Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[९६]
भारत-भैषज्य-रत्नाकरः।
[दकारादि
एतानि समभागानि पेषयेत्सलिलेन तु । । बेलके फूल और छाल, बालछड़, फूलप्रियंगु, समभ्यङ्गय ततो गात्रं सर्पदष्टार्तिदारणः॥ | नागकेसर, सिरसकी छाल, तगर, कूठ, हरताल और विषान्वा भक्षयेदुग्रानगरांश्च विविधान् हरेत् । मनसिल; सबका समान भाग चूर्ण लेकर पानीके कन्यासंवरणं गच्छेद्युद्धे देवासुरोपमः॥
साथ पीसलें । राजद्वारेषु सर्वेषु धूपैश्चैवापराजितः। वृहस्पतिरिति प्रोक्तो ब्रह्मणा निर्मितः स्वयम् ॥
इसे शरीरपर लगानेसे सर्प विष अथवा विष नाग्निदेहति तद्वेश्म प्रभवन्ति न राक्षसाः। | भक्षणका असर नहीं होता। न म्रियन्ते तथा बाला दशाङ्गो यत्र तिष्ठति ।।
इति दकारादिधूपप्रकरणम् ।
अथ दकारादिधूम्रप्रकरणम् (३१६१) दन्तीधूमः
हिंगुल (शंगरफ़) ५ माशे, जौका चूर्ण ३ (वृ. नि. र.। कास.) | तोला और सुहागा १। तोला लेकर तीनोंको पानीके दन्तिमूलस्य धृमं वा निर्गुण्डीं चापि योजयेत् । साथ पीसकर बेरके बराबर गोलियां बनावें। श्लेष्मकासं न सन्देहो धूमपानेन तत्क्षणात् ॥ इसमें से एक गोली प्रातः काल चिलममें रक्खें
दन्तीमूल या निर्गुण्डी ( संभालु ) का धूम्रपान | और उसपर बेरीकी अग्नि रखकर उसका धूम्रपान करनेसे कफज खांसी अवश्य तुरन्त ही नष्ट हो | करें। शामको गायका दूध और भात खावें । तथा जाती है।
शरीरपर कपड़ा ओढ़े रहें और कत्था लगे पानका (३१६२) दरदादिप्रयोगः
सेवन करें। इससे १४ दिनमें फिरंग रोग नष्ट हो
जाता है। (वै. र. । फिरङ्गवात ) दरदं टङ्कमात्रं स्याधावचूर्ण त्रितोलकम् ।।
| (३१६३) देवदादिधूम्रप्रयोगः
(भा. प्र. । ख. २ श्वा.) टङ्कणं कर्षमेकं च घृष्यैतत्रितयं क्षणात् ॥
| देवदारुबलामांसीः पिष्ठा वत्ति प्रकल्पयेत् । आबद्धयवटिकां वारा बदरीप्रमितां बुधः।।
तां घृताक्तां पिबेद्धमं श्वासं हन्ति सुदारुणम् ॥ तस्या धूमं प्रगे दधात्पातुं कोलाग्निनास्य तु ॥ आच्छादिताङ्गिनः सायं गोदुग्धौदनसेविनः।।
देवदारु, खरैटी, और बालछड़ समान भाग
लेकर महीन चूर्ण करें और उसे पानीके साथ घोट चतुर्दशदिनाज्जन्तोस्ताम्बूलखदिराशिनः॥
कर बत्तियां बनालें । इनको घृतमें भिगोकर धूम्र सोपि मुक्तो भवेद्रोगाफिरङ्गानिलतो द्रुतम् ॥ पान करनेसे भयङ्कर श्वास भी नष्ट हो जाता है।
इति दकारादिधूम्रप्रकरणम् ।
For Private And Personal Use Only