Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयो भागः ।
घृतमकरणम् ]
इसके सेवन से उन्माद, कुष्ठ और अपस्मारका नाश होता तथा वाचाशक्ति, स्वर, स्मृति और मेधाकी वृद्धि होती है एवं वन्ध्या स्त्रीको पुत्रप्राप्ति होती है । ( व्यवहारिक मात्रा - १ से २ तोले तक) (४६७५) ब्राह्मीघृतम् (२)
(वै. म. र । पटल ३) ब्राह्मीवासासिंहलीभिः कुण्डल्या मूलकेनचा अमृतालर्ककैः सर्पिः साधितं श्वासकासजित् ॥
ब्राह्मी, बासा, पीपल, घीकुमारकी जड़, गिलोय और आकके काथ तथा कल्कसे सिद्ध घृत श्वास और खांसीको नष्ट करता है ।
( घी २ सेर | काथ ८ सेर । कल्क १३ तोले ४ माशे । )
(४६७६) ब्राह्मीघृतम् (३)
( व. से.; वृ. नि. र.; वृ. मा.; यो. र. र. र. । अपस्मा; भा. प्र. म. ख. अपस्मा; च. द. । वातत्र्या.; वृ. यो त । त. ८९; वै. म. र. । पट. १५; च. सं. । चि. अ. १९; यो. चि. म. । घृता. अ. ५; हा. सं. । स्था. ३ अ. २१ ) ब्राह्मीरसवचाकुष्ठं शङ्खपुष्पिमिरेव च । पुराणं पक्कमुन्मादग्रहापस्मारहृद्घृतम् ||
ब्राह्मीके रस और बच, कूठ तथा शंखपुष्पीके कल्क से सिद्ध पुराना वृत उन्माद, ग्रह और अपस्मारको नष्ट करता है ।
( पुराना घी २ सेर, ब्राह्मीका स्वरस ८ सेर, कल्क १० तोले । )
[ ५८३]
नोट- पाककी उत्तमताके लिये ८ सेर पानी भी डालना चाहिये ।
Acharya Shri Kailassagarsuri Gyanmandir
(४६७७) ब्राह्मीघृतम् (४) (सारस्वत घृतम् ) ( च. द. । रसायना. ६५; र. र. : स्वरभेदा. ) समूलपत्रमादाय ब्राह्मीं प्रक्षाल्य वारिणा । उलूखले क्षोदयित्वा रसं वस्त्रेण गालयेत् ॥ रसे चतुर्गुणे तस्मिन्घृतप्रस्थं विपाचयेत् । औषधानि तु पेष्याणि तानीमानि प्रदापयेत् ॥ हरिद्रा मालती कुठंत्रता सहरीतकी । एतेषां पलिकान्भागान् शेषाणि कार्षिकाणि तु ।। पिप्पल्यise विडङ्गानि सैन्धवं शर्करा वचा । सर्वमेतत्समालोड्य शनैर्मृद्वग्निना पचेत् ॥ एतत्माशितमात्रेण वाग्विशुद्धिश्च जायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥ अर्धमासप्रयोगेण सोमराजीवपुर्भवेत् । मासमात्रप्रयोगेण श्रुतमात्रं तु धारयेत् ॥ हन्त्यष्टादश कुष्ठानि अशसि विविधानि च । पञ्चगुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ॥ वन्ध्यानां चैव नारीणां नराणां चाल्परेतसाम् । घृतं सारस्वतं नाम बलवर्णाग्निवर्धनम् ॥
मूल और पत्र सहित ताजी ब्राह्मीको पानीसे धोकर कूटकर स्वरस निकालें | तत्पश्चात् २ सेर घी में ८ सेर यह स्वरस और निम्न लिखित कल्क तथा ८ सेर पानी एकत्र मिलाकर पकावें । जब घृतमात्र शेष रह जाय तो उसे छान ले I
कल्क--हल्दी, चमेली के फूल, कूठ, निसोत और हर्र ५-५ तोले तथा पीपल, बायबिडंग, सेंधा, खांड और बच १ - ११ तोला लेकर सबको पानीके साथ पीस लें ।
For Private And Personal Use Only