________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २४ ]
राजविद्या |
मोहांकेरेः सहदानं धृतिस्तेजो शौर्यमीश्वर भावं प्राप्यते एतेषां स्वदेश मातृ भाषा भोजन वेष विवाह पुरुषार्थेः सह प्रवर्तते येषां धर्म धरा धन दारा प्राणानां संबन्धः ततः ज्ञान योग ब्यव स्थिति स्वाध्यायः न्यायाभयमार्जवं प्रेरयते तेषां समुत्साहिता चित्ते गंभीरता शक्ति सुमति पराक्रमेण सहिताश्च शुद्ध भावनाऽत्मवत्सर्वभूतेषु यः पश्यति सर्वयुपयोग्यभ्यास तत्त्व ज्ञानार्थ दशनम् । दीन रक्षास्सदाचार शरीरेन्द्रिय संयमः जितेन्द्रियत्वं मनीषव धारयते स राजा समस्ते क्षितिमण्डले ।
भाषार्थ
मुजसे पहले आकाश को उप्तन्न काया गया और आकाश से वायु: वायुः से तेज (अग्नि)
For Private And Personal Use Only