________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३० )
राजविद्या |
४ धनाढ्य जनानां भूम्याधिपतिनां च शासनम् । कतिपय जनतंत्र राज्यं प्रोच्यत ॥
५ मुख्य मुख्य सभ्य योग्य सेनापति भ्यः शासनम् । सेना तंत्र राज्य प्रोच्यते ॥
६ राज्ञः प्रजानां सभ्यजनाः जगदनु भावुक स्वार्थ निस्पृहः दूर्दश्र्युत्साहेन धर्मे न्याये तत्परा सत्य रता जनैः शासनम् । राजा प्रजैक मत्यया शासनम् प्रांच्यते ॥
७ केवल राज्ञः बुध्यानुसार शासनम् राज तंत्र राज्यं प्रोच्यत ॥
८ राज्ञः भृत्यया कृपा पात्रः जनैः शासनम् । अनियंत्रित राज्यं प्रोच्यते ॥
For Private And Personal Use Only