Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तैलप्रकरणम् ]
(४६८८) बलाश्यायं तैलम् ( व. से. | नासा. )
उभे बले बृहत्यैौ च विडङ्गं साविकङ्कतम् । श्वेतामूलं महाभद्रां वर्षाभ्रं चापि संहरेत् ॥ तैलमेभिर्विपकन्तु नस्यमस्योपकल्पयेत् ॥
तृतीयो भागः ।
)
खरैटी और कंघीकी जड़, कटेली, बड़ी कटेली (बनभण्टा), बायबिडंग, कंट(ई, सफेद कोयलकी जड़, अरलुकी छाल और पुनर्नवा ( बिसखपरा का काथ ८ सेर; इन्हींका कल्क १३ तोले ४ माशे और तिलका तैल २ सेर लेकर सबको एकत्र मिलाकर पकावें । जब तेलमात्र शेष रह जाय तो उसको छान
1
इसकी नस्य लेनेसे कफज प्रतिश्याय नष्ट होता है ।
(४६८९) बाधिर्यनाशकतैलम् ( यो त । त. ७० )
अथवा—-शहद, अद्रकका रस, सहजनेकी जड़की छालका रस, और केलेकी जड़का रस १-१ सेर तथा तेल १ सेर लेकर सबको एकत्र मिलाकर पकायें ।
तैलं काञ्जिकबीजपूरकरसक्षौद्रैः समुत्रैः शृतम् । स्यात्क्षौद्रार्द्रकशिग्रुमूलकदलीकन्दद्रवैर्वा समैः ॥
पदं विविधं हन्ति अन्त्रदृद्धिश्च नाशयेत् । कफवातोद्भवं शोथं ज्वरमाशु व्यपोहति ॥ कासं श्वासञ्च गुल्मञ्च पाण्डुरोगविनाशनम् । मक्कलशूलशमनं मृतिकातङ्कनाशनम् ।। मूढगर्भे च दातव्यं मूढवातानुलोमनम् । काञ्जी, बिजौरेका रस, शहद और गोमूत्र | शिरोरोगहरञ्चैव स्त्रीणां गदनिषूदनम् ॥
|
१--१ सेर तथा तिलका तेल १ सेर लेकर सबको एकत्र मिलाकर पका । जब तेलमात्र शेष रह जाय तो उसे छान लें ।
|
रजोदुष्टाच या नार्या रेतोदुष्टाथ ये नराः । तेऽपि तारुण्यशुक्राच्या भविष्यन्ति महाबलाः ॥ वन्ध्यापि लभते पुत्रं शूरं पण्डितमेव च । बिल्वतैलमिति ख्यातमात्रेयेण विनिर्मितम् ।।
इन दोनों तेलोमें से किसीको भी मन्दोष्ण करके कान में डालने से बधिरता नष्ट होती है ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ५८९ ]
(४६९०) बिल्यतैलम् (१) ( भै. र. ) ग्रहणी. )
तुला शुकविल्वस्य तुलाई दशमूलतः । जलद्रोणे विपक्तव्यं चतुर्भागावशेषितम् ॥ आर्द्रकस्य रसप्रस्थमारनालं तथैव च । तैलप्रस्थं समादाय क्षीरप्रस्थं तथैव च ।। धातकीबिल्वकुष्ठञ्च शटी रास्ना पुनर्नवा । त्रिकटुः पिप्पलीमूलं चित्रकं गजपिप्पली ॥ देवदारु वचा कुष्टं मोचकं कटुरोहिणी । तेजपत्राजमोदा च जीवनीयगणस्तथा ॥ एषामर्द्ध पलान् भागान पाचयेन्मृदुनाग्निना । एतद्धि विल्वतैाख्यं मन्दाग्नीनां प्रशस्यते ॥ ग्रहणीं विविधां हन्ति अतीसारमरोचकम् । सङ्ग्रहग्रहणीं हन्ति अर्शसामपि नाशकम् ॥
For Private And Personal Use Only
सूखी बेलगिरी और दशमूल आधी आधी तुला (प्रत्येक ३ र १० तोले) लेकर सबको ३२ सेर पानी में पकावें और जब ८ सेर पानी शेष रहे तो छान लें। तत्पश्चात् यह क्वाथ तथा २ -२ सर अद्रकका रस, कांजी, तिलका तेल और