Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy

View full book text
Previous | Next

Page 748
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - रस चिकित्सा-पथ-प्रदर्शिनी [७५३] प्रयोगनाम मुख्य गुण । संस्था प्रयोगमाम मुख्य गुण ४१४४ प्रसारणी तैलम् सन्धि शिरागत वायु रस-प्रकरणम् ४६८१ बला , समस्त वातव्याधि। ४६८३ धातुगत वायु। ३१९५ दरदादिवटी समस्त वातव्याधि। ४६८५ , , समस्त वातव्याधि, । ३६२४ नागरसायनम् ८८० प्रकारके वातधातुक्षीणता, भग्न रोग, विशेषतः आदि । ४६८५ बलादि , समस्त वातजरोग । धनुर्वात । ४२७० पञ्चाननवटी आमवात, वात. ___ आसवारिष्ट-प्रकरणम् व्याधि । ४६९९ बलारिष्टः प्रबल वातव्याधि नाशक तथा बल | ४२९९ पञ्चामृतलोह पुष्टि और अग्नि गुग्गुलुः वातव्याधि, स्नायुवर्द्धक। रोग, मस्तिष्क रोग लेप-प्रकरणम् ४४१३ पिष्टी रसः अर्दित, कम्पवात, ३५३३ नारीपयसादिप्रयोगः जानु और बाहुगत दाह, सन्ताप, पिवायु। तज मूर्छा । . (४५) विद्रधि गलगण्ड गण्डमाला तथा ग्रन्थ्यधिकारः कराय-प्रकरणम् तेल-प्रकरणम् ३८५५ पुनर्नवादि काथः वातज चिद्रधि । ३११५ द्विपश्चमूली तैलम् विद्रधि, गुल्म । __ चूर्ण-प्रकरणम् ३५२३ नील्यादि , कक्षाग्रन्थि, विधि । ३४४४ निर्गुण्ड्याचे ४१४५ प्रियङ्ग्वार्थ , विद्रधि, व्रण । वमनम् अपची। ४५३१ फणिज्जका , कण्ठमाला, गल४९३० पाठामूल योगः भयङ्कर अन्तरविद्रधिा " गण्ड, गलग्रन्थि । ४८३९ भूनिम्बाय चूर्णम् विदधि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773