितषु सुकुलेषु धर्मात्मषु कार्यज्ञ समीक्षकारिध्वनु भविष न्याय सत्परतेषु निजस्वामिन शुभाचिन्तकेष्व भियोग रहितेमुच मंत्रिषु यथावत्पविभजेत् ॥ प्रजोचितेषु कार्यषु गृण्हीयात्सम्मात. विशाम्॥ यथा संभवः यथा योग्यं कार्य विधेयम् ॥ याथा तथ्येन यथा योग्य युक्तेन विधयम् । प्रजाभ्यः साधारण
-
-
-
MIT
For Private And Personal Use Only