Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयो भागः ।
रसमकरणम् ]
द्वाभ्यां कज्जलिकां कृत्वा लौहचूर्णस्य माषकम् सुवर्णमाक्षिकमपि तत्र लौहसमं ददेत् ॥ कृत्वा कण्टकवेध्यन्तु ताम्रं कज्जलले पितम् । मुहूर्त्त धम्यतस्ता द्रुतं चूर्णत्वमाप्नुयात् ॥ एकीकृत्य तु तत्सर्वं ततः प्रस्तरभाजने । मर्दयेत्ताम्रदण्डेन दत्त्वा चैषां निजद्रवम् ॥ प्रथमे केशराजश्च द्वितीये ग्रीष्मसुन्दरः । तृतीये भृङ्गराजश्च चतुर्थे भेकपर्णिका || पञ्चमे च निसुन्दारः षष्ठे च रसपूर्तिका । सप्तमे पारिभद्रव अष्टमे रक्तचित्रकः ।। शक्राशनच नवमे दशमे काकमाचिका । एकादशे तथा नीला द्वादशे हस्तिशुण्डका || अमीषामौषधानाञ्च प्रत्येकन्तु पलद्रवम् । मर्दयेत्तु प्रयत्नेन द्वादशाहेन साधकः ॥ ततः पारदमानन्तु दत्त्वा त्रिकटुगुण्डकम् । afai राजिकातुल्यां छायाशुष्कां समाचरेत् ततः शम्बूकजे पात्रे कर्त्तव्या त्रुटिका त्वियम् । शरावे शङ्खपात्रे वा कृत्वा सलिलगोलितम् ॥ अत्यन्तदोषदुष्टाय ज्ञानशून्याय रोगिणे । ऊर्ध्वयोनिं समभ्यर्च्य प्रदद्याद्वटिकाद्वयम् ॥ ढक्कयेत्तं ततः पश्चान्नरं स्थूलपटादिभिः । मलमूत्रागमात्सद्यः स साध्यो भवति द्रुतम् ।। दध्यन्नन्तु ततो दद्यात् पिबेत् वारि यथेच्छया दधाद्वातहरं तैलमभ्यङ्गाय सदैव हि ॥ चिरज्वरे पिवेद्वारि पञ्चमूलीमसाधितम् । ग्रहण्यां रक्तपित्ते च पिवेदतिविषां गदी || पिबेत्पर्पजं वारि घोरे कम्पज्वरे तथा । तथा ज्वरातिसारे च जीरकस्य जलं पिबेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४७ ]
मन्दाग्नौ कामलायां च संग्रहे ग्रहणीगदे । कासे श्वासे सदा कार्या पानीयव टिका त्वियम् ॥
५ माशे साधारण शुद्ध पारदको प्रथम ईंटके चूर्ण के साथ अच्छी तरह घोटें और फिर उसे उससे अलग करके १-१ दिन कमरख, अदरक, धतूरा, बिधारा और घृतकुमारी ( ग्वारपाठा ) के रस में पृथक् पृथक् घोटकर कांजीसे धो डालें ।
एवं ५ माशे शुद्ध गन्धकको चावल के पानी में धोकर उसे करछी में पिघलाकर चीतेके बाथमें बुझावें ।
तदनन्तर इस प्रकार शुद्ध पारद और गन्धक की कज्जली बनाकर उसमें १-१ माशा शुद्ध लोह और स्वर्ण माक्षिकका महीन चूर्ण मिलाकर नीबू आदि के रस में घोटकर उसे ५ माशे शुद्ध ताम्र कण्टकवेधी पत्रों पर लेप कर दें और उन्हें दृढ़ मूपा में बन्द करके तीत्राग्नि में धमावें । इससे थोड़े समय में ही ताम्रकी भस्म हो जायगी ।
इस भस्मको पत्थरके खरल में शुद्ध ताम्बेकी मूसलीसे काला भंगरा, गूमा, भंगरा, मण्डूकपर्णी, संभालु, मालकंगुनी, पारिभद्र ( फरहद), लालचीता, कुड़ा, मकोय, नील और हाथीसुण्डीके ५-५ तोले स्वरसमें क्रमश: १-१ दिन घोटें । तत्पश्चात् उसमें ५ मा त्रिकुटेका चूर्ण मिलाकर राईके बराबर गोलियां बना कर छाया में सुखा लें 1
।
जब सन्निपात ज्वरमें दोषों की अधिकताके कारण रोगी संज्ञा हीन हो तब इनमेंसे २ गोली शंख या मिट्टीके कोर शरावमें शीतल जलमें घिस -
For Private And Personal Use Only