Page #1
--------------------------------------------------------------------------
________________ नन्दनवन कल्पतरू-15 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ : सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. 2061 For Private Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ नन्दनवन कल्पतरु-14 शासनसमाजामिह समुदाये मेरुपर्वतीपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ : सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. 2061
Page #3
--------------------------------------------------------------------------
________________ नन्दनवनकल्पतरुः ॥ चतुर्दशी शाखा । / (संस्कृतभाषामयं अयन-पत्रम् । / ) ON सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ NON वि.सं. 2061, i.sa. 2005 मूल्यम् : रू. 100/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर 5 12, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 OYA सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 2668887909 मुद्रण : "क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद 380013 दूरभाष : 079 - 27494393
Page #4
--------------------------------------------------------------------------
________________ प्रास्ताविकम् "भगवन् ! समेषां सन्मतिं दद्या:" यदा तदा हि कालः स्वस्वरूपदर्शनं कारयत्येव । 'करालोऽयं कालः' - इति 'sunAmI'tANDavakAle जातः सद्यस्क एवाऽयमनुभवः समेषाम् । सर्वमपि हतविहतं जातम् । न तद् वर्णनीयं पुनः पुनः । यद् घटितं तत् कल्पनातिगमासीत् । प्रकृतेः पुरो निःसहायोऽयं मनुष्य इत्येतत् पुनः सिद्धं जातम् । प्रकृतिकूतः प्रहारोऽयं मनुष्यस्य मिथ्याऽहङ्कारोपरि । प्रकूतेः कुपितं क्रौर्यं वैतदिति चर्च्यते परस्परम् । किन्तु नाकारणमेष कोप: प्रकृतेः । चिन्तनमावश्यकमत्र । तूणमात्रमपि कार्यं नाकारणं जायते । किमत्राऽस्माकं मन्तव्यमित्यस्य नास्ति । किमपि महत्त्वम् । सर्वेषां हृदयान्यातद्धितानि जातानि, तच्च स्वाभाविकमपि । किन्त्वत्र कारणं तु स्वस्योपर्येतद् घटितं तदस्ति । स्वार्थ एव रोदयत्यस्मान्, न कणा । अनेनैतादृशेन वा हताशा वयं भवामः, न किन्तु जागृताः । स्वार्थसिद्ध्यर्थं यत्किमप्याचरितुं वयं सदैवोद्यताः स्मः । किन्तु यदा स एव स्वार्थः कथमपि प्रहृतो भवति तदा वयं दीना भवामः । प्रकृतिस्तु मनुष्यस्य प्रत्येकं कृत्यं स्वदैनन्दिन्यामयत्येव । यानि कानिचनाऽपि-अस्माकं वचनानां वर्तनानां विचाराणां वा-आन्दोलनानि सन्ति तेषां समेषामपि गणना तत्र भवत्येव । स्वस्वार्थसिद्ध्यर्थमेषणापूर्त्यर्थं वा मनुष्यो नाऽन्यस्य कस्यचिदप्याक्रन्दनं सन्तापं वा परिलक्षयति । तदात्वे तु तस्य कर्णौ हृदयं च पिहितानीव जायन्ते । स्वकीयावसर एव सोऽन्येभ्यः सकाशात शोभनव्यवहारमपेक्षते । नाऽत्र के नाऽप्येवं मन्तव्यं यन्मनुष्योपरि सहानुभूति स्ति, तदस्त्येव, किन्तु । सहानुभूतिपात्रं केवलं मनुष्य एवेति भ्रम इदानीं निरसनीयः । समग्रमपि प्राणिजातं shaanubhuuterdhikaari| सामान्यतस्तु महान्तमातङ्कं विना मनुष्यं प्रत्यपि दुर्लक्ष्यमेवाऽन्येषां मनुष्याणाम्, तत्र मूकानां पशु-पक्षिणां तु का वार्ता ? कोटिसङ्ख्याकानां निर्दोषाणां पशु-पक्षिणां निणं हत्या क्रियते नित्यशः । तदपि सर्वकारप्रदत्तानुमत्यैव । किमर्थम् ? धन-प्रतिष्ठादिकं सम्पादयितुम् । तदा तेषां पशु-पक्षिणामाक्रन्दनं चीत्कारो वा किं कर्णयोः प्रविशति ? तेषामथुप्रवाहो दृश्यतेऽपि खलु ? किं तेषां सा यातना हृदयं
Page #5
--------------------------------------------------------------------------
________________ स्पृशत्यपि ? न ह्येव । सर्वेऽप्यन्ये प्राणिनोऽस्माकं लोलुपतापुष्ट्यर्थमेव निर्मिता इव मत्वा मनुष्यस्तैः सह व्यवहरति । यत्किमपि वस्तुजातं स्यात् - शृङ्गारप्रसाधनानि वा, औषधानि वा, उपभोगसाधनानि वा, नैतावदेव किन्तु खाद्यपदार्था पेयपदार्था वाऽपि - सर्वत्र प्राण्यङ्गानि प्रयुक्तानि भवन्ति । पाश्चात्याननुकृत्यैवं कुर्वन्तो वयं स्वस्वत्वाद् भ्रष्टा भवाम इत्यपि न जानीम इति करुणतैव खलु ? तेषां प्रदेशीयानां स्वादलिप्सां तोषयितुमस्माकं देशे एतावती हिंसा क्रियते । तेषां जीवानामार्तनादस्यैव प्रत्याघातरूपेण भूकम्पादय आतङ्काः समुद्भवन्ति । "अत्रैव किमर्थमेवं भवति नाऽन्यत्र ?" एवंभूतेभ्यस्तर्केभ्यः प्रकृतिनिर्लेपा वर्तते । वयं मनुष्याः कियतोऽपि तर्कान् कुर्याम न कस्याऽपि प्रत्युत्तरं प्रकृतिर्ददाति कदाचिदपि । यतः साऽप्यस्मत्कार्यमधिकृत्य न कमपि प्रत्युत्तरमपेक्षते । मर्यादाया अतिक्रमणे सा तु प्रहरत्येव । एतावतः प्रहारान् विषह्याऽपि 'किमत्र kAraNa'miti गवेषणं चिन्तनं वा मुक्त्वा तर्कोपस्थापनस्य मूर्खता तु मनुष्य एव कर्तुं शक्नुयात् खलु ? "आजीवनं स्वकार्ये नियोज्य पश्चात् किमर्थमरमान जन्ति भवन्तः ? किमपराद्धमस्माभिः ?"-पशुपाक्षिणामेतादृशा मूकतर्का यथाऽस्माकं हृदये न प्रविशति तथैवाऽस्माकं मिथ्यातळ अपि प्रकृतेः कर्णविषया नैव भवन्ति । ___नाव केवलं हिंसैव कारणम् । अन्यान्यपि दुष्कृत्यसहस्राण्यत्र निराबाधं प्रवर्तन्ते । अत्र भ्रष्टाचार: प्रवर्तते, न केवलं प्रवर्तते किन्तु तत्राग्रगण्यदेशेषु भारतस्य गणना भवति । गौरवस्य विषयः खल्वयम् ! "मम भारतवर्षो महान्" - इत्युद्घोषणमात्रेणैव न कथमपि महत्ता प्राप्यते । उन्नतस्थानस्थितैः क्रियमाणेन भ्रष्टाचारेण सामान्यस्थितिकानां मनुष्याणां का गतिर्भवति-इति केन लक्ष्यते ? अपरं च देशोऽयमस्माकमत्यन्तं न्यायप्रिय (?) इति प्रतिभाति । अत्र तु धर्मगुरुणामपि कारावासः सहज एव । शङ्कराचार्यसदृशानां धर्मगुरुणां कारावासस्तु महद् दुर्भाग्यमेतस्य देशस्य । विडम्बना त्वेषा यद् - 'न्यायः सर्वेषां कृते समान एवेति समुद्घोषणमपि सततं क्रियते । अपरपार्श्वे तु ये हत्या-चौर्य-पारदारिकत्वस्पाश्यो-त्कोचादिदुष्कृत्यानि निःसङ्कोचं समाचरन्ति, एतादृशा अपराधाश्च येषां न्यायालये प्रमाणिता अपि जाताः, ते देशमनुशासति । तेषां रक्षणार्थमारक्षकगणः परितश्चलति । एतत्त्वस्माकं देशस्यौदार्यमेव परिगणनीयं किल ? यैर्नियमान् पुरस्कृत्य धर्माचार्यस्याऽपि बन्धनमनुमतं तेषां चारित्रं कियदुज्ज्वलमिति तु सर्वविदितमेव । सज्जनानां हृदयमेतद् व्यथयत्येव किन्तु निःसहायास्ते किं कर्तुं शक्नुयुः ? अधिनियमानां भीकरं मुखं तान् भापयति सततम् । अत एव निःसहायाः सन्त एवं क्रियमाणं स्वधर्मस्याऽवमाननमपि ते सहन्ते । . भवतु.... दुष्कृत्यानां सूचिर्दीर्घतराऽस्ति, सर्वविदिताऽपि । विचारशीलान् पीडयत्येतत् सर्वमपि ।
Page #6
--------------------------------------------------------------------------
________________ अद्यतनकाले त्वेतत् कथनमरण्यरुदनमेव, गोरग्रे गीतापाठो वा, महिषस्याऽग्रे महाभारतं वा, उन्मत्तस्याऽग्रे उपनिषद्वर्णनं वेव समजायते । अतोऽलमनेन । किन्तु न विस्मर्तव्यमस्माभिरेतद् यन्न किञ्चिदपि दुराचरितं निष्फलं भवति, तत्फलं यदा कदाऽपि भोक्तव्यमेव भवति । वयमस्माकं मिथ्याभिमानं दुराग्रहं तर्कजातं वा मुक्त्वा यदि चिन्तने प्रवत्स्यामहे तदा त्ववश्यमेवैतत्सत्यं प्रतिभास्यति । अत्राऽस्माकं कृते तु प्रार्थनमेव शरणम्- "भगवन् ! समेषां सन्मतिं दद्या:' इति । कीर्तित्रयी वसन्तपञ्चमी 2061 भद्रेश्वरतीर्थम् (कच्छ) *2 5399-235R $30 SER ऋ ऋ ऋ ऋ ? बहुभिर्वर्षैः प्रश्न एको मम चित्तं सततमुद्वेजयति यद् - 'यो देशो भव्यायाः संस्कृतेः परम्परामुद्वहति, यत्र च भूमावुन्नताऽऽध्यात्मिकता विकासं प्राप्ता - तत्रत्या मनुष्याः किमर्थमेतावद्दीर्घकालं यावत् परतन्त्रा एवाऽवातिष्ठन् ?' इति । किञ्च, सहैवाऽन्योऽपि प्रश्नः समुपस्थितो यद्- 'पुराणेष्वपि किमर्थमेवमेव परिदृश्यते यत् शक्तिस्तु सदा राक्षसाधीना एवाऽऽसीत्, न देवाधीना ? किमर्थं देवाः शक्तिहीना: ? किमर्थं वा राक्षसाः शक्तिसम्पन्नाः ?' - इति । प्रश्नस्याऽस्य पुनः पुनश्चिन्तनेन प्रत्युत्तर एकश्चित्ते प्रस्फुरितो यद् ये राक्षसा आसन् ते सर्वेऽपि पूर्वं तपस्विन आसन् । उग्रं तप आचरितं तैः । किन्तु तपःप्रभावाद् या शक्तिः समुत्पन्ना सा भोगकार्य एव विनियुक्ता तैः, अतस्ते राक्षसा जाता: / - अतः, देशस्याऽस्य स्थितिः कथमेवंरूपा जाता ? इति विचारिते प्रतिभाति यद् ये तपस्विन आसन् ते भोगिनो जाताः । तपस्विनश्च यदा पतनं भवति तदा स दानव एव सम्पद्यते, नाऽन्यः कश्चित् । दानवानां न भिन्ना काऽपि जातिर्भवति । ये दानवा आसन् प्रह्लादस्य पिता, कृष्णस्य मातुलः, रावण इत्यादयः ते सर्वेऽप्यस्माकं स्वजन सम्बन्धिनश्चैवाऽऽसन् । - अथ मम प्रथमः प्रश्नः - यत्र तु सर्वोच्चमाध्यात्मिकं दर्शनं विकसितं स देशः स्वकीये इतिहासे किमर्थमधिकतया परतन्त्रः, अल्पतयैव च स्वाधीनोऽवातिष्ठत् ? इति यदा विचार्यते तदा त्वेकमेव कारणं तत्र स्फुरति यदस्य देशस्य जनानां भाषा (वचन- विचारादिकं ) तु सदाऽध्यात्मेन सम्बद्धा एव प्रवर्तते किन्तु तेषां प्रेरणा लिप्सा वा सदा भौतिकी एव वर्तते । पाश्चात्या जनास्तु यद्यपि केवलं भौतिकाः किन्तु प्रामाणिका: / अस्माकं देशे तु भौतिकी प्रामाणिकतैव नास्ति, भौतिक्याकाङ्क्षा एव केवलं प्रवर्तते इति । ( गूर्जरभाषायां मू.ले. दादाधर्माधिकारी) - $30-$30R-5302-FOR-SEER SOER-SX SEX SCR SOR OR SOX OR SOX XXXX vaarikii daariki teplki pniki baalN KS WE GES riki vaariki 5
Page #7
--------------------------------------------------------------------------
