________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविधा। [८७] के हाथ में हो परंत् उसकी देखभाल अच्छे पास शुदा ब्राह्मण के हाथ में दी जाय ॥
श्रीमत्पाम पवित्र सोम पाठ ११ प्रजासु विविध विद्यानां प्रचारः धर्म प्रचारश्च तथैवच ॥ प्रजा सुशिक्षायतुं सर्वत्राने केषाविद्यालयानां प्रतिष्ठापनम् तत्सहायकरणे तद्वराच ताभ्यो विविध विद्या विज्ञान शिक्षा प्रदान च राज्ञा परमो धर्मः प्रजानां दुःख शमने यथा संभवं प्रयातितव्यम् ॥ धर्मोपदेशका योग्या पाण्डता सर्वत्र स्थापयेत वेतन परि गृहीत वान्यथा तेषां रुच्यानुसार भोजन प्रवन्धेत मह नियोक्तव्याः धर्म प्रचारार्थम् ॥ जितान्द्रयत्वं व्यायाम परिश्रमऽभयास एवमेवास्त्र शस्त्राणामभ्यास स्वरक्षार्थ सर्वेषां जातिनामाधि.
For Private And Personal Use Only