________________
प्रमैयचन्द्रिका टीका श०१८ उ०४ सू०३ नारकादीनां कृतयुग्मत्वादिनिरूपणम् २७ मारत्थीओ वि जाव थणियकुमारस्थीओ' एवमयुरकुमारस्त्रियोऽपि यावत् स्तनितकुमारस्त्रिया, यथा सामान्यस्त्रीपु जघन्योत्कृष्टमध्यमपदेषु कृतयुग्मादिरूपत्वं कथितं तथैव असुरकुमारादिस्त्रीत आरभ्य स्तनितकुमारस्त्रीषु जघन्योत्कृष्टपदयोः कृतयुग्मत्वम् मध्यमपदे च कराचिन् कृतयुग्मत्वम् कदाचित यावत् कल्योजत्वमेव ज्ञातव्यमितिभावः। एवं तिरिक्खजोणिय इत्थीओ' एवं तिरंग्योनिकस्त्रियः, यथा सामान्यस्त्रीपु कृतयुग्मादिरूपत्वं त्रिषु पदेषु प्रदर्शितं तथैव तिर्यग्योनिकस्त्रीष्वपि जधन्यपदे कृतयुग्मराशिरूपत्वम् उत्कृष्टपदेष्वपि कृतयुग्मराशिरूपत्वम् अजघन्योस्कृष्टात्मकमध्यमपदे कदाचित् कृतयुग्मत्वं कदाचित् यावत् कल्योजत्वमिति ? 'एवं मणुसित्थीओ' एवं मनुष्यस्त्रियः, यथा सामान्यतः स्त्रीपु कृतयुग्मादिरूपत्वं कथितं त्रिष्वपि पदेषु तथैव मनुष्यस्त्रीष्वपि त्रिपु पदेष्वपि कृतयुग्मादित्वं ज्ञातव्यमितिभावः । एवं नाव वाणमंतरजोइसियवेमाणियदेवित्थीओ' एवं यावत् कल्योजराशिरूप हैं। 'एवं असुरकुमारस्थीओवि जीव०' इसी प्रकार से असुरकुमार को स्त्रियों के विषय में भी यावत् स्तनितकुमार की स्त्रियों के विषय में भी सामान्य स्त्रियों में किये गये कथन के जैसा कथन जानना चाहिये । 'एवं तिरिक्खजोणिय इत्थीओ' तथा इसी प्रकार का कधन तिर्यश्चयोनिक स्त्रियों में भी जानना चाहिये । 'एवं मणुसित्थीओं' और ऐसा ही कथन मनुष्य स्त्रियों में भी जानना चाहिये । तात्पर्य इस कथन का ऐसा है कि जैसा सामान्य स्त्रियों के विषय में जघन्य उत्कृष्ट एवं मध्यम पदों में कृतयुग्मादि रूपता कही गई है । उसी प्रकार से अनुरकुमार आदि से लेकर मनुष्य स्त्रियों तक में भी जघन्य उत्कृष्ट एवं मध्यमपदों में कृतयुग्मादिरूपता जाननी चाहिये । 'एवं जाव वाणमंतरजाइसियवेमाणियदेविस्थीओ' इसी विजाव" से शत मसुरमादानी लियोना विषयमा ५५५ सामान्य शियाना सम'म ४२ प न प्रभारी सभा 'एवं तिरिक्खजोणियइत्थीओ" मा शतवें वन ति ययानि श्रियाना समभा सभा"एवं मणुसत्यी ओ" मा प्रभारीनं ४थन भनु ५ श्रीयाना विषयमा ५ सभा: આ કથનનું તાત્પર્ય એ છે કે-સામ ચિના વિષયમાં જે રીતે જઘન્ય ઉત્કૃષ્ટ અને મધ્યમ પદોમાં કૃતયુમાદિરૂપતા કહેવામાં આવી છે, તે જ રીતે અસુરકુમાર વિગેરેથી આરંભીને મનુષ્ય સ્ત્રિ સુધીમાં જઘન્ય ઉત્કૃષ્ટ भने मध्यम पम कृतयुमाहि३५५ सम . "एवं जाव पाणमंतरजोइसियवेमाणियदेविस्थीओ" मे शत यावत् पान०यन्त२, ज्योति,