________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* दश प्रकार के राज्य
बल बुद्धिभ्यां प्रजानां सन्मार्ग प्रवर्त्यर्थ दश प्रकार राज्य शासनम् । १ समस्त प्रजा सम्मत्यानुसार मया।
दाः तदनुसार शासनम् । व्यवस्था तंत्र राज्यं प्रोच्यते॥ २ प्रजाभ्यः सभ्यजनाः वृद्धा जगद. नुभावकाः स्वार्थनिस्पृहः दूरद शी धर्म न्याये सत्याताः जगद्धि. तार्थ पारमार्थिका बुद्धाऽधीत् व्य. वहारज्ञा एतेषां सर्वेषां समत्यानुसार प्रजानां स्वस्ति सुख शान्ति स्थितिश्च संपत्ताद्धरायुश्च वृ. ध्यर्थ राजा राज्य शास्ति । धर्म
राज्य प्रोच्यते ३ केवल मर्यादानुसार राजा गज्यं
शास्ति । मयादा राज्यं प्राच्यते ।
For Private And Personal Use Only