________________ वाचकानां प्रतिभावः जयतु संस्कृतम् जयतु भारतम् आत्मीयबन्धो ! नमस्ते । भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः (2004-12, वि.सं. 2060) / यद्यपि दृष्ट्वा (पुस्तकं) आनन्दं प्राप्तवती तथापि पठित्वा महानन्दम् अनुभवामि । अग्रिम- पुस्तकानि कदा आगमिष्यन्ति इत्यपि वाञ्छा भवति । पठितं विषयं पुनः पुनः पठितुम् इच्छा अपि उत्पन्ना भवति । / अतः नन्दनवनकल्पतरुः पुरातनपुस्तकं (वि.सं. 2001) अपि नूतनम् एव । मम मातृभाषा तामिलभाषा । तस्यां भाषायां बहुविधनीतिवाक्यानि (Proverbs) क्रीडारूपेण वदामः । तादृशं संस्कृते कथं वदामि इति चिन्तामग्ना आसम् । तदा "आभाणकजगन्नाथः" दृष्ट्वा बहु सन्तोषः अभवत् । नन्दनवनकल्पतरुः संस्कृतपठनाय बहु उपयोगी अस्ति । B-54/5, D.R.O.Colony, भवदीया K.Pudur, ंअदुरै-625007 (टमिल्नदु). टि.कला मान्याः , सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' त्रयोदशोऽङ्कोऽधिगतः । 'प्रास्ताविके' जागरणाय या प्रेरणा प्रदत्ता, सा मर्म संस्पृशति । DA. रामकिशोर मिश्रस्य 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' इति लेखः शोधात्मकं विवरणं प्रस्तौति । 'मङ्गलकलशः' एका रम्या कथाऽस्ति, या प्राणिनः सत्कर्मणि प्रवर्तयति । कृतानां कर्मणां फलं भोक्तव्यमेव भवति, किन्तु स्वार्थलिप्सया जनाः सत्कर्माणि परित्यजन्ति, परपीडने प्रवञ्चने वा रमन्ते । अन्या अपि रचना मानवीयान् गुणान् ॥ संवर्धयन्ति । जयतु संस्कृतं संस्कृतिश्च । विनीतः रूपनारायणपाण्डेयः एस्-II /330, राज्यशिक्षासंस्थानकालोनी, एलन गञ्जः, प्रयागः (u.pra.) 211002
Page #8
--------------------------------------------------------------------------
________________ वाचकाठमां प्रतिभावः अयि नन्दनवनकल्पतरुसम्पादिके कीर्तित्रयि ! जयतु भारती ! भवत्या प्रेषिता नन्दनवनकल्पतरोस्त्रयोदशी शाखा मयाऽधिगता । अत्र मम शोधपत्रम् 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' प्रकाशितम्, तदर्थमाभारं मन्ये । अत्र प्रकाशिताः सर्वा रचना रम्या मनोहराश्चित्ताकर्षणयुक्ताश्च सन्ति । आचार्यविजयहेमचन्द्रसूरिकृतमष्टकद्वयमस्ति मनोहरम् । आचार्यविजयपद्मसूरिकृता तत्त्वामृतभावना भव्या । पाण्डेयश्रीताराशङ्करशर्मकृतं दिव्यभारतीगानं चित्ताकर्षकम् । अभिराजराजेन्द्रमिश्ररचितं गलज्जलिकाद्वयं रम्यम् । आभाणकजगन्नाथो मनुष्यजीवनं दर्शयति । श्रीहरिभद्रसूरिणा सन्दृब्धः प्राकृतगाथानिबद्धो योगशतकग्रन्थो मुनिरत्नकीर्तिविजयेन संस्कृतेऽनूदितो भव्यो रम्यश्च । अस्यैव मुनिरत्नकीर्तिविजयस्य चिन्तनधारा जनकल्याणकारिणी वर्तते । पण्डितव्रजलालोपाध्यायस्य दान-प्रदान-सम्प्रदानानि शुभङ्कराणि सन्ति । द्विवेदिमहेश्वररमानाथस्य तस्मै श्रीगुरवे नमो नाम लेखः सुन्दरः । मुनिधर्मकीर्तिविजयस्य पत्रं कथात्रयञ्च मनोहरम् । मुनिकल्याणकीर्तिविजयेन श्रीदेवचन्द्रसूरिकृतस्य प्राकृतस्य 'sirisantinAhacariya'syA''dhAreNa सङ्कलिता मङ्गलकलशनामिका कथा जनजीवनं प्रकाशयति । मर्मनर्मविभागे सम्पादिकया कृता जनसंवादा अपि हृदयाकर्षकाः सन्ति । प्राकृतविभागेऽन्ते मुनिकल्याणकीर्तिविजयेनैकाऽपरा प्राकृतकथा सङ्कलिता । सम्पादिकाया प्रास्ताविके ऽकिं किं न घटतेऽद्य ?' हैदराबादनगरे सूनागृहस्य स्थापनायै सततं क्रियमाणं प्रयासं प्रति पशूनां निघृणहत्यायै चिन्ता प्रकटिता, यया जीवेषु प्रेम रक्षितं भवति । एषा नन्दनवनकल्पतरुपत्रिका संस्कृतेन सह प्राकृतमपि पुष्णाति रक्षति च । अस्याः प्रकाशनं सततं स्यादिति कामये । भवदीयः दिनाङ्का : 21-11-2004 डओं. रामकिशोर मिश्रः कार्तिकशुक्लैकादशी, 295/14, पट्टीरामपुरम् विक्रमसंवत् - 2061 खेकर्3A-201101 (बागपत) उत्तरप्रदेशः
Page #9
--------------------------------------------------------------------------
________________ स्वाध्यायः 'भगवते ऋषभाय नमो नमः' * गलज्ञ्जलिकाः .. 1. भविष्यति वादः 2. यथैव व्यतीतानि 3. तावके मरुवणे !!! 4. गतभीरहं जातः (आस्वादः पत्रमू ANTONIO CANNON कृति: अनुक्रमः बाल जैनाचार्य श्रीविजयने मिसूरिविरचिता रघुवंशद्वितीयसर्गटीका चिन्तनधारा 8 कर्ता आचार्यविजयहेमचन्द्रसूरिः डओं. अभिराजराजेन्द्रमिश्रः पृष्ठम् मुनिधर्मकीर्तिविजयः 1 m 20 5 मुनिरत्नकीर्तिविजयः 104 मुनिधर्मकीर्तिविजयः 107
Page #10
--------------------------------------------------------------------------
________________ छालामालालाबालालाबाला अनुक्रमःला लालाबालालाबालाज कृतिः कर्ता पृष्ठम् अनुवादः । (1) कर्तव्यग्रहणम् - मुनिकल्याणकीर्तिविजयः 113 (2) हृदयवेधः मुनिकल्याणकीर्तिविजयः 114 जैनाचार्यश्रीसिद्धसेनदिवाकरसूरिः ___ (संक्षिप्तपरिचयः प्रवानं च) र प्रा. मधुसूदन व्यासः 115 डओं. रूपनारायण पाण्डेयः 117 ग्रन्थसमीक्षा गीताञ्जलिः ख्यालयचनिया न्द्रिका मनुष्यान डओं. रूपनारायण पाण्डेयः 121 कविराजमार्गः । श्रीयल्लापुरकृष्णशर्मा हास्यमेव जयते : सरल-निदोष-हास्यस्रोतः प्रा. अनिल र. द्विवेदी 126
Page #11
--------------------------------------------------------------------------
________________ ईरचे रङ्गमञ्चः कृति: मार्ग-नर्मा प्राकृतम् एए अनुक्रमः । / / / घ्र् कर्ता उपायनम दुःखव्यसनम् 'बाधति' बाधते पाववडो लोहे लादो नदिय 10 मुनिरत्नकीर्तिविजयः 129 मुनि कल्याणकीर्तिविजयः अरविन्दभाई कापडिया सहसा विदधीत न क्रियाम् । | आचार्य डओं. रामकिशोरमिश्रः 134 पृष्ठम् कीर्तित्रयी 131 132 139 मुनि कल्याणकीर्तिविजयः 140 मुनि कल्याणकीर्तिविजयः 142
Page #12
--------------------------------------------------------------------------
________________ भावाले ऋणाभाय नमो नमः आचार्यविजयहेमचन्द्रसूरिः (द्रुतविलम्बितवृत्तम्) कूतजगज्जनमङ्गलशर्मणे, त्रिभुवनार्चितपादसरोरुहे । प्रथमराड्-मुनि-तीर्थक राय ते, भगवते ऋषभाय नमो नमः ॥ 1 ॥ भवति नैव यदङ्घिपयोजयोविरचिता प्रणतिर्विफला कदा । नृपतिनाभिकुलाभरणाय ते भगवते ऋषभाय नमो नमः ॥ 2 ॥ कचभरो हि निजांसलुठन् हरेविनतितः खलु येन न लुञ्चितः । / विनतवत्सलतादिगुणाय ते भगवते ऋषभाय नमो नमः ॥ 3 ॥ विनमिना नमिना च निरन्तरं यदनघाङ्ग्रियुगं समुपासितं । सकलकामितकामघटाय ते, भगवते ऋषभाय नमो नमः ॥ 4 ॥
Page #13
--------------------------------------------------------------------------
________________ वसुनिधि(99)प्रमितस्वनन्दनान्, 'कुरुत सङ्गर' मित्थमुपादिशत् । सकलसत्त्वहिताय जिनाय ते, भगवते ऋषभाय नमो नमः ॥ 5 ॥ स्वसुतबाहुबलिं तनयामुखाद्, 'गजत उत्तर वीर' वचस्त्विदम् । प्रहितवान् भगवान् य इनाय ते, भगवते ऋषभाय नमो नमः ॥ 6 ॥ समसहस्रतपश्चरणार्जितं, विमलके वलरतमुपाहरत् । स्वजननीकरयोर्य उपांशु ते भगवते ऋषभाय नमो नमः ॥ 7 ॥ hy khwmh khh bh khwh khwhy khh d भविकलोकचकोरहिमांशये, दुरितसन्तमसौघखरांशवे ! शमवते भवतेऽनुपमाय ते, भगवते ऋषभाय नमो नमः ॥ 8 ॥ इति मया गुरुदेवपदाम्बुजभ्रमरहेमसुधाकरसूरिणा । प्रथमतीर्थपतिः स्तुतिगोचरो, विहित ईप्सितदानसुरद्रुमः ॥ 9 ॥
Page #14
--------------------------------------------------------------------------
________________ OM गलज्जलिकाः HER डओं. श्रीअभिराजराजेन्द्रमिश्रः । कुलपतिः श्रीसम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी 221002 भविष्यति वादः पटहं प्रहर जनिष्यति नादः वचनं रचय भविष्यति वादः ॥ 1 ॥ _दूरे विचरसि, को ननु लाभः ? पार्श्वमुपैहि भवति संवादः ॥ 2 ॥ निग्धं पश्य मधुरतामाप्तुम् शमय मनो भवितैवाऽऽह्नादः ॥ 3 ॥ देवोऽथवा मनुष्यो घुष्टः चरितैरेव जनः क्रव्यादः ॥ 4 ॥ क्व नु साम्यं, चेदसतां शंसा सदसि, सतामपि यदि परिवादः ॥ 5 ॥ हन्त, पलाण्डुलशुनसंघर्षे प्रभवेत्कस्य तु गुणानुवादः ?? ॥ 6 ॥ संशयितो रामस्तत एव यतोऽस्त्ययोध्या फैश्2आबादः ॥ 7 ॥ सुरक्षिता संसद्राष्ट्रेऽस्मिन् स्वाध्याये चेत्कृतः प्रमादः ॥ 8 ॥ अभिराजो यद्यपि कटुभाषी तस्य स एवोचितप्रसादः ॥ 9 ॥
Page #15
--------------------------------------------------------------------------
________________ यथैव व्यतीतानि यथैव व्यतीतानि बाल्ये दिनानि । तथैवोपयास्यन्त्यहोडनागतानि ॥ 1 ॥ 09 पृथिव्यां स्वपान्तरं नो प्रभाते सरिच्छैलनीद्वनानि स्थिराणि ॥ 2 ॥ भवेत्कल्पनायां चिरं स्वर्गसौख्यम् सरन्त्येव चिन्तादिभिर्जीवनानि ॥ 3 ॥ भ्रमिष्यन्ति नो ग्रामवीथीसु सिंहाः अरण्येषु वा मानवानां कुलानि ॥ 4 ॥ फलिष्यन्ति काले द्रुमा एव बन्धो ! न दारयन्त्यहोऽम्भोधरास्ते फलानि ॥ 5 ॥ श्रयत्यम्बरं सर्वदैवाऽग्निधूमः धराभ्यन्तरादेव निर्यज्जलानि ॥ 6 ॥ न कश्चिन्तयत्यागते मृत्युकाले विधेयानि मुक्तान्यहो कानि कानि ॥ 7 ॥ विहायेश्वरं सृष्टियात्राकथानां रहस्यानि को वेत्त्यहो तानि तानि ॥ 8 ॥ Vaavat:
Page #16
--------------------------------------------------------------------------
________________ तावके मरुवणे !!! 351 कामनानां वनी यत्त्वयोत्सादिता तत्फलं दृश्यते तावके मरुवणे ॥ 1 ॥ खण्डितं यत्तपो हन्त सारस्वतम् तत्समालक्ष्यते तावके विनशने ॥ 2 ॥ लाञ्छितं यद्यशः कस्यचिद्गास्वम् प्रत्यभिज्ञायते तत्तवाऽऽस्कन्दने ॥ 3 ॥ सुस्थिरा प्राणयात्रा यदुच्चाटिता दृश्यते सैव ते नित्यमाहिण्डने ॥ 4 ॥ लुण्ठितं कस्यचिज्जातु यद् हर्षणम् तत्समालोक्यते तावके क्रन्दने ॥ 5 ॥ यत्त्वयोपेक्षितं शाम्भवं वैभवम् तत्स्थिरं निस्त्रपे तेऽद्य भिक्षाटने ॥ 6 ॥ मन्दिरं हा स्मशानीकृतं यत्त्वया तेन जीवस्यसम्भावनेऽपावने ॥ 7 ॥ रक्षितं यन्न शीलं त्वयेन्द्रोत्कया कान्तशप्ताऽभिलुप्ता ततोऽश्मायने ॥ 8 ॥ हन्त, सीता दशग्रीवरागोन्मदा वीक्षिता त्वत्प्रणीते हि रामायणे ॥ 9 ॥
Page #17
--------------------------------------------------------------------------
________________ TER गतभीरहं जातः गृहं दृष्ट्वा भृशाऽऽक्रान्तं मलिम्लुचसञ्चरत्संघैः निधाय द्वारि भीषणकुक्कुरं गतभीरहं जातः ॥ 1 ॥ 438 समुत्थो यस्सदा सर्वैः समं, फलिते ममाऽऽम्रवणे समारोप्याऽत्र ब--रान् विवादोऽसौ स्वयं यातः ॥ 2 ॥ मया सम्पोषितो यस्सोदरो रक्तं पिबन्नासीत् पृथग्भूतस्स जानीतेऽद्य नो सन्ध्यां न वा प्रातः ॥ 3 ॥ स्वसिद्धान्तं दृढीकर्तुं वरोपायस्त्वयाऽन्विष्टः स्वयं यन्नोच्यते मयका बुधैः पूर्वं समाम्नातः ॥ 4 ॥ कुशाग्राश्चाऽप्यभूवन् वैरिणस्सति नग्नपादे मयि क्व शूलं कण्टकञ्च सपादुके व नु दुस्सहोद्घातः ॥ 5 ॥ कियच्चित्रं यदाऽऽसं जातु भीतरसङ्कटेभ्योऽहम् इदानीं प्रेक्ष्य मामेव द्रवति दूरं विपद्वातः ॥ 6 ॥ सहायित्वं न भेजे कोऽपि मे ऋजुपथसमायिणः इदानीं याचते साह्यं न कः सम्बोध्य मां भ्रातः ॥ 7 ॥ प्रकृतिमिथ्याभिनयमुक्ते स्वतंत्रे सांख्यपुरुषे मयि गुणानां कुत्र वैषम्यं व वा सहजस्त्रितयतापः ॥ 8 ॥ दुकूलं वानचित्रितमिव मदीयं जीवनं नूनम् क्वचिद्यस्मिन् सरसवापी वचित्खलु शैलसंघातः ॥ 9 ॥
Page #18
