________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका आर्यसुधर्मा, पांच अभिगम
श्रीसुधर्मस्वामी पञ्चभिरनगारशतैः पञ्चशतसंख्यकमुनिभिः सार्द्धं - सह संपरिवृतः= पञ्चशतमुनिपरिवारयुक्तः, ' पूर्वानुपूर्व्या ' - तीर्थकरोक्तपरम्परया चरन् = विहरन्, ('ग्रामानुग्रामम् ' एकस्मात् ग्रामात् ग्रामान्तरं द्रवन् गच्छन् यान - वाहनादि विना पदविहारेण ग्रामान्तरमपरित्यजन् अनेनाऽप्रतिबद्धविहारिता सूचिता) ' जेणेव ' इति - यस्मिन्नेव क्षेत्रविभागे राजगृहनामकं नगरमस्ति गुणशिलकं नाम चैत्यं च तस्मिन्नेव स्थाने उपागच्छति, उपागत्य यथामतिरूपं साधुकल्प्यमवग्रहमावसथम् अवगृह्य गृहीत्वा संयमेन तपसा चाऽऽत्मानं भावयन् विहरति स्म ।
११
परिषन्निर्गता = श्रीसुधर्मस्वामिनं वन्दितुं धर्मकथाश्रवणार्थं च परिषद्वृन्दरूपेण जनसंहतिर्नगरान्निर्गता निस्सृता, श्रेणिकभूपोऽपि निर्गतः, पञ्चविधाभिगमपुरस्सरं तत्र समागतः ।
श्रीसुधर्मा स्वामी पाँच सौ मुनियोंके परिवार सहित तीर्थंकरोंकी मर्यादाका पालन करते हुए और ग्रामानुग्राम विचरते हुए, जहाँ राजगृह नगर है, जहाँ गुणशिलक नामका चैत्य ( व्यन्तरायतन ) है वहाँ पधारे, और मुनियोंके कल्पके अनुसार अवग्रह लेकर संयम और तपसे आत्माकों भावित करते हुए रहने लगे ।
श्री सुधर्मा स्वामी यहाँ पधारे हैं, इस बातको सुनकर राजगृहसे परिषद् निकली इसी प्रकार राजा श्रेणिक भी वन्दन करनेके लिए और धर्मकथा सुनने के लिए जनसमूहके साथ पाँच अभिगमपूर्वक आए ।
સુધર્મા સ્વામી પાંચસે મુનિએના પરિવાર સાથે તીર્થંકરોની મર્યાદાનું પાલન કરતા થકા અને ગ્રામાનુગ્રામ વિચરતા થકા જ્યાં રાજગૃહ નગર છે, જ્યાં ગુરુશિલક નામે ચૈત્ય ( વ્યંતરાયતન ) છે ત્યાં પષાર્યાં, તથા મુનિઓના આચાર પ્રમાણે અવગ્રહ લઇને સંયમ તથા તપથી આત્માને ભાવિત કરતા રહેવા લાગ્યા.
For Private and Personal Use Only
શ્રી સુધર્મા સ્વામી અહીં પધાર્યાં છે, એ વાત સાંભળી પરિષદ્ નિકળી. એજ રીતે શ્રેણિક રાજા પણ વંદના કરવાને તથા ધર્મ કયાનું શ્રવણ કરવા માટે જન સમૂહની સાથે પાંચ અભિગમપૂર્વક આવ્યા.