Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अञ्जनप्रकरणम्
तृतीयो भागः।
[६५९]
(४९२६) भास्करवतिः
___ करञ्जकी छालका चूर्ण २० तोले लेकर उसे (व. से. । नेत्ररोगा.; र. का. थे. । अ. ५३) ताम्रपात्रमें कांजीके स्वच्छ जलसे अच्छी तरह
खरल करें और फिर एक स्वच्छ कलशमें यह चूर्ण त्रिशभागन्तु नागस्य गन्धपाषाणपञ्चकम् ।
तथा २० तोले कालीमिर्चका चूर्ण और १ सेर शुल्वतालकयोझै द्वौ वङ्गस्यैकोऽअनत्रयम् ॥
लकुचके फलांका रस और ८ सेर गायका दूध अन्धमूषागतं ध्मात पकं विमलमञ्जनम् । तिमिरान्तककुल्लोके द्वितीयो भास्करो यथा।।
डालकर उसका मुख बन्द करके रखदें । इसे पहिले
दिन प्रातःकाल से दूसरे दिन प्रातःकाल तक इसी शुद्ध सीसा ३० भाग, शुद्ध गन्धक ५ भाग, प्रकार रहने दे और फिर उसे मथनोसे खूब अच्छी शुद्ध ताम्र और हरताल २-२ भाग, शुद्ध बंग तरह मथकर वस्त्रसे छानकर स्वच्छ रस निकालें । १ भाग और सुरमा ३ भाग लेकर धातुओंको
इस रसमें थोड़ासा कपूर डालकर उसे कांसी रेतीसे रितवाकर बारीक चूर्ण करा लें और पीसने
और कांस्यमाक्षिकके टुकड़े से इतना घिसें कि योग्य ओषधियोंको पिसवा लें । तत्पश्चात् सबको जिससे समस्त रस काला हो जाय । शराव सम्पुटमें बन्द करके भस्म करें और फिर
इसे सायङ्कालके समय सीसेकी सलाईसे बारीक पीसकर अञ्जन बना लें।
आंखों में लगानेसे तिमिर नष्ट हो जाता है । इसे आंखमें लगानेसे तिमिर नष्ट होता है । । (४९२८) भीमसेनीकर्पूर: (४९२७) भास्कराञ्जनम्
(यो. र. । नेत्ररोगा.) (वै. म. र. । पटल १६) सुधांशोर्वसुभागाः स्युरेलाभागद्वयं तथा। ताम्रपात्रघृष्टमम्लकालिकाच्छवारिणा॥ चन्दनं चाब्धिफेनं च बीजं कतकसम्भवम् ॥ परिणतनक्तमालतरुवल्करजः कुडवं रसाञ्जनं भद्रमुस्तं प्रत्येकं कर्षसम्मितम् ।।
कुडवमथोषणस्य लिकुचस्य फलस्वरसम्। । 'सर्व दुग्धे विमर्याथ पिण्डे गोधमपिष्टवत ॥ द्विकुडवमाढकेन पयसा च गवां सहित | कृत्वा पात्रे निधायाय क्षिपेत्पात्रं तथोपरि । दिवसमुखे विशुद्धकलशेऽथ सुसंस्क्रियताम् ॥ | अधः प्रज्वालयेद्दीपं वोऽङ्गष्ठसमानया। अन्येधुर्बहुशः खजेन मथितात्तस्माद्गृहीत्वारसं एवं प्रहरपर्यन्तं वह्नि कुर्याच्च युक्तितः। प्रक्षाल्य प्रबलेन कंसयुगलेनाकाष्यंभावं शनैः। पात्रस्योपरिभागं तु शीतलं रक्षयेद्बुधः॥ सघृष्येन्दुविमिश्रितं तिमिरजिद् स्यादनितं सदाचैलखण्डेन शीतलेन च वारिणा ।
स्वल्पशः | स्वाङ्गशीतं ततो ज्ञात्वा पश्चात्कर्पूरमाहरेत् ।। सायं सीसशलाकया प्रतिदिनं नाम्ना विदं स्फटिकाकारमत्यच्छं श्वेतहीरमणिप्रभम् ।
भास्करम् ॥ । भीमसेनाख्यकर्पूरमौषधेषु प्रयोजयेत् ॥
For Private And Personal Use Only