--------------------------------------------------------------------------
________________ OMG.. ATARN DDA MALI जैनाचार्यश्रीबिजायनेम्मित्सरिविरच्चिना स्वाध्यायः रघुवाशद्धितीयामागंटीबका पोरच्चाद्या विजयशीलचन्द्रसूरिः विंशतितमे शतके जैनसङ्के सर्वतोमुखप्रतिभाभाजो dharmaprabhAvakAzcA''cAryaOM श्रीविजयनेमिसूरीश्वरमहाराजाः समजायन्त । सम्यग्ज्ञानोपासनपरमश्रद्धालुभिस्तैर्जेनतर्कविषया हैमव्याकरणसम्बद्धाश्च नैके ग्रन्थाष्टीकाग्रन्थाश्च विरचिताः सन्ति । तेषु च बहुशो ग्रन्थाः प्राकाश्यमपि सम्प्राप्ता वरीवृत्यन्ते । अथैतेषामेकोऽप्रकाशितोऽपूर्णश्च टीकाग्रन्थोऽस्ति महाकविकालिदासविरचित-रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य वृत्त्यात्मकः । केवलं त्रिंशतः श्लोकानेवाऽधिकृत्य विरचिता टीकैषाऽत्यन्तं विशदा, विस्तृता, मर्मग्राहिणी, तात्पर्यबोधनी Kaa चाऽस्ति तथा सहृदयपठितुश्चित्ते चमत्कारं हृदये आनन्दमाह्लादं च जनयन्ती विविधान् हो र विषयान् समकालमेव बोधयित्री विद्यते । व्याकरणाध्ययनानन्तरं तर्कपठनोपक्रमाच्च पूर्वं रघुवंश-कुमारसम्भव9 किरातार्जुनीय-शिशुपालवध-नैषधीयचरिताभिधानां पञ्चानां महाकाव्यानां विशदाध्ययनं र तद्गतकाव्यतत्त्व-रसालङ्कारादीनां बोधश्च व्युत्पत्त्यर्थं संस्कृतसाहित्यमहार्णवावगाहनार्थं आ चाऽऽवश्यकमनिवार्यं च - इति किल संस्कृतभाषासाहित्याध्येतॄणां प्राचीना विद्वज्जनसम्मता आ च परम्परा । जैनमुनिष्वपि परम्परैषाऽद्यावधि प्रचलिता सन्मान्या चाऽऽसीत् । किन्तु दुरदृष्टवशात् सङ्कचितचित्तवृत्तय ऐदंयुगीना धार्मिका एतेषां महाकाव्यानामध्ययनाध्यापनाभ्यां KI विमुखीभूताः सन्ति । अतः संस्कृतज्ञत्वेऽपि तेषां व्युत्पन्नता नितरामर्धदग्धत्वेनाऽनुबोभूयते । ) किञ्च रघुवंशमहाकाव्योपरि नैकैचएण्नमुनिभिष्टीकाग्रन्था विरचिताः सन्ति ये (HTS त्वद्याऽप्यप्रकाशिता एव । रसिकाभ्यासकानां कर्तव्यमिदं यत् प्रतनज्ञानमन्दिरेषु सुरक्षिता
Page #19
--------------------------------------------------------------------------
________________ A. एते ग्रन्थाः संशोध्य सम्पाद्य च विद्वत्समाजसमक्षं प्रकाशनीया येन संस्कृतसाहित्यक्षेत्रे भार जैनग्रन्थकाराणामपि स्फारं प्रदानमस्तीति विद्वांसो जानीयुः सहैव चैतत्काव्यविषयका र जैनमुनिभिः सुरक्षिताः स्वीकृताश्च शुद्धतरा: पाठा अपि सम्पद्येरन् । अथ प्रकृतं प्रस्तुमः । पूज्याचार्यश्रीविजयनेमिसूरिमहाराजैः स्वयमपि सर्वेषामप्येतेषां महाकाव्यानां मर्मग्राहि तलस्पर्शि चाऽध्ययनं कृतमासीत् सहैव च स्वीयशिष्येभ्योऽपि AIM तानि सुतरामध्यापितानि । एवं श्रूयते यत् काव्यानामेषामध्यापनकाले एकैकस्याऽपि VE श्लोकस्य बोधनार्थं तैनेके घण्टाः कदाचित् तु बहवो दिवसा अपि व्यतीयन्ते स्म । श्लोकस्थस्य प्रत्येक शब्दस्य व्युत्पत्तिः, व्याकरणं, कोशः, सन्दर्भाः, नानाऽर्थाः, . मर्मोद्घाटनमित्यादि सर्वं कथं शोधनीयमिति बोधयित्वा पठित्रैव तत् सर्वमपि शोधयन्ति स्म । ततोऽध्येतृभिर्यदा समग्रोऽपि श्लोको दण्डशः खण्डशश्चाऽवगम्यते स्म तदा तस्यैव च्छन्दसः, अलङ्काराणां रसानां तद्भावानां च विस्तृतां विशदां च चर्चा कृत्वा तत्सर्वमपि सम्बोधयन्ति स्म । यद्यपीत्थमेकैकस्याऽपि श्लोकस्याऽवबोधने प्रभूतः कालो व्यतीयते स्म तथाऽपि तत्फलरूपेणैवंरीत्याऽधीयानास्तच्छिष्याः केवलं पञ्चषश्लोकाध्ययनमात्रैणेव सकलमपि महाकाव्यं स्वयमेव तलस्पर्शितयाऽध्येतुं प्रभवन्ति स्म । प्रस्तुतायाष्टीकाया 6 अध्ययनेन श्रुतिरियं सर्वथाऽवितथेति प्रतीयते । ननु रघुवंशमहाकाव्यस्य प्रथम सर्गं न विवृत्य द्वितीयः सर्ग एव किमिति । 9 विवरणार्थमादृतः ? इत्यस्य प्रश्नस्य पर्यनुयोगे कारणद्वयं कल्पितुं शक्यम् : 1. महाकाव्यानामध्ययनकाले रघुवंशमहाकाव्यस्य पठनं द्वितीयसर्गादेवाऽऽरभ्यते न 45 तु प्रथमसर्गाद्-इति हि परम्परा संस्कृतसाहित्यविदां परिचितचरैव । तां परम्परां निर्वोढुमेव । तैर्द्वितीयसर्गस्य विवरणं कृतं स्यात् । 2. काव्यविवरणादपि तेषां मुख्य आशयः काव्यमवलम्ब्य अहिंसायाः परमतत्त्वस्य निरूपणेऽस्तीति प्रतिभाति । यद्यपि काव्यस्य विशदे स्पष्टे च विवरणे ते पूर्णतया * परम्परामनुसरन्ति कुत्रचिच्च व्याख्याने मल्लिनाथादीनप्यतिशेरते, तथापि अहिंसातत्त्वस्य मर्मोद्घाटनमेव तेषां लक्ष्यमत्रेति विकल्पितुं सर्वथा सुशकमेव । यदि त्रिंशत्तमपद्यस्य टीका । तैः पूर्णाऽकरिष्यत तदनु च सिंह-दिलीपयोः संवादं, गोर्वधकरणार्थं सिंहस्य तत्परतां, 1 गोदिव्यरक्षणं तदनन्तरं च दिलीपस्य परिस्थितिं वर्णयतां पद्यानां विवरणमपि तैरकरिष्यत
Page #20
--------------------------------------------------------------------------
________________ AC तदा तेषां लक्ष्यमाशयश्चाऽहिंसाया निरूपणेऽस्तीति प्रतीतिरितोऽपि स्पष्टाऽभविष्यत् I AM अरे आशयमिमं साधयितुं च द्वितीयसर्ग एवोपयुक्ततरो न तु प्रथम सर्गः । अत एव च तैद्वितीयसर्ग एव विवरणार्थमादृत इति सम्भावना सुशकैव । ईदृशं महाकाव्यं व्याचिख्यासोः कीदृशी कियती च सज्जता योग्यता चाऽऽवश्यकी । अक् तथा बहुश्रुतत्वं नाम किमित्यादि सर्वमेतस्याष्टीकाया अवलोकनेन विज्ञायते । प्रत्येक शब्दानां व्युत्पत्तिः, प्रयोगसाधनिका, लिङ्गनिर्णयः, शब्दकोषसमर्थनं तद्द्वारा चाऽर्थनिश्चयः, विविधमत-दर्शनानां तद्ग्रन्थसन्दर्भ-ग्रन्थकाराणां च परिज्ञानम् - इत्यादीनामनेकेषां विषयाणामवबोधष्टीकारचनायाऽऽवश्यकोऽस्ति । एतच्चैतस्या अपूर्णाया अपि विवृतेः पठनेन विज्ञायत एव । आचार्यभगवद्भिरत्र प्रत्येकं शब्दानां व्युत्पत्तिः सिद्धहेम-पाणिनीयेति-व्याकरणद्वयानुसारेण सूत्र-भाष्य-वात्तिक-धातुपाठ-उणादिसूत्रप्रमुखाणां स्पष्टनिर्देशैः प्रदर्शिताऽस्ति । - मल्लिनाथादिभिरन्यैष्टीकाकारैर्हि केषाञ्चिदेव चितशब्दानां व्युत्पत्तिर्व्याकरणादीनां स्पष्टनिर्देशै रहितैव प्रदर्शिताऽस्ति । अत्र तु प्रत्येकं शब्दानां साङ्गोपाङ्गा व्युत्पत्तिः ससन्दर्भ निर्दिष्टाऽस्त्याचार्यैः । एषैवाऽस्याष्टीकाया विलक्षणा मौलिकताऽस्ति । समासस्थलेष्वपि व्याकरणद्वयसम्मतान् सर्वानपि समासान् विग्रहांश्च प्रदर्श्य यथानुरूपमर्थस्तैः सन्दर्शितोऽस्ति । कोषसन्दर्भा अपि प्रतिपदं प्रदत्ताः सन्त्याचार्यपादैः । अभिधानचिन्तामणि(हैमकोष)-हैमशेषानेकार्थसंग्रहामरकोष-वैजयन्ती-मङ्ख-शाश्वतकोष-विश्वलोचनकोषयादवकोषे-त्यादीनां बहूनां कोषाणां निर्देशैः सह प्रत्येकं शब्दानां सर्वानर्थान् प्रदर्श्य प्रस्तुतस्थले कतमोऽर्थोऽत्रोपयुक्तस्तन्निर्धारणमपि ते समुल्लिखन्ति । प्रतिशब्दमियन्तः कोषसन्दर्भा अर्थनिर्देशाश्चाऽन्यत्र नैव दृश्यन्ते प्रायशः । ___अपि च, कोषसन्दर्भः सह गीता-सांख्यकारिका-स्मृति-सङ्गीतशास्त्रादि-विविध-NE शास्त्राणामपि सन्दर्भानुद्धृत्य तदाधारेणाऽप्यर्थवर्णनमर्थनिश्चयाश्च कृतास्तैः । / तार्किका उन्मेषा अपि टीकायामस्यामवलोक्यन्ते । सप्तदशे श्लोके ऽसः इति - 1. द्वितीयश्लोकटीकायां 'धर्मपत्नी' शब्द-समासचर्चा द्रष्टव्या । 2. दृश्यतां प्रथमश्लोके अथशब्दस्याऽर्थचर्चा ॥ 3. अष्टमे श्लोके सत्त्वशब्दस्य चर्चा तस्मिंश्च तकारद्वयं कदा प्रयुज्यते इति चर्चा चाऽपि द्रष्टव्या । /
Page #21
--------------------------------------------------------------------------
________________ , प्रथमपदेन कः परामृश्यन्ते-इति निर्णेतुमाचार्यैस्तत्राऽऽरम्भ एव मार्मिकी तर्कचर्चा विधाय AR सः इतिपदेन दिलीपस्य परामर्शः कर्तव्य इति साधितम् । एवं द्वादशे श्लोके कीचकपदं विवृण्वद्भिरेकोनत्रिंशत्तमे च पद्ये गोशब्दस्य प्रवृत्तिनिमित्तं चर्चयद्भिस्तैः संक्षिप्ताऽपि 1. रसप्रदा तार्किकी चर्चा विहिताऽस्ति । . तथैवैकोनत्रिंशत्तमे श्लोके धातुमधिकृत्य ससन्दर्भ चर्चा कुर्वद्भिस्तैर्धातुविशेषगोचरा EVM आधुनिकविज्ञानप्रसिद्धा नियमा अपि प्रदर्शिताः सन्ति । एतत्तु तेषां स्म्कालीन्। ज्ञानप्रवाहविषयिणीं व्यापकावगाहनशक्तिं सर्वतोग्राहिणी मतिमत्तां च सूचयति । विवक्षितग्रन्थं विवरीषवोऽवश्यं तद्ग्रन्थस्य पूर्वतनविवरणकृतां व्याख्या आलम्बन्ते प्रायशः । इहाऽपि सूरीश्वरैः मल्लिनाथसदृशां विद्वत्सम्मतानां विश्रुतानां च पूर्वसूरीणां विवरणानि सुतरामवलम्ब्य स्वीयव्याख्या विरचिता स्यादेव । तथाऽपि कुत्रचित् ते मल्लिनाथस्याऽपि शब्दानां रुचिरं रहस्योद्घाटनमपि कृत्वा स्वप्रतिभाचमत्कारान् दर्शयन्ति । यथैकोनविंशे श्लोके उपोषिताभ्यामिति पदं 'दृष्टरुपवासं' सूचयति, तत्राऽऽचार्यैरुपमया (NT मल्लिनाथस्य वाक्यमेकमुद्धृतमस्ति- "यथा उपोषितोऽतितृष्णया जलमधिकं पिबति । " तस्य मर्मोद्घाटनमाचायैरेवं कृतमस्ति - "अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथ: C चतुर्विधाहारत्यागरूप एव वास्तव उपवासो न तु फलाहाररूप - इति ज्ञापयति । " तथैवोपवासविषयिकी समग्रा चर्चाऽपि तार्किकी मर्मग्राहिणी चाऽस्ति । एवं त्रयोविंशे श्लोके निपीड्यपदस्याऽर्थः संवाह्य इति अकृत्वा 'अभिवन्द्य' इति मल्लिनाथेन कृतोऽस्ति - इति सूक्ष्ममर्म गृहीत्वाऽऽचार्या उल्लिखन्ति यत् - "अत्र स्त्रीपादसंवाहनमयुक्तं ANTA पुरुषस्येत्यभिसन्धाय अभिवन्द्येति (विवृतवान्) मल्लिनाथ इत्यनुमीयते । " अस्याष्टीकाया समवलोकनेन एतद्विवृत्तिकृतां जैनत्वं सुतरां ज्ञायते, तथा तेषां ली मुख्य आशयोऽत्र रघुवंशसदृशमहाकाव्यस्याऽऽलम्बनेन अहिंसादिपदार्थानां जैनतत्त्वदृष्ट्या प्रतिपादनेऽस्तीत्यपि स्पष्टतयाऽवगम्यते । निजाशये तैः कियत् साफल्यं प्राप्तं तत् पश्यामः । षोडशे श्लोके अतिथिः क्रिया चेति पदद्वयस्याऽर्थं व्युत्पत्तिं च कोष-व्याकरणादीननुसृत्य 6 कुर्वाणास्ते जैनपरिभाषयाऽपि अतिथिपदं कस्मिन्नर्थे प्रयुज्यते ? तथा देवतातिथि पित्रादीनधिकृत्य कतमा क्रिया क्रियते ? इत्यादि प्रतिपादनं कृत्वा 'संसारत्यागी मुनिरेव 1 अतिथिः स्तवन-भक्ति-सत्कारादयश्च क्रिया' इति निरूपयन्ति । तस्यैव श्लोकस्य ।
Page #22
