________________
भगवती सूत्रे
वानव्यन्तरज्योतिष्कवैमानिकदेवस्त्रियः हमा अपि पूर्वोक्तप्रकारेणैव त्रिपदेष्वपि कृतयुग्मादितया ज्ञातव्या इति ॥० ३ || - जीवपरिमाणाधिकारादिदमप्याह- 'जावया णं भंते ।' इत्यादि ।
૨૮
मूलम् - जावइया णं भंते! वरा अंधगवहिणो जीवा तावतिया परा अंधगवहिणो जीवा, हंता गोयमा ! जावइया वरा अंगवणो जीवा तावइया परा अंधगवहिणो जीवा । सेवं भंते! सेवं भंते! ति ॥सू० ४ ॥
अट्ठासमे स चत्थो उद्देसो समत्तो ।
छाया - यावत्काः खलु भदन्त । वरा अन्धकवह्नयो जीवाः तावत्काः परा rasarat जीवाः ? हन्छ, गौतम ! यावत्काः वरा अन्धकवह्नयो जीवाः तावत्काः पराः अन्धकवयो जीवाः । तदेव भदन्त । तदेव भदन्त । इति || ४ ||
अष्टादशशतके चतुर्थीदेशकः समाप्तः ।
टीका -- 'जावतिया णं भंते ! वरा अंधगवहिणो जीवा' याचन्त, खलु भदन्त ! वरा अन्धकवयो जीवा' 'तावइया परा अंधगवन्हिणो जीवा' तावन्तः परा अन्धकहो जीवाः 'जावया' यावन्तः - यावत् परिमाणकाः 'वरा' वरा अवरा इत्यर्थः
C
प्रकार से यावत् वानव्यन्तर, ज्योतिष्क एवं वैमानिक इन देवों की स्त्रियों में भी पूर्वोक्तरूप से ही तीन पदों में कृतयुग्मादिरूपता जानना चाहिये || सु० ३ ॥
जीव परिमाण के अधिकार से यह भी सुत्रकार ने कहा है
-
'जावश्या णं भंते ! वरा अंधगवण्हणा' इत्यादि ।
टीकार्थ - 'जावइया णं भंते !'
इत्यादि - इस सूत्र में जो 'वरा' शब्द आया है वह अवर अर्थ में आया है आयुष्क की अपेक्षा जा
અને વૈમાનિક દેવાની શ્રિયામાં પણ પૂર્વોક્ત રૂપથી જ ત્રણે પદોમાં કૃતયુગ્માદિરૂપતા સમજવી. ાસ. ગા
જીવ પરિમાણુના અધિકારથી સૂત્રકાર કહે છે.--"जावइया णं भंते ! वरा अंधावहिणी" त्याहि
टीडार्थ--" जावइया णं भंते! त्याहि या सूत्रमां ने वरा श આપેલ છે. તે અન્ય-ખીજા એ અર્થમાં આપેલ છે. આયુષ્યની અપેક્ષાથી જે અધકતિ જીવા અલ્પ આયુષ્યવાળા છે, તે વરા અન્ધકજીવ છે. અધક