Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसपकरणम् ]
तृतीयो भागः।
[४२३]
अनेक प्रकारकी संग्रहणी, अरुचि, दुष्ट अर्श, छर्दि, । वज्रीक्षीरेण सम्पिष्य प्रक्षिपेच्च शरावके । पुराना अतिसार, ज्वर, रक्तपित्त और क्षयका नाश | भूमावेव पुटो देयो लावकः पुटसप्तकम् ॥ होता है।
युक्त्याऽनया मृतं हेम चूर्ण कृत्वा सुसूक्ष्मकम् । __यह अत्यन्त वृष्य, बलिपलित और नेत्ररोग पीतानां च कपर्दीनां गधाणा वेदसङ्ख्यकाः ।। नाशक तथा अग्निदीपक है। इसके सेवनसे रोगी । शसस्यापि हि चत्वारो मिश्रितं सूक्ष्मचूणितम्। मनुष्यका शरीर पुनः नवीन हो जाता है। द्वयहं सेहुण्डदुग्धेन हयर्कदुग्धेन च व्यहम् ।।
पर्पटीका मृदु, मध्यम और खर तीन प्रकार चित्रकारसेनैव द्वयहं खल्वे प्रमदयेत् ।। का पाक होता है । मृदु और मध्यम पाकमें पारा एवं षड्वासरं पिष्ट्वा गद्याणान्वसुसङ्ख्यकान्।। दिखलाई देता है और खरपाकमें नहीं देता। मृदु मृतकान्तायसो वेदा वेदाश्च मृतहेमजाः। पाक पर्पटी अच्छी तरह नहीं टूटती, मध्यम पाक एवं षोडशगवाणांश्च हयाचित्ररसेन च ॥ तोड़ने से चांदीकी सी चमक दिखलाई देती है | दिनैकं मर्दयेत्खल्वे गुटीः कृत्वाऽथ शोषयेत् ।
और खरपाक पर्पटी तोड़नेपर कुछ कुछ ललाई ततश्चूर्णेन मृदुना पककुल्हरिकान्तरम् ॥ दीख पड़ती है।
लिप्त्वा शुष्के वटीः क्षिप्त्वा चूर्णलिप्सपिधानया। __ मृदु और मध्यम पाक पर्पटी सेवनोपयोगी दत्त्वा वस्त्रमृदा लिप्तं देयं गर्ने पुटद्वयम् ॥ होती है और खरपाक विषके समान त्याज्य है। पेषयेच समाकृष्य शीतकुल्हरिकाद् गुटीः । (४२८५) पञ्चामृतपोटलीरसः
| रसोऽसौ जायते श्रेष्ठः पञ्चामृतसुपोटली ॥ (र. चि. म. । अ. ७) | वल्लोऽस्य च रसस्य स्याद द्वात्रिंशमरिचैः प्रत्येकमेकगद्याणं शुद्धमूतस्वर्णयोः।
___ समम् । खल्वे पिष्ठा त्र्यई कार्या पिष्टी सूक्ष्मा सुवर्णजा।। धृतमिश्रः प्रदातव्यो हयतिसारे ज्वरे तथा ।। वखे क्षिप्त्वाऽथतां पिष्टी ग्रन्थि दद्यादृढं ततः । देयः सर्वातिसारेषु शूलेषु विविधेषु च । मृन्मयी गोस्तनाकारा मूषा तस्यां तिपेच्च ताम्।। बलक्षीणेषु मन्दानौ वातव्याप्तेषु रोगिषु ॥ भाण्डं च बालुकापूर्ण मूषां तत्रान्तरे क्षिपेत् । अष्टादशममेहेषु सर्वाजीर्णगदेषु च । चुल्यामारोप्य ते भाण्ड हठानि ज्वालयेदधः। एते रोगा विलीयन्ते क्रमात्संसेविते रसे ॥ शुद्धगन्धकगद्याणानष्टौ मृषान्तरे क्षिपेत् । कांस्यपात्रे न भोक्तव्यं क्षाराम्लं वर्जयेत्सदा । गलिते गन्धके जाते तिलतैलस्य सनिभे ॥ शालयो दधिदुग्धं च भोजनं मधुरं स्मृतम् ।। पक्षिपेदेमजां पिष्टी ग्रन्थिबद्धां च गन्धके । । शुद्ध पारा और शुद्ध स्वर्णके कण्टकवेधी क्षेप्यं गन्धकगधाणं मुहुर्दग्धे च गन्धके ॥ पत्र ६-६ माशे लेकर दोनोंको ३ दिन तक एवमेवमहोरात्रं स्वेद्या पिष्टी च हेमजा। घोटकर सूक्ष्म पिट्ठी बनावें और उसे कपड़ेमें बांध शुद्धगन्धकगधाणं द्वययुकां दिनद्वयम् ॥ कर मज़बूत गांठ लगा दें।
For Private And Personal Use Only