________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६८ ]
राजविद्या ।
नचिदोषोऽवश्यं भूयते अतः सति स्वल्पेपराधे विधेया उपेक्षा सति च तस्य शोभनकृत्य प्रसादः कार्यः एवं विधं वर्त्तनं शुद्धचितष्वेव विधेयं नतु शटेषु वञ्चकेषु धूर्तेषु असत्यवादिषु च एवं विधास्तु दूरतो हि परिहरणीयाः याक्ते षामाचरण शुद्धतरं स्फुटं परिक्षायां नावगम्यते । एते सर्वेक विंशतिगुणाः न्यूनाधिकेक विंशति पुरुषेषुतो प्राप्तु शक्नोति । सेव राज्ञां सत्संगति ॥
भाषार्थ
श्रीमत्परम पवित्र सोम पाठ ५
पास रहने वाले और सत्संगति जिनमें से मंत्री सेनापति और राजदूत || पास रहने वाले और सलाह देनेवालों के गुण-वे जगत के व्यवहार को जानन वाले हो । जगत का उनको तजरुवा हो ।
For Private And Personal Use Only