--------------------------------------------------------------------------
________________ श्रद्धेव साक्षाद् विधिनोपपन्ना इति चतुर्थं चरणं ते ज्ञानक्रियाभ्यां मोक्षः इति AM का जैनसम्मतसूत्रेण सह सुयोग्यतया संवादयन्ति । ततः प्रासङ्गिकी तर्कपूर्णां चर्चा कृत्वा र SM जैनशास्त्रेषु यत्र ज्ञान-क्रिययोः खण्डनं दृश्यते तत् परस्परं निरपेक्षे ज्ञान-क्रिये आश्रित्य । / कृतमतस्तत् 'arthavAda'mAtramiti रुचिरं तर्कसङ्गतं च समाधानमपि ते कुर्वन्ति । द्वाविंशे श्लोके भक्तिपदस्य व्याख्यां कुर्वन्तस्ते नैकसंस्कृत-प्राकृतजैनग्रन्थानांसन्दर्भपूर्वकं जैनसम्मतं भक्तिपदार्थं निरूपयन्ति । ततो भक्तेः प्रकारान् प्रदर्श्य दिगम्बरैः । सह भिन्नमतत्वादेश्चर्चार्थं सम्मतितर्कस्याऽतिदेशं कुर्वन्ति । तत्रैव प्रसङ्गेन सम्यग्दृष्टिभिः । 7 परिगृहीतानि मिथ्यादृष्टीनां शास्त्राणि सम्यग्ज्ञानत्वेन परिणमन्ति इति प्रतिपाद्य तत्समर्थनार्थं ) भगवद्गीतावचनं निर्दिश्य योगवासिष्ठगतां श्रीरामस्योक्तिमपि ते निर्दिशन्ति । ततश्च गीतायाः सन्दर्भान् मल्लिनाथकृतां व्याख्यां चाऽपि निर्दिशन्ति आचार्याः । यद्यपि भक्तिविषयकोऽयं . प्रपञ्चः सुरम्यस्तथाऽपि वाचकानामप्रासङ्गिकः स्यादिति सम्भाव्येत खलु । त्रयोविंशे श्लोके गुरुशब्दस्य विवृतौ ते स्मृति-पुराणादीनां सन्दर्भपूर्वकं तं व्याख्याय HD जैनमतेऽपि हरिभद्रसूरि-हेमचन्द्राचार्यादिनैकजैनग्रन्थकाराणां ग्रन्थसन्दर्भान् निर्दिश्य गुरुअ) पदं व्याख्यानयन्ति । तत्रैव प्रसङ्गे मध्यकालीनगूर्जरकवेः अखा इत्यस्य काव्यमपि निर्दिष्टम् । / एवं व्रतस्वरूपं, "गङ्गाप्रपातकुण्डवर्णनं, षोडशविद्यादेवीनामानि", "मनःस्वरूपं, / सेतरमतमीमांसं "शब्दस्वरूपं, 'साधुवर्णनं, 10अष्टधायोगदृष्टीनां वर्णनमित्यादयो बहवः क्षा पदार्थास्तैजैनदर्शनानुसारमालिखिताश्चर्चिताश्च । एतत् सर्वं पठितृणां जैनदृष्ट्या तत्त्वावबोधार्थं Cre SNA भृशमुपयोगि । M अथैकोनत्रिंशे श्लोके गवां विविधप्रकारा नामानि तद्व्याख्याश्चाऽपूर्वतया वर्णितास्तथैव । NK गोशब्दस्याऽपि नैकेऽर्थाः सोदाहरणा निर्दिष्टा आचार्यैः । एवं धातूनामपि बढ्यो जातयः EVM सव्याख्यास्तत्र निर्दिष्टाः सन्ति । . त्रिंशत्तमे श्लोके हिंसाहिंसयोः स्वरूपं वर्णितम् । तत्राऽऽचार्या-जैनमते तयोर्यादृशं AIN 4. दृश्यतां 25तमश्लोकटीका । 5. 26तमश्लोकटीकायाम् । 6. तत्रैव । 7. 27tmshlokttiikaayaam| 8. 28तमश्लोकटीकायाम् । 9. तत्रैव । (अत्रैव सन्दर्भे पण्डितराजजगन्नाथस्याऽपि श्लोकद्वयं निर्दिष्टम् । ) 10. तत्रैव ।
Page #23
--------------------------------------------------------------------------
________________ आसूक्ष्म स्वरूपं वणितं तादृशमन्यत्र नैव प्राप्यते-इति प्रतिपाद्य बौद्धदर्शन-मनुस्मृत्यादीनां AR सन्दर्भान् पदार्थप्ररूपणानि च निर्दिशन्ति, तथा हिंसायां धर्मत्वं प्रतिपादयतोः श्रुतिस्मृत्योरप्रमाणत्वं साधयन्ति । ततो महाभारत-भागवत-शिवपुराणादीनामुक्तीनिर्दिश्य अहिंसैव । धर्मः सैव चाऽऽचरणीयेति दृढतया प्रतिष्ठाप्य हिंसाया निरासं कुर्वन्ति । ततश्चाऽस्मिन् विषये स्वीयव्यापकबोधस्य प्रमाणं प्रदर्शयन्त इव ते जरथोस्तपारसीधर्मग्रन्थानामहिंसाप्रतिपादकानि वचनानि तदर्थघटनां च निर्दिशन्ति, तथैव लोटीयावोरा-महम्मदीय(इस्ला)प्रभृतिधर्माणां ग्रन्थेभ्यः (कुरानादिभ्यः) वचनानि निर्दिश्य तद्भावार्थं बोधयन्ति । प्रान्ते च ख्रिस्तधर्मग्रन्थ(बाइबल)प्रमुखाणां सन्दर्भानुल्लिख्य तदर्थवर्णनपूर्वकं - हिंसा सर्वथा त्याज्यैव, मूलधर्मस्तु अहिंसैव, स एव च सर्वथाऽऽदरणीय आचरणीयश्चेति प्रमाणीकुर्वन्ति । ___ अत्रैव टीकैषा पर्यवस्यति । यद्याचार्यैरेषा पूर्णाऽकरिष्यत तदा बहवः पदार्था - SN प्राप्स्यन्त । तथाऽपि यावत्यपि विरचिता तावत्यपि अपर्याप्ता तु नास्त्येव । प्रान्ते, विद्वज्जनानां विद्यारसिकानां जिज्ञासाया रसस्य च पोषकं तत्त्वं प्रचुरतयाऽत्र आ र विवृतौ लभ्यते । अतस्ते एतद्विषयमधिकृत्याऽभ्यासलेखान् लिखन्त्विति विज्ञप्तिः । Readhes 12
Page #24
--------------------------------------------------------------------------
________________ आचार्यश्रीविजयनेमिसूरिविरचिता रघुवंशद्वितीयसर्गटीका ॥ ___ सं. मुनिधर्मकीर्तिविजयः ना अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ 1 ॥ अथेति । अथ - कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे ___ "मुनीनां दशसाहस्यमन्नदानादिपोषतः(षणात्) / अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ 1 ॥ " प्रकर्षेण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीप्तौ' इति धातोः - 'आरम्भे' (सि. 5 / 1 / 10 / / ) इति 'क्त' प्रत्यये सिद्धम् । 'pANini'mate तु 'भा-दीप्तौ' धातोः 'आदिकर्मणि (1) कर्तरि च' (3 / 4 / 71 / / ) इति सूत्रेण 'क्त' प्रत्यये प्रभातम् । * "प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू(त्यु)षसी उषः, काल्यम् ॥ इति र र हैम: / तस्मिन् प्रभाते-प्रात:काले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त र * इति, प्रजाता इति वा प्रजाः । प्रपूर्वात् 'जनैचि-प्रादुर्भावे' इति धातोः 'क्वचित्' (5 / 1 / 171 / / ) ' इति 'haima'sUtreNa 'ड' प्रत्यये 'डित्यन्त्यस्वरादेः' (2 / 1 / 114 / / ) इति 'haima'sUtreNA 'न्त्यस्वरादिलोपे 'आत्' si0 (2 / 4।18॥) इति सूत्रेण । 'ड' प्रत्यये 'टेः' (pA0 ME 64 / 143) इति सूत्रेण त्तिलोपे। 'अजाद्यतष्टाप्' (pA0 4 / 1 / 4 // ) इति सूत्रेण टापि प्रजाः । / ( "लोको जनः प्रजा" इति हैम: / "प्रजा स्यात्सन्ततौ जने" (इत्यमरः) / तासां । प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)k1. अभिधानचिन्तामणिकोशे द्वितीयकाण्डे-138-139 / 2. अभिधानचिन्तामणिकोशे तृतीयकाण्डे-501 / | 3. अमरकोशे तृतीयकाण्डे नानार्थवर्ग-38 / MASYA 13
Page #25
--------------------------------------------------------------------------
________________ - रक्षणे' इति धातोः 'उपसर्गादातो डोऽश्यः' [si0] (5 / 1 / 56 / / ) इति सूत्रेण 'ड' प्रत्यये । - "डित्यन्त्यस्वरादेः' [si0] (2 / 1 / 114 // ) इत्यन्त्यस्वरादिलोपे अधिपः । पाणिनिमते तु 'पा-रक्षणे' धातोः 'आतश्चोपसर्गे' (3 / 1 / 136 ॥ ) इति सूत्रेण 'क' प्रत्यये 'आतो लोप इटिका च' (6 / 4 / 6[4] / ) इति सूत्रेणाऽऽकारलोपेऽधिपः । अधिप ईश्वरः । "अधिपस्त्वीशो, न HP नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः, प्रभुभर्तेश्वरो विभुः, ईशितेनो नायकश्च" इति र हैम: / जायतेऽस्यां वेति जाया । प्रतिग्राह्येते स्मेति प्रतिग्राहिते । माला एव माल्यम्, सो अथवा मालायै हितं माल्यम् । गन्धश्च माल्यं च गन्धमाल्ये । जायया-सुदक्षिणया । प्रतिग्राहिते-स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां जायाप्रतिग्राहितगन्धमाल्याम् । तथोक्ताम् । / 'सिद्ध द्ध)hema'mate ऽगत्यर्थाऽकर्मक-पिबभुजेः (5 / 1 / 11 ॥ ) इति सूत्रेण सूत्रोक्तधात्वतिरिक्तधातुभ्यः कर्तरि क्तप्रत्ययस्य विधानाभावात् न तु कर्तरि क्तः । अत एवम भाष्यकारः "पीता गावो भुक्ता ब्राह्मणा इत्यादावकारो मत्वर्थीयः" इत्युक्तवान् । भावे - र 'क्त' प्रत्यये पीतं पानं तदस्याऽस्तीति पीतः पीतवानित्यर्थः । 'अभ्रादिभ्यः' (72 / 46) इति श्री सिव्हेश0' सूत्रेण 'अ' प्रत्ययः । 'अर्शादि (आदि)भ्योऽच्' (5 / 3 / 127 ॥ ) म इति 'pA0' सूत्रेण 'अच्' प्रत्ययः । अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य व इति 'वार्तिककार मते उत्तरपदस्य पयसो लोपोऽत्र द्रष्टव्यः । अत्र संज्ञायामेव पूर्वोत्तरपदयोर्लोपक इति वार्तिककाराशयः । तत्संवादिसंज्ञायामेव पूर्वोत्तरपदलोपविधायि सिद्धहेमशब्दानुशासनस्थं 'ते लुग्वा' (3 / 2 / 108॥) इति सूत्रम् । इममेवाऽऽशयं बुद्ध्वा कैयटो लोपशब्दार्थमाह 'गम्यार्थप्रयोग एव लोपोऽभिमतः । ' पयसो यत्पीतत्वं तद् गोष्वारोप्यते । एतन्मते पीतं भी पयो येन स पीतः । प्रतिबद्धयते स्मेति प्रतिबद्धः । पीतश्चासौ प्रतिबद्धश्च पीतप्रतिबद्धः, को र अर्थात् पूर्वं पीतः पश्चात् प्रतिबद्धः पीतप्रतिबद्धः । पीतप्रतिबद्धो वत्सो यस्याः सा न पीतप्रतिबद्धवत्सा, तां पीतप्रतिबद्धवत्साम् । 'सिद्धहेश 'मते ऽऋषैत्-गतो, 'pANinIya'mate च 'ऋषी गताऽविति धातोः । ऋषतीति ऋषिः । ऋषिः 'मन्त्रद्रष्टरि मुनौ वेदे अनुष्ठेयज्ञापकसूत्रकृदाचार्ये गोत्रप्रवरप्रवर्तके 1. अभि0 ci0 tR0 358-359 / M 14
Page #26
--------------------------------------------------------------------------
________________ र मुनौ च' वर्तते । तस्य ऋषेः । श्रीसि0he0 ' मते 'ट्धे-पाने' 'पाणि0' मते च 'धेट पाने' इति धातोः धयति तामिति धेनुः । यद्वाऽन्तर्भावितण्यर्थत्वे धयति सुतानिति धेनुरित्यपि व संभवति । धेनुः नवप्रसूतायां गवि । तां धेनुम् । वनाय गन्तुं 'गम्यस्याऽऽप्ये' (2 / 2 / 62 ॥ ) और मी इति 'श्रीसि0he0 ' सूत्रेण 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' [2 / 3 / 14 / / ] इति च । * 'पाणि 'सूत्रेण चतुर्थी । मुमोच-मुक्तवान् । अत्र जायापदसामर्थ्यात्सुदक्षिणायाः P पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि "पतिर्जायां प्रविशति, गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा, दशमे मासि जायते । / तज्जाया जाया भवति, यदस्यां जायते पुनः ॥ " इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद् राजानहें गोरक्षणे प्रवृत्त इति गम्यते । अस्मिन् सर्गे वृत्तमुपजातिः । "अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" , इति तल्लक्षणम् । वाच्यपरिवर्तनं त्वेवम्___ अथ प्रभाते यशोधनेन प्रजानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिबद्धवत्सा ऋषेर्धेनुर्वनाय मुमुचे । प्रभातसमये नृपमहिषी सुदक्षिणा मालाचन्दनादिभिर्नन्दिनीं सम्यक्तयाऽर्चयामास । वत्सं च प्रथमं स्तन्यं पाययित्वा पश्चाद् बबन्ध । ततो यशःपरायणः स दिलीपो वने र * स्वच्छन्दगमनाय तां नन्दिनीं मुक्तवान्, इति सरलार्थः । अथ सर्गारम्भेऽथशब्दप्रयोगपूर्वकसर्गप्रारम्भयित्रा ग्रन्थकारेण 'ओंकाराथकारौ' इत्यादिशुक्लयजुर्वेदप्रातिशाख्यीयकाः(क)17सूत्रस्य 'भाष्यकारोवट्टाचार्येणाऽर्थोऽकारि यत्, मङ्गलार्थावेतावित्यर्थकरणादपि सर्गप्रारम्भे अथशब्देन मङ्गलपूर्विका गौरव , द्वितीयसर्गस्य प्रवृत्तिरिति दर्शितम् । "मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथोऽथ" इति (अमरः) कोशवाक्यादनन्तरार्थोऽप्यथशब्दः तेन निशानयनानन्तरमित्यप्यावेदितम् । एवमेवा"'थाऽतो ब्रह्मजिज्ञासा" इत्युत्तरमीमांसाग्रन्थेऽनन्तरार्थोऽथशब्दः । आरम्भार्थस्तु "अथ योगानुशासनम्" / इत्यत्र पातञ्जलयोगदर्शनशास्त्रे । प्रश्नार्थ-कातार्थयोस्तु प्रसिद्ध एव । अत्र तु । 1. ama0 tR0 नानार्थवर्ग-255 /
Page #27
