SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३० ) राजविद्या | ४ धनाढ्य जनानां भूम्याधिपतिनां च शासनम् । कतिपय जनतंत्र राज्यं प्रोच्यत ॥ ५ मुख्य मुख्य सभ्य योग्य सेनापति भ्यः शासनम् । सेना तंत्र राज्य प्रोच्यते ॥ ६ राज्ञः प्रजानां सभ्यजनाः जगदनु भावुक स्वार्थ निस्पृहः दूर्दश्र्युत्साहेन धर्मे न्याये तत्परा सत्य रता जनैः शासनम् । राजा प्रजैक मत्यया शासनम् प्रांच्यते ॥ ७ केवल राज्ञः बुध्यानुसार शासनम् राज तंत्र राज्यं प्रोच्यत ॥ ८ राज्ञः भृत्यया कृपा पात्रः जनैः शासनम् । अनियंत्रित राज्यं प्रोच्यते ॥ For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy