________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०३ नारकादीनां कृतयुग्मत्वादिनिरूपणम् २५ द्वापरयुग्माः कदाचित् कल्योजा इति । 'पंचिदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया' पञ्चेन्द्रियतिर्यग्योनिका यावत् वैमानिकाः यथा नारकाः पञ्चेन्द्रियतिर्यग्योनिकादारभ्य वैमानिक देवान्ताः यावत्पदेन मनुष्यभवनप विवानव्यन्तरज्योतिष्काः गृह्यन्ते, एते सर्वेऽपि नारकवदेव ज्ञातव्याः यथा नारकाः जघन्यपदे कृतयुग्माः उत्कृष्टपदे ज्योजाः अजघन्योत्कृष्टपदे कदाचित् कृतयुग्माः कदाचित् त्र्योजाः कदाचित् द्वापरयुग्माः कल्यो जास्तथा पञ्चेन्द्रिय तिर्यग्योनिकाः मनुष्याः, भवनपतयो वानव्यन्तरज्योतिष्कवैमानिकाश्च सर्वेऽपि जघन्यपदे कृतयुग्माः उत्कृष्टपदे त्र्योजाः मध्यमपदे कदाचित् कृतयुग्माः कदाचित् ज्योजाः कदाचित् द्वापरयुग्गाः कदाचित् कल्योजा इति । 'सिद्धा जहा वणस्सइकाइया ' चित् द्वापरयुग्मरूप हैं और कदाचित् करयोजन हैं । ' पंचिदियतिरिक्खजोणिया जाव वेनाणिया जहा नेरहया , पञ्चेन्द्रिय तिर्यञ्चयोनिक से लेकर वैमानिक देखों तक तथा यावत्पद से गृहीत मनुष्य भवनपति, वानन्यन्तर, ज्योतिष्क ये सब नारक के जैसा ही जानना चाहिये । जैसे नारक जघन्य पद कृतयुग्मरूप और उत्कृष्टरूप में ज्योजसंख्यारूप तथा अजघन्योत्कृष्टपद में कदाचित् कृतयुग्मरूपता, कदाचित् योजरूप कदाचित् द्वापरयुग्मरूप और कदाचित् कल्पोजरूप प्रकट किये हैं । उसी प्रकार से पञ्चेन्द्रियतिर्यग्योनिक मनुष्य भवनपति वानव्यन्तर ज्योतिष्क और वैमानिक ये सब भी जघन्यपद में कृतयुग्म उत्कृष्टपद में पोज मध्यमपद में कदाचित् योज कदाचित् द्वापरयुग्म और कदाचित् कल्पोज परिमित हैं । 'सिद्धा जहा वणस्सहकाइया' जैसे वनस्पतिकायिक जघन्य पदमें और उत्कृष्टपद में अपद प्रकट
“पंचिदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया" यथेन्द्रिय तिर्यय ચેાનિકથી આર’ભીને વૈમાનિક દેવા સુધી યાવપદથી મનુષ્ય ભવનપતિ, વાનવ્યંતર, જન્મ્યાતિષ્ઠ એ બધાને નારક જીવ પ્રમાણે સમજવા, જેમ નારક જઘન્ય પદ્યમાં કૃતયુગ્મરૂપ અને ઉત્કૃષ્ટ પદમાં ચૈાજસ ખ્યારૂપ તથા અજઘન્ય ત્કૃષ્ટ પદમાં કોઈવાર કૃતયુગ્મરૂપ કઈવાર યેાજરૂપ કોઈવાર દ્વાપરયુગ્મરૂપ અને કાઈવાર કલ્યાજરૂપે વણુન્યા છે, તેજ પ્રમાણે ૫'ચેન્દ્રિય તિય ચૈાનિક, મનુષ્ય, ભવનપતિ વાનતર ચૈાતિષ્ઠ અને વૈમાનિક એ સઘળા જઘન્ય પદ્યમાં કૃતયુગ્મ અને ઉત્કૃષ્ટ પદમાં જ્યેાજ તથા મધ્યમ પટ્ટમાં કાઇવાર કૃતયુગ્મ કોઈવાર ત્ર્યાજ અને કાઇવાર દ્વાપરયુગ્મ અને કોઈવાર કલ્યાજ છે
"सिद्धा जहा वणस्स इकाइया" वनस्पति अयि धन्य यहां मने ઉત્કૃષ્ટ પદમાં જેવી રીતે અપદ ખતાન્યા છે. તથા અજઘન્યત્કૃષ્ટ પદ રૂપ
भ० ४