--------------------------------------------------------------------------
________________ | | मङ्गलार्थोऽनन्तरार्थो वा, यदा तु मङ्गलार्थस्तदा मङ्गलपूविका द्वितीयसर्गप्रवृत्तिरित्यावेद्यते यदा त्वनन्तरार्थस्तदा कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरमित्यावेदितम् । / केचिदारम्भार्थं न मन्यन्ते । कुत्रचिदधिकारार्थोऽपि । योगशास्त्रभाष्यकारेण और , 'अथेत्ययमधिकारार्थ' इति भाष्यव्याख्यानादधिकारार्थोऽपि ॥ 1 ॥ तस्याः खुरन्यासपवित्रपांसु-मपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽर्थं स्मृतिरन्वगच्छत् ॥ 2 ॥ तस्या इति । पांसवो दोषा पापानि वा सन्त्यासामिति पांसुला:-स्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः ' (7 / 2 / 21 / / ) इति 'श्रीसि0' को सूत्रेण 'सिध्मादिभ्यश्च' (5 / 2 / 97 ॥ ) इति 'पाणि0' सूत्रेण च पांसुशब्दात् लच्प्रत्ययः । न पांसुलाः अपांसुलाः । तासामपांसुलानां-पतिव्रतानाम् । धुर्यग्रे । कीर्तयितुं योग्या - कीर्तनीया-परिगणनीया । / ईष्टे ईशितुं शीलमस्य वेति ईश्वरः । मनुष्याणामीश्वरः मनुष्येश्वरः । 'हितादिभिः' (3 / 171 ॥ ) इति 'श्री si0' सूत्रेण हितादेराकृतिगणत्वात्तादर्थ्यचतुर्थ्यन्तस्याऽपि समासभवनात् धर्माय धर्मार्थं वा पत्नी धर्मपत्नी । एवमश्वघासादौ सर्वत्र । 'यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास' इति 'pANinIya'mate तु अश्वघासादिवत् धर्मपत्नीत्यत्राऽपि तादर्थ्य षष्ठीसमासः प्रकृतिविकारभावाभावात् । तन्मते धर्मस्य पत्नी धर्मपत्नी । यथा- "पतिं धर्मरतं पत्नी साध्वी शुश्रु(श्रू)षते तु या । नित्यं त्वनन्यहृदया धर्मपत्नी तु तां विदुः ॥ 1 ॥ " मनुष्येश्वरस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी । न्यसनानि न्यासाः । पूयते एभिरिति पवित्राः । खुराणां न्यासाः खुरन्यासाः । खुरन्यासैः पवित्राः पांसवो यस्य स खुरन्यासपवित्रपांसुः, तं खुरन्यासपवित्रपांसुम्शफनिक्षेपपूतरेणुम् । "शर्फ क्लीबे खुरः पुमान्" इत्यमरः । "रेणुर्द्वयोः स्त्रियो(यां) धूलिः पांसु(शु)र्ना न द्वयो रजः" इत्यमरः । तस्याः धेनोः । मार्ग्यतेऽन्विष्यतेऽनेनेति मार्गः । तं मार्गम् । 1. ama0 dvi0 मनुष्यवर्गे - 11 / 2. ama0 dvi0 क्षत्रियवर्गे -49 / 3. ama0 dvi0 क्षत्रियवर्गे -98 / HTTE
Page #28
--------------------------------------------------------------------------
________________ स्मर्यते धर्मोऽनयेति स्मृतिः, मन्वादिवाक्यम् । श्रूयते धर्मोऽनयेति श्रुतिः, तस्याः श्रुतेः वेदवाक्यस्य । अर्यते इति अर्थः, तं अर्थमभिधेयम् । इव अन्व्ग्च्छ्त्-अनुसृत्व्तीव्। यथा स्मृतिः श्रुतिक्षुण्णमेवाऽर्थमनुसरति तथा साऽपि गोक्षुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । मन म पांसुलपथप्रवृत्तावपि अपांसुलानामिति 'विरोधालङ्कारो' ध्वन्यते । तल्लक्षणं चेदं कुवलयानन्दे ऽआभासत्वे विरोधस्य विरोधाभास इष्यते । ' वाच्यपरिवर्तनं त्वेवम् - अपांसुलानां धुरि कीर्तनीयया मनुष्येश्वरधर्मपल्या पर र खुरन्यासपवित्रपांसुः तस्याः मार्गः श्रुतेः अर्थः स्मृत्या इवाऽन्वगम्यत । पावनैः खुरक्षेपैः नन्दिनी मार्गरजो निर्मलीकुर्वाणा जगाम । यथा हि स्मृतिः वेदार्थमेव सर्वदाऽनुगच्छति तथा पतिव्रताऽग्रगण्या दिलीपपत्नी सुदक्षिणा तं नन्दिनीमार्गमनुससार, इति सरलार्थः । / 2 / / निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्मी(वी )m ॥ 3 ॥ निवर्येति । दयते इत्येवं शीलः दयते इत्येवं धर्मा(र्मो) वा, यद्वा साधु दयते इति । * 'शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः' (5 / 2 / 37 / ) इति श्री si0' सूत्रेण 'दयि-दानगतिहिंसादहनेषु च' इति धातोः आलुच् । लज्जालुईर्ष्यालुशलालुप्रभृतय स्त्वउणादिकाः । कृपालुहृदयालू मत्वर्थीयान्ताविति पूज्याः । दयालुः-कारुणिकः । * "स्याद्दयालुः कारुणिकः कृपालुः" इत्यमरः । यशोभिः-कीर्तिभिः । "यशः कीर्तिः । समज्ञा ce"tyamaraH । सुरभिर्मनोज्ञः । 'सुरभिः syAnmanojJe'pI'ti विश्वः । राजते-दानदाक्षिण्यशौर्यमाधुर्यप्रजापालनादिगुणैः शोभतेऽसाविति राजा । ताम् । दय्यते रक्ष्यते स्मेति दयिता, तां दयितां प्रियाम् । "दयितं वल्लभं प्रियम्" इत्यमरः । अत्र रक्षणकर्माश्रयवाचकसे दयिताशब्दप्रयोगेणैवं द्योतयति यदुत 'न स्त्री स्वातन्त्र्यमर्हति' / तथा चाऽऽह मनुः - पिता रक्षति कौमरे भर्ता रक्षति यौवने । ___रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ 1 ॥ 1. ama0 तृ. विशेष्यनिघ्नवर्गे -13 / 2. ama0 pra0 शब्दादिवर्गे -11 / 3. ama0 tR0 विशेष्यनिघ्नवर्गे -51 / 17
Page #29
--------------------------------------------------------------------------
________________ अत्र विषये जैनशास्त्रेऽपि तथैव व्यवस्था । निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं- कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (5।1।14॥ ) इति 'श्री si0he0 za0 'सूत्रे आदिशब्देन ' . पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधर - विषधर - शशधर-विद्याधर श्रीधर-गङ्गाधर- जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण्)' (3॥1॥) इति सूत्रस्य बाधकत्वात् तथा न । तन्मते तु धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । " स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसि0 he0 za0 'मते अपयोधराः पयोधराः भूता: ( भवन्ति स्म ) पयोधरीभूताः 'पाणिनीय' - मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्वि:' ( 7 2 126 | | ) इति श्रीसि0 he0 za0 ' सूत्रेण 'च्वि:' / 'कृभ्वस्तियोगे संपद्यकर्तरि च्विः' (pA0 5।4।50।) / 'च्विविधावभूततद्भावग्रहणं' * इति वार्त्तिकोक्तेऽर्थे च्विः । ' श्री si0he0 za0 'मते 'अप्रयोगीत्' (1।1।37॥) इति सूत्रेण, च्वेर्लुक् । 'पाणिनीय' मते तु 'चुटु ( TU ) ' (1।3।7|| ) इति विप्रत्ययगतचकारस्येत्संज्ञा । - वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' (6 । 1।67 ॥) इति सूत्रेण वकारस्य च लोपः 'प्रत्ययलोपे प्रत्ययलक्षणम्' (pA0 1 2262 ॥ ) इत्यनेन च्व्यन्तत्वं कल्पनीयम् । ततश्च 'ऽईश्च्वाववर्णस्याऽनव्ययस्य' ( 4 । 3 | 127 (111 ) | ) इति 'श्री si0 he0 za0 'सूत्रेण 'अस्य' . च्चै (च्वौ)' (7।4।32॥) इति pA0 ' सूत्रेण च पयोधरघटकाकारस्य I: / 'ऊर्याद्यनुकरणच्विडाचश्च गतिः' (3।1।2॥) इति 'श्रीसि0 he0 za0 ' सूत्रेण 'ऊर्यादिच्विडाचश्च' (1।4।61 ॥ ) इति 'pA0' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (3।1।42 ॥ ) इति 'श्रीसि0 he0za0' सूत्रेण 'कुगतिप्रादयः' (2।2।18॥ ) इति pA0 ' सूत्रेण च समासः । समीचीना उद्रा-जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । . पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम् ऊधीभूतचतुः सागराम् । 'एकार्थं चानेकं च' (3।1।22॥ ) इति 'श्रीसि0 he0 za0 'सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' (22।24॥ ) इति pA0 'सूत्रेणा - 'नेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः । 1. ama0 tR0 नानार्थवर्गे - 171 / 18
Page #30
--------------------------------------------------------------------------
________________ गोः रूपं गोरूपम् । 'श्री si0he0 शब्द0 मते गोरूपं धरतीति गोरूपधरा । 'पाणिनीय' मते तु धरतीति धरा, गोरूपस्य धरा गोरूपधरा, तां गोरूपधराम् । ऊर्वी वसुन्धराम् । "वसुधरो (सुधो) र्वी वसुन्धरा" इर्त्यमरः । इव । जुगोप- ररक्ष । भूरक्षणप्रयत्नेनेव रक्षेति भावः । 1 धेनुपक्षे न अधरा अनधरा, अनधरा अधरा भूताः अधरीभूता इति 'zrI'si0 he0 za0'- मतेन । 'पाणिनीय' मतेन तु अनधरा अधराः सम्पद्यमाना अधरीभूताः । पयसाऽधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुः समुद्राम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥ वाच्यपरिवर्तनं त्वेवम्- निवर्त्य राज्ञा दयिता दयालुना सा सौरभेयी सुरभिणा यशोभिः पयोधरीभूतचतुःसमुद्रा जुगुपे गोरूपधरेवोर्वी ॥ परमदयालू राजा प्रियतमां सुदक्षिणां सुदूरगमनान्निवर्तयामास, स्वयं च तां नन्दिनीं सर्वभावेन गोप्तुमारेभे । मन्ये नन्दिनीरूपेण प्राप्तां चतुर्भिः स्तनैरिव चतुर्भिर्जलधिभिर्युक्तां साक्षादूर्वी पृथ्वीमिव स जुगोप, इति सरलार्थः ॥ 3 ॥ व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चाऽन्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥4॥ व्रतायेति । व्रताय न तु जीवनायेति भावः । धयति तामिति धेनुः । अन्तर्भावितण्यर्थत्वे धयति सुतानिति वा धेनुः । तस्याः धेनोः । अनु पश्चाच्चरतीत्य- नुचरस्तेनाऽनुचरेण । तेन दिलीपेन । शिष्यते इति शेष - अवशिष्ट: / 'शेषः अवशेषे अनन्तेसर्पराजे सर्पभेदे बलदेवे गजे विष्णुमूर्तिभेदे गुणीभूते च' / शिष्धातोर्घञि शेषः । अत्र त्ववशेषार्थे । अनुयान्तीत्येवं शीला अनुयायिनः तेषामनुयायिनां वर्गः अनुयायिवर्गः: * अनुचरवर्गः । न्यषेधि-निवर्तितः । शेषत्वं सुदक्षिणापेक्षया । कथं तर्ह्यत्मरक्षणं तस्याऽत आह, न चेति । तस्य दिलीपस्य । शृणाति शीर्यते वा तच्छरीरं देहः । " गात्रं वपुः संहननं, शरीरं वर्ष्मविग्रहः । कायो देहः" इत्यमरः । रक्षणं रक्षा । शरीरस्य रक्षा शरीररक्षा-देहरक्षणम् । च । अन्यस्मादिति अन्यतः - पुरुषान्तरात् । 1. ama0 dvi0 भूमिवर्गे - 2 / 1. ama0 dvi0 मनुष्यवर्गे - 71-72 / 19
Page #31
--------------------------------------------------------------------------
________________ . न । कुत: ? हि यस्मात्कारणात् । मनोः । प्रसूयत इति प्रसूतिः - सन्ततिः । स्वस्य वीर्यं स्ववीर्यम् । गुप्यते स्मेति गुप्ता । स्ववीर्येण गुप्ता स्ववीर्यगुप्ता, स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहस्य परापेक्षेति भावः । वाच्यपरिवर्तनं त्वेवम्-व्रताय धेनोरनुचरः स शेषमप्यनुयायिवर्गं न्यषेधीत् । तस्य, शरीररक्षया(रक्षा) चाऽन्यतो न क्षूयते । हि मनोः प्रसूत्या स्ववीर्ये (र्य) गुप्तया भूयते ॥ व्रतपालनार्थमेवाऽरण्ये गामनुगच्छन्नृपतिः प्राग्महिषीं निवर्तयामास । पश्चादन्यानपि .सेवकाननुचलनान्निवारितवान् । एकाकिनोऽपि तस्य दिलीपस्य निजरक्षणविधौ का प चिन्ता न बभूव । यतो मनोः कुलधराः नृपाः स्वबाहुबलेनैव सर्वत्र निजरक्षां कुर्वन्ति इति - सरलार्थः ॥ 4 ॥ आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ 5 ॥ आस्वादवद्भिरिति । सम्यग् राजतेऽसौ सम्राट् - मण्डलेश्वरः । "येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । स राजा । आस्वादनमास्वादः । आस्वादो विद्यते एषां आस्वादवन्तः, तैः आस्वादवद्भिः-रसवद्भिः * स्वादयुक्तैरित्यर्थः । तृणानां घासानाम् । "शष्पं बालतृणं घासः" इत्यमरः । केन मुखेन वलन्त इति कवलाः । 'कै (कै) शब्दे, कच् - दीप्तौ' वा, 'डे' कः । 'को ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्ये, अग्नौ, विष्णौ, काले, कामग्रन्थौ, राजनि, मयूरे, देहे, * मनसि, धने, प्रकाशे, शब्दे च puM0 / मुखे, शिरसि, जले, रोगे च नपुं0' / तैः क्व्लैःग्रासैः। "ग्रासस्तु कवलः पुमान्" इत्यमरः । कण्डूयनानीति कण्डूयनानि । तैः कण्डूयनैः । - दशन्तीति दंशाः । दंशानां - वनमक्षिकाणां निवारणानि दंशनिवारणानि, तैः दंशनिवारणैः । "दंशस्तु वनमक्षिका" इत्यमरः । विशेषेण आ समन्तात् हन्यन्ते स्मेति व्याहतानि । न व्याहतानि अव्याहतानि तैः अव्याहतैः, अप्रतिहतैः । स्वैरं गमनानि स्वैरगतानि । अथवा . ईरणं ईर:, स्वस्य ईरः येषु तानि स्वैराणि । अथवा स्वेन स्वातन्त्र्येण ईरते इति वा, 1. ama0 dvi0 क्षत्रियवर्गे 3. ama0 dvi0 वैश्यवर्गे - 3 / 55 / 2. ama0 dvi0 वनौषधिवर्गे - 167 / 4. ama0 dvi0 सिंहादिवर्गे 29 / 20 -
Page #32
--------------------------------------------------------------------------
________________ SAN स्वैरान्नि। स्वैराणि च तानि गतानि च स्वैरगतानि, तैः स्वैरगतैः-स्वच्छन्दगमनैश्च / तस्याः धेन्वाः / सम्यग् आराधनं समाराधनम् / तदेव परं-प्रधानं यस्य स तत्परः / समाराधने तत्परः समाराधन-तत्परः / शुश्रूषासक्तोऽभूत् / समाराधनतत्परस्य विधेय-और विशेषणत्वात् विशेष्यात्परप्रयोगः / 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् / HE "तत्परे प्रसितासक्तौ" इत्यमरः / ____ वाच्यपरिवर्तनं त्वेवम्-तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैशनि-और से वारणैरव्याहतैः स्वैरगतैश्च तस्याः (नन्दिन्याः) समाराधनतत्परेणाऽऽभावि / * तस्याः o(भो)जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान् दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेणी नन्दिनीं सिषेवे, इति सरलार्थः // 5 // स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः / जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् // 6 // स्थित इति / पातीति पतिः / भुवः पतिः भूपतिः / तां-गां, स्थिताम् / * गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तां-सतीम् / स्थितः-सन् / स्थितिरूवाऽवस्थानम् / प्रायासीदिति प्रयाता, ताम् [प्रयाताम्] / प्रस्थितां सतीमुदचालीदिति उच्चलितः / प्रस्थितः सन् निषसादेति निषेदुषी / सिद्धहेममते निउपसर्गपूर्वात् सद्धातोः 'तत्र वसुकानौ तद्वत् (5 / 2 / 2 / / ) इति सूत्रेण 'क्वसु'-प्रत्यये तस्य को च नामसंज्ञायां 'अधातूदृदितः' (2 / 4 / 2 / / ) इत्यनेन स्त्रियां 'ङीप्'-प्रत्यये 'क्वसुष्मतौ च' * (2 / 1 / 105 / / ) इति क्वस उषादेशे निषेदुषी / पाणिनीयमते तु 'भाषायां सद-वस-श्रुवः' - (3 / 2 / 108) इति क्वसुप्रत्यये 'उगितश्च' (4 / 2 / 6 / / ) इति ङि(GI)पि निषेदुषी / तां निषेदुषी निषण्णां-उपविष्टामित्यर्थः / सतीम् / आस्यतेऽस्मिन्नित्यासनमिति प्रायः सर्वत्र म * व्युत्पत्तिर्दृश्यते / तथा चाऽऽसनस्य भूम्यादिरों लभ्यते / तथा सति योगसत्काष्टाङ्गान्तर्गत- भारत तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् / / * अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते / तथा सति आस्तेऽनेनेत्यासनमिति 1. ama0 ta0 विशेष्यनिघ्नवर्गे -7 / 21
Page #33
--------------------------------------------------------------------------
________________ - व्युत्पत्तिः समीचीना । इयमेव व्युत्पत्तिर्वाचस्पतिमिश्रः पातञ्जलयोगदर्शनवृत्तौ कृता । बन्धनं बन्धः । आसनस्य बन्धः आसनबन्धः । धिया राजते, धियं राति ददाति गृह्णाति वा ईरयति ईरति वा प्रेरयति गमयति वा धीरः । न च 'रांक्-दाने' इत्येव सर्वत्र धातुपाठे दर्शनात्कथं ग्रहणरूपोऽर्थः इति वाच्यम् । 'रातुं वारणमागतः' इति प्रयोगदर्शनेन कस्यचिन्मते आदानरूपार्थस्याऽपि सत्त्वात् । तथोक्तं हेमचन्द्रसूरिकृते धातुपारायणे क्रियारत्नसमुच्चये - च आदाने इति कश्चित् इति । 'ईरण्- क्षेपे', क्षेपः प्रेरणम् 'गत्यादावपीति केचित्' इत्यस्य चुरादेरयं प्रयोगः । न तु 'ईरं (रिक्) - गतिकम्पनयो' रित्यस्याऽदादे: इ (I) रयति इ (I) रति इति प्रयोगकरणात् । - अदादेस्तु ईर्ते इति प्रयोगः । आसनबन्धे धीरः आसनबन्धधीरः । पद्मासनादिबन्धेऽथवा योगपट्टकसदृशे विनीतः बलयुतः पण्डितश्चेति भावः । आसनबन्धे - उपवेशने धीरः -स्थित- उपविष्टः सन्नित्यर्थः इति' - केचित् । सद् जलमादत्तेऽसावाददाना, तां जलं पिबन्तीं सतीम् । हेमचन्द्रसूरिमते दीक्षितमते चाऽभिलषतीत्येवं शीलः अभिलाषी । जलस्याऽभिलाषी जलाभिलाषी । वृत्तिकार. हरदत्तमाधवादिमते तु जलस्याऽभिलाषो जलाभिलाषः, सोऽस्याऽस्तीति जलाभिलाषी, सन् । छाया इव-प्रतिबिम्बमिव । "छाया सूर्यप्रिया कान्तिः, प्रतिबिम्बमनातपः " इर्त्यमरः । अन्वगच्छत् अनुसृतवान् । वाच्यपरिवर्तने तु - भूपतिना स्थिता स्थितेन प्रयातोच्चलितेन निषेदुषी आसन-. बन्धधीरेण जलमाददाना जलाभिलाषिणा सता छाययेव साऽन्वगम्यत ॥ नन्दिनी यदा चलनाद्विरराम तदा नृपोऽपि विरराम, यदा चलितुमारेभे तदा नृपोऽपि _ तथा । यदा निषसाद तदा नृपोऽपि तथा, यदा जलं पपौ तदा नृपोऽपि जलमपिबत् । किं बहुना ? स भूपतिः सदा छायेव तामनुजगाम, इति सरलार्थः ॥ 6 ॥ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ 7 ॥ 1. ama0 tR0 नानार्थवर्गे 165 / - 22
Page #34
--------------------------------------------------------------------------
________________ स इति । न्यस्यन्ते स्मेति न्यस्तानि परिहतानि चिह्नानि छत्रचामरादीनि यस्याः सा न्यस्तचिह्ना, तां तथाभूतामपि । विशेष्यते इति विशेषः । तेजसो विशेषः तेजोविशेषः । / अनुमीयते स्मेति अनुमिता । तेजोविशेषेण-प्रभावातिशयेन अनुमिता तेजोविशेषानुमिता, तां म तेजोविशेषानुमिताम्-प्रतापातिशयतर्किताम् । सर्वथा राजा इवाऽयं भवेदित्यूहिताम् । * राज्ञः लक्ष्मीः राजलक्ष्मीः, तां राजलक्ष्मीम् । धत्तेऽसौ दधानः । स राजा । आविष्क्रियते । - स्मेति आविष्कृता, न आविष्कृता अनाविष्कृता । दानस्य राजिः दानराजिः । अनाविष्कृता दानराजिर्येन स अनाविष्कृतदानराजिः-बहिरप्रकटितमदरेखः । "गण्डः कटो मदो दानम्" / इत्यमरः । मदस्य अवस्था मदावस्था । अन्तर्गता मदावस्था यस्य स अन्तर्मदावस्थः । / तथाभूतोऽभ्यन्तरदानदशः । द्वाभ्यां शुण्डतुण्डाभ्यां पिबन्तीति द्विपाः । इन्दतीति इन्द्रः । / * द्विपानामिन्द्रः द्विपेन्द्रः । इव यथा । समदभद्रजातीयो गजपतिरिवेत्यर्थः । "द्विरदोऽनेकपो - द्विपः, मतङ्गजो गजो नागः" इत्यमरः । वाच्यपरिवर्तनं त्वेवम्-तेन (राजा) न्यस्तचिह्नामपि तेजोविशेषानुमितां राजलक्ष्मी * दधानेन (सता) अनाविष्कृतदानराजिना अन्तर्मदावस्थेन द्विपेन्द्रेणेवाऽभूयत । समदभद्रजातीयो गजपतिर्यद्यपि मदवारिभिरन्तर्गतां निजां मदावस्थां न प्रकटीकरोति, और के तथाऽपि तस्य तेजःशालिना मूतिवि(तिवि)शेषेण यथा मनुष्यस्तां मदावस्थां निश्चेतुं समर्थो * भवति; तथा स दिलीपो व्रतबन्धाद्यद्यपि छत्रचामरालङ्कारादिभिः निजां राजलक्ष्मी नाऽधत्त, तथाऽपि तस्य प्रभावशालिना मूर्तिविशेषेणैव जनस्तस्य राज्यश्रियमनुमातुं शशाक, इति । सरलार्थः ॥ 7 ॥ लताप्रतानोद्ग्रथितैः स केऔरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥ 8 ॥ लतेति । अत्र प्रतानशब्दस्य भावघान्तत्वाभावान्न पुंस्त्वमेव । 'वेदाः pramANa'mitivatsAmAnyavivakSAyAM प्रतन्यते एभिरिति करणे नपुंसकत्वमपि । अथवा 'विशेष्य- लिङ्गानुसारित्वाऽदत्र पुंस्त्वमपि । प्रतन्यते इति प्रतान इति व्युत्पत्तौ पुंस्त्वमपि । 1. ama0 dvi0 क्षत्रियवर्गे - 37 / 2. ama0 द्वि क्षत्रियवर्गे - 34 / * - 23
Page #35
--------------------------------------------------------------------------
________________ लतानां-वल्लीनां प्रतान: (ना:) प्रतानानि वा लताप्रताना: लताप्रतानानि वा । उद्ग्रथ्यन्ते, स्मेति उद्ग्रथिताः । लताप्रतानैः लतासम्बन्धिकुटिलतन्तुभिः उद्ग्रथिता - उन्नमय्य ग्रथिता लताप्रतानोद्ग्रथिताः, तैः लताप्रतानोद्ग्रथितैः । केशैः कचैः । सिद्धहेममते 'हेतुकर्तृक_रणेत्थम्भूतलक्षणे' (2 / 2 / 44॥ ) इति तृतीया । "चिकुरः कुन्तलो वालः कचः केश:. शिरोरुहः" इत्यमरः । पाणिनीयमते तु ' इत्थम्भूतलक्षणे' (2।3।21॥ ) इति तृतीया । "वल्ली तु व्रततिर्लता" इत्यमरः । उपलक्षितस्स राजा । ज्यामधिरूढं अधिज्यंआरोपितमौर्वीकं, अधिज्यं धनुर्यस्य स अधिज्यधन्वा सन् । सिद्धहेममते 'धनुषो धन्वन्' (73|158 ॥ इति बहुव्रीहौ 'धन्वन्' आदेशः । पाणिनीयमते तु 'धनुषश्च' (5।4।132 ॥ ) इति 'anaG'Adeza: / होमाय धेनुः होमधेनुः । ' सिद्धहेम 'मते हितादेराकृतिगणत्वात्. 'हितादिभिः' 3।1।71 ॥ अनेन तादर्थ्यचतुर्थ्यन्तस्याऽपि समासः । एवं अश्वघासादावपि `ज्ञेयम् । यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास इति । 'पाणिनीय' मते: तु होमस्य धेनुः होमधेनुः । अत्राऽश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । मुने: होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः । रक्षणं रक्षा । अपदिश्यतेऽपदिशनं वा इत्यपदेशः । रक्षायाः अपदेश: रक्षापदेशः, तस्मात् रक्षापदेशात्- रक्षणव्याजात् । वने भवा वन्याः, तान् वन्यान्-काननोत्पन्नान् । 'अटव्यरण्यं विपिनं गहनं काननं वनम्" इत्यमरः । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्त्वास्तान्. दुष्टजन्तून् हिंस्रजन्तून् । "द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । सतो भावः, सत्त्वं 'साङ्ख्यसिद्धे, प्रकाशादिसाधने, प्रकृत्यवयवे, पदार्थे ' / तत्र 44 'सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' ॥ इति गीता । "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ " इति च साङ्ख्यकारिका [ ॥13॥ ] अयं द्वितकारः पृषोदरादित्वादेकतकारः । 'स्वभावे, द्रव्ये, बले, पिशाचादौ, 1. ama0 dvi0 मनुष्यवर्गे 3. ama0 dvi0 वनौषधिवर्गे - 96 / 1 / - 2. ama0 dvi0 वनौषधिवर्गे 9 / 4. ama0 तृस् नानार्थवर्गे 221 / 24 -
Page #36
--------------------------------------------------------------------------
________________ FOR प्राणेषु, व्यवसाये, रसे, आत्मनि, चित्ते, आयुषि, धने च न्यायो(वैशिषिको)क्ते सत्तारूपे, * जातिभेदे, विद्यमानतायां च' / 'जन्तुषु तु पुंस्त्वे नपुंसकत्वे च द्वितकार एव' / / / विनेष्यतीति विनेष्यन्-शिक्षयिष्यन्निव । दावं वनम् । "वने च वनवह्नौ च दवो और । दाव इहेष्यते" इति यादवः । "दवदावौ वनारण्ये(ण्य)वह्नी" इत्यमरः । विचचार-वने का * च (वा) चचारेत्यर्थः । 'siddhahema'mate ऽकालाध्वभावदेशं [वा] कर्म चाऽकर्मणाम्' (2 / 2 / 23 / / ) इति, 'pANinIya'mate तु "देशकालाध्वगन्तव्या कर्मसंज्ञा ह्यकर्मणाम्" इति । दावस्य कर्मत्वम् । वाच्यपरिवर्तनं तु-लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितेन) अधिज्यधन्वना तेन (दिलीपेन) मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यतेव दावो विचेरे । ने स दिलीपो लम्बायमानं स्वकेशकलापं वल्लरीतन्तुभिः उन्नमय्य बद्ध्वा चापे का * ज्यामारोप्य तां मुनिहोमधेनुं ररक्ष । अत्रोत्प्रेक्ष्यते-मन्ये खलान्तकोऽसौ दिलीपो धेनुरक्षण व्याजेनाऽऽगत्य तत्र वने सिंहादीन् दुष्टजन्तून् विनाशितुं(शयितुं) तथा सज्जीभूतो विचचार, इति सरलार्थः ॥ 8 ॥ विसृष्टेत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचार - चकुरित्याह विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ 9 ॥ विसृष्टेति । विसृज्यन्ते स्मेति विसृष्टाः । अनुचरन्तीति अनुचराः । पार्श्वयोरनुचराः पाश्र्वानुचराः । विसृष्टाः पाश्र्वानुचराः पार्श्ववतिनो जना येन स विसृष्टपाश्र्वानुचरः, तस्य * विसृष्टपाश्र्वानुचरस्य । पाशं बिभर्तीति पाशभृत्, तेन पाशभृता-वरुणेन । समस्य तुल्यस्य । "प्रचेता वरुणः पाशी" इत्यमरः । अत्र दिलीपस्य वरुणतुल्यताप्रतिपादनेन, * वरुणस्य जलाधिष्ठातृदेवत्वेन प्रसिद्धिः, तं दृष्ट्वा यथा द्रुमादयः पुष्यन्ते तथा तं नृपं । दृष्ट्वा सर्वेऽपि पुष्यन्ते इति द्योतयति । अनुभावोऽनेन सूचितः । तस्य राज्ञः । पार्श्वयोः । द्रुमाः पार्श्वद्रुमाः । द्रवति ऊर्ध्वं गच्छतीति दुः, द्रवः शाखाः सन्त्येषामिति द्रुमाः । उत् * 1. ama0 tR0 नानार्थवर्गे - 214 / 2. ama0 pra0 स्वर्गवर्गे - 73 / . 25
Page #37
--------------------------------------------------------------------------
________________ उत्कटो मदो येषां ते उन्मदाः, तेषामुन्मदानामुत्कटमदानाम् । वयसां खगादीनाम् । / "खगबाल्या-दिनोर्वयः इर्त्यमरः । विरवणानीति वा वि-उपसर्गपूर्वात् 'ru'dhAtorghatri विराव: pu0 / विरूयन्ते इति विरावाः, तैः विरावै:-शब्दैः । आलोक्यते इति आलोकः, AG-और O, उपसर्गपूर्वात् 'लोकृ' धातोर्घजि आलोकः । 'आलोको दर्शने, उद्योते, बन्दिनामालो कयेत्यादिस्तुतिवाक्ये" / आलोकनं वाऽऽलोकः" / आलोकस्य शब्द:-वाचकः आलोकशब्दः, तमालोकशब्दम्; अथवाऽऽलोकश्चाऽसौ शब्दश्चाऽऽलोकशब्दः, तम् आलोकशब्दम् । आलोकयेति शब्दं राजोचितं जयशब्दमित्यर्थः । "आलोको जयशब्दः स्यात्" इति । मा विश्वः । उदीरयामासुरिवाऽवदन्निवेत्युत्प्रेक्षा । तल्लक्षणं चेदं कुवलयानन्दे संभावना स्याद्रुत्प्रेक्षा वस्तुहेतुफलात्मनाम् । उक्तानुक्तास्पदाऽऽद्याऽत्र सिद्धासिद्धास्पदे परे ॥ 1 ॥ अन्यधर्मसम्बन्धनिमित्तेनाऽन्यतादात्म्यसम्भावनमिति भावः । __ वाच्यपरिवर्तनं त्वेवम्-पार्श्वद्रुमैः उन्मदानां वयसां विरावैः विसृष्टपाश्र्वानुचरस्य पाशभृता समस्य तस्याऽऽलोकशब्द उदीरयामासे इव । __ यथा राजमन्दिरे चतुष्पथादौ च सेवकाः प्रजाजनाश्च मङ्गलध्वनिभिः तं संवर्धयन्ति स्म तथाऽरण्येऽपि तन्निकटवर्तिनस्तरवः पार्श्वचरविहीनं वरुणवत्प्रभावशालिनं तं नृपं. मत्तखगकुलकूजितरूपेण जयशब्देन संवर्धयामासुः, इति सरलार्थः ॥ 9 ॥ द्वाभ्यां युग्मं, त्रिभिविशेषकं, चतुरादिभिः कलापकं, पञ्चादिभिः कुलकमिति - कृत्वाऽतः प्रभृति षड्भिः श्लोकैः कुलकेनाऽऽह । पूर्वश्लोके पार्श्वद्रुमाः सत्कारं चक्रुरस्मिश्च बाललता, इति तत्सत्कारसमुच्चयार्थश्च । शब्दः । मरुत्प्रयुक्ताश्च मरुत्सखाभं tamaya'mArAdabhivartamAnam / अवाकिरन् बाललताः प्रसूनै-राचारलाजैरिव पौरकन्याः ॥ 10 ॥ मरुत्प्रयुक्ताश्चेति । प्रयुज्यन्ते स्मेति प्रयुक्ताः । मरुता प्रयुक्ता मरुत्प्रयुक्ताः वायुना की प्रेरिताः । बालाश्च ता लताश्च बाललता:-कोमलवल्लयः । आरात्समीपे "आरात् दूर1. ama0 tR0 नानार्थवर्गे - 238 / PN 26
Page #38
--------------------------------------------------------------------------
________________ - समीपयोः" इर्त्यमरः / अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिवर्तमानम् / मरुतो-वायोः / सखा मरुत्सखः / अत्र 'राजन्सखेः' (7 / 3 / 106 / / ) इति 'श्रीसिव्हेश0' सूत्रेण सखिशब्दाद 'aT'samAsAntaH / 'राजाहः सखिभ्यष्टच्' [5 / 4 / 91 / / ] इति पाणिनीयसूत्रेण च टचि / सो 'अवर्णेवर्णस्य' (7 / 4 / 38 // ) इति 'श्रीसिव्हे0za0 'सूत्रेण इकारलुकि मरुत्सखः / 'यस्येति / * चे(च) [pA0 6 / 4 / 148 // ] सूत्रेण इकारलोपे मरुत्सखः / आभानमिति आभा / मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् / 'उपसर्गादातः' / (5 / 3 / 110 / / ) इति 'श्रीसि0हेश0' सूत्रेण ङि(अङि) आभा / 'आतश्चोपसर्गे' / [3 / 3 / 106 / / ] इति 'pA0' सूत्रेणा-प्रत्यये आभा / अर्चयितुं योग्यः aWH, तम् अर्घ्यर पूज्यम् / तं दिलीपम् / प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः / 'षूच्-प्राणिप्रसवे' इति का * 'श्रीसि0he0za0' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च 'सूयत्याद्योदितः' (4 / 270 / / ) इति 'श्रीसि0he0za0' सूत्रेण नत्वे प्रसूनानि-कुसुमानि / पाणिनीयमते तु / 'डुंग्-प्राणिप्रसवे' तक्कर्मणि (तृतीया कर्मणि) [ / 6 / 2 / 48 // ] इति 'क' प्रत्यये 'स्वादय * ओदित' इत्युक्तत्वात् 'ओदितश्च' [8 / 2 / 45 // ] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' - 2 [7 / 2 / 15 // ] इति इडभावे भिसि प्रसूनैः / अत एवाऽन्येऽयमप्राणिप्रसवे इतीच्छन्तीति / पूज्याः / अदादिगणपठितस्य 'घूङोक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् / - मी तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात् , उदितत्वाभावेन नादेशाभावाच्च / * 'pANinIya'mate'pi 'घूङ' इति दिवादिधातोरेवेदं रूपम् / तन्मते 'स्वादय ओदित' र - इत्योदितत्वात् 'ओदितश्चेति सूत्रेण तस्य नादेशः / अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूपम् / / पुरे भवाः पौराः / कनन्ति कन्यन्ते वा इति कन्याः / पौराश्च ताः कन्याश्च / पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः / 'श्रीसिव्हेश0 'मते 'हितादिभिः' (3 / 1 / 71 / / ) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजाः / आचारलाजाः तैः आचारलाजैः / लज्ज्यन्ते भृज्ज्यन्त इति लाजाः / लाजाशब्दो नित्यं को बहुवचनान्तः / पाणिनीयमते तु अश्वघासादिवत् षष्ठीसमासे आचारस्य लाजाः आचारलाजाः, 1. ama0 tR0 नानार्थवर्गे - 250 / ऋषीणोम् SES 27
Page #39
--------------------------------------------------------------------------
________________ तैः आचारार्थैः लाजैः आचारलाजैः । इव । अवाकिरन् । तस्योपरि निक्षिप्तवत्य ववृषुः । इत्यर्थः । सखा हि सखायमागतमुपचरति, इति भावः । अत्र हि पूर्वश्लोके पाशभृता समस्येति कथनेन पाशभृतो वरुणस्य जलाधिष्ठातृत्वेन पाशभृत्प्रयुक्तजलधरागमे द्रुमाणां हर्षातिरेकः संजायते । तथा च हर्षातिरेके द्रुमाणां पक्षिणामप्युत्कटमदत्वं जायते, ततश्च ते स्वस्वध्वनिभिर्मधुरारावाः तन्वते इत्युत्प्रेक्षितम् । म पार्श्वद्रुमास्तस्याऽऽलोकशब्दमुदीरयामासुरिति । जलधरागमेन लतादीनां harSAtirekajJApakamudgaOM मत्वं जायते, कुसुमोझेदादिस्तु जलधरानन्तरमातपनिपातेनेति सम्भाव्यते । इत्यस्मिन् श्लोके का मरुत्सखाभमिति राज्ञो विशेषणेन, यथाऽऽतपनिपातः कुसुमोर्3हेदादिहेतुः, तथाऽत्र दावे राज्ञ आगमनमस्माकं कुसुमितत्वे हेत्विवेति ताः प्रभूतहर्षातिरेकवत्यः कुसुमरूपैराचारलाजैर्वर्धापितवत्य इवेत्युत्प्रेक्षा ध्वनितेत्याभाति ॥ वाच्यपरिवर्तनं त्वेवम्-मरुत्प्रयुक्ताभि: बाललताभिश्च मरुत्सखाभोऽर्च्य आराद( भिवर्तमानः स (नृपः) आचारलाजैः पौरकन्याभिरिव प्रसूनैरवाकीर्यत । यथा हि तस्य नगरप्रवेशे पौरकन्यकाः तस्योपरि मङ्गलार्थान् निर्मलान् लाजान् । वर्षन्ति तथा वने वल्लयो मारुतान्दोलितैः शाखाकरैः पावकवत् तेजसस्तस्योपरि निर्मलानि हो र पुष्पाणि समन्तात् किरन्ति स्म, इति सरलार्थः ॥ 10 ॥ धनु तोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ 11 ॥ धनुर्भूत इति । धनतीति धनुः । धनुर्बिभर्तीति धनुर्भृत्, तस्य धनुर्भृतः-कोदण्डधारिणः । अपि । अस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विगता शङ्का । एभ्यस्तानि विशङ्कानि, तैः विशङ्कः -निर्भीकैः । अन्तःकरणैः कर्तृभिः । दयया कृपारसेन का । Az2e भावोऽभिप्रायो यस्य तद् दयाभावम् । तद् आख्यायते स्मेति आख्यातम्* कथितम् । (द्यार्द्र्भाव्मेत्दित्याख्यात्मित्य्र्थ्ः)| "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" भी इत्यमरः । तथाविधं वपुः शरीरम् । "गात्रं वपुः संहननं शरीरं वर्म विग्रहः" इत्यमरः । विलोकयन्तीति विलोकयन्त्यः-सादरं पश्यन्त्यः । हरिण्यः मृग्यः । अक्ष्णां नेत्रान्नाम्। - 1. ama0 tR0 नानार्थवर्गे - 215 / 2. ama0 dvi0 मनुष्यवर्गे - 71 / HOMSAKC SPORTS 28
Page #40
--------------------------------------------------------------------------
________________ "लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी" इत्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तारः प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं-प्रयोजनं प्रकामविस्तारफलम् । आपुः-लेभिरे ॥ वाच्यपरिवर्तनम् - धनुर्भृतोऽप्यस्य दयाभावं (हरिणीनां) विशङ्करन्तःकरणैः । * आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥ धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत - इति ज्ञातम् । तेन च नृपस्य दयाभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः, - तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । "विमलं कलुषीभवच्च चेतः कथयत्येव * हितैषिणं ripuJce"ti न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः, इति सरलार्थः ॥ 11 ॥ स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ 12 ॥ स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, और तैः मारुतपूर्णरन्धैः-वायुपूरितछिद्रैः । "छिद्रं निर्व्यथनं रोकं रन्ध्र श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भिः-स्वनद्भिः । कीचकैः वेणुविशेषैः । 3 "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुत* पूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत् , विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् । / को वंशः शुषिरवाद्यविशेषः । "वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं * वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा स्यात्तथाऽऽपादितवंशकृत्यम्-संपादितशुषिरकार्यम् । कुञ्जेषु लतागृहेषु । "निकुञ्जकुऔ का वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य देवता वनदेवताः, ताभिः vanadevatAbhiHMP 1. ama0 द्वि मनुष्यवर्ग - 94 / 2. ama0 pra0 पातालभोगिवर्गे - 2 / 3. ama0 dvi0 वनौषधिवर्गे - 161 / 4. ama0 pra0 नाट्यवर्गे - 5 / | 5. ama0 dvi0 शैलवर्गे - 9 / 29
Page #41
--------------------------------------------------------------------------
________________ विपिनदेवताभिः । "अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् "इर्त्यमरः । उच्चैः 'उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:-"एकदिग्गामिनी कीर्तिः । सर्वदिग्गामुकं यशः" / "यशः कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । शुश्राव श्रुतवान् ॥ वाच्यपरिवर्तनं त्वेवम्-तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु र - वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥ __ तस्मिन् वने एकान्तशीतलेषु वल्लरीकुञ्जेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । / वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं को OM वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः ॥ 12 ॥ पृक्तस्तुषारैगिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ 13 ॥ पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्-parvataniHsRtaOM वारिप्रवाहाणाम् । "वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुषारैः-सीकरैः । 'दन्त्यः का सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । "तुषारो हिमदेशयोः । शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकार्थसंग्रहः । "तुषारौ हिमसीकरौ" * शाश्वतः, "तुषारः हिमे कर्पूरे शीते च" | पृच्यते स्मेति पृक्त:-सम्पृक्तः । / ____ अनस:-शकटस्य अक:-गतिः अनोकः, अनोकं घ्नन्तीति अनोकहाः, कम्प्यन्ते - स्मेति कम्पितानि, A-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च । आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)'स्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवनः-वातः । * 1. ama0 dvi0 वनौषधिवर्ग-1 / 3. ama0 dvi0 शैलवर्गे-5 / 2. ama0 pra0 शब्दादिवर्गे-11 / 4. अनेकार्थसंग्रहे tR0 554-55 / 30
Page #42
--------------------------------------------------------------------------
________________ ःदार "श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । / समीरमारुतमरुज्जगत्प्राणसमीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः'' ॥ इत्यमरः । आतपात् त्रायते इत्यातपत्रम् । न विद्यते आतपत्रं यस्य स अनातपत्रः, तम् । अनातपत्रम् -व्रतार्थं परिहतछत्रम् । अत एव क्लाम्यते स्मेति क्लान्तः । आतपेन क्लान्तः । आतपक्लान्तः, तम् आतपक्लान्तम् । पूयते स्मेति पूतः । आचरेण पूतः आचारपूतः, तम् । आचारपूतम्-आचारशुद्धम् । तं-नृपम् । सिषेवे-सेवितवान् । अनेन 'आचारः प्रथमो - धर्मः' इति ज्ञापितम् । यद्यपि ज्ञानपूर्णः स्यात्तथाऽपि सामान्यदृष्ट्या आचारभ्रष्टः (नसेवनार्हः स्यात् ) / तथा चाह - शीलविहीनस्तु तथा श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥ 1 ॥ तथा चाऽऽहुः पूज्याःगुणसुट्ठियस्स घयमहुसित्तुव्व पावओ भाइ । गुणहीणस्स न सोहै नेहविहीणो जह पईवो ॥ 1 ॥ (बृहत्कल्पभाष्यम् gA0 245) तथा चाऽन्येनाऽप्युक्तम्क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥ 1 ॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु न । तथा पुष्टि जनयति यथा हि गुणवन्मुखात् पतितम् ॥ 2 ॥ शीतेऽप्ययनलब्धो न सेव्यतेऽग्निर्यथा स्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥ 3 ॥ 1. ama0 pra0 स्वर्गवर्गे - 74-75 / 2. गुणसुस्थितस्य घृतमधुसिक्त इव पावको भाति । गुणहीनस्य न शोभते स स्नेहविहीनो यथा प्रदीपः ॥ (छायार्थ्ः)॥ 31
Page #43
--------------------------------------------------------------------------
________________ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डलकूप इव ॥4॥ आचारपूतत्वात् स राजा जगत्पावनस्याऽपि सेव्य आसीदिति भावः ॥ वाच्यपरिवर्तनं त्वेवम्-गिरिनिर्झराणां तुषारैः पृक्तेनाऽनोकहाकम्पितपुष्पगन्धिना पवनेनाऽनातपत्र आतपक्लान्त आचारपूतः स सिषेवे ॥ पर्वतसरित्प्रवाहाणां शीतलान् वारिकणान् वहन् ईषत्कम्पितानां तरुपुष्पाणां गन्धं - वहन्मन्दः शीतलः सुगन्धः जगत्पावयन्गन्धवहः तस्मिन् वने छत्ररहितं आतपतापितं : सदाचारपवित्रं तं दिलीपं सेवितवान् इति सरलार्थः ॥ 13 ॥ शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥ 14 ॥ शशामेति । गोपायतीति गोप्ता, तस्मिन् गोप्तरि-रक्षयितरि । तस्मिन् दिलीपे. राज्ञि । वनम्-अरण्यम् । गाहतेऽसौ गाहमान:, तस्मिन् गाहमाने प्रविशति सति । वृष्ट्य * विनाऽपि - वर्षाणामभावेऽपि । दुनोतीति दवः । दवस्य अग्निः दवाग्निः - वनाग्निः "दवदावौ वनानले" इति हैम: 1 / "दवदावौ वनारण्यवह्नी" इत्यमरः । अन्यत्र तु दवनं 'दव इति भावे 'दु' धातोरपि भवति उपतापे । शशाम शान्तो बभूव । फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः सस्यकुसुमवृद्धिः । "वृक्षादीनां फलं सस्यम्" इत्यमरः । विशिष्यत इति विशेषा; 'भावाऽकर्त्रीः' (5।3।18॥ ) इति 'श्रीसि0 he0 za0' सूत्रेण, पाणिनीयमते तु बाहुलकात् . कर्मणि 'घञ्' - अतिशयिता । आसीत् - अभूत् । सत्त्वेषु जन्तुषु मध्ये ऽसप्तमी चाऽविभागे.. निर्द्धारणे' (2।3।109 ॥) इति 'श्रीसि0 he0 za0' सूत्रेण, 'यतश्च निर्धारणम्' [2।3।41 ॥ ] - इति पाणिनीयसूत्रेण च सप्तमी । "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अधिक: - प्रबल:1. अभि0 ci0 अनेकार्थसङ्ग्रहे dvi0 512 / 214 / 15 / 221 / 2. ama0 tR0 नानार्थवर्गे 3. ama0 dvi0 वनौषधिवर्गे 4. ama0 tR0 नानार्थवर्गे - 32
Page #44
--------------------------------------------------------------------------
________________ र (सबल:) सिंहादिरित्यर्थः । ऊनं-दुर्बलम् हरिणादिकम् । न बबाधे-न पीडयामास ॥ वाच्यपरिवर्तनं त्वेवम्-गोप्तरि तस्मिन् (सति) वनं गाहमाने (सति) दवाग्निना वृष्ट्या विनाऽपि शेमे । फलपुष्पवृद्ध्या विशेषया अभूयत । सत्त्वेषु अधिकेन ऊनं न * - बबाधे ॥ अहो ! अलौकिक: प्रभावस्तस्य राजर्षेर्यस्मिन् प्रविष्टमात्र एव तस्मिन् महावने । वृष्ट्या विनाऽपि वनाग्निः शशाम, वृक्षलतादयोऽपि प्रभूतया फलपुष्पलक्ष्म्या चकासिरे, / का प्रबलाश्च जीवा निर्बलहिंसनात् विरेमुः । सबलो वन्यजन्तुर्दुर्बलं न बाधते स्म, इति । सरलार्थः ॥ 14 ॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ 15 ॥ सञ्चारेति । पल्यते सम्पदा इति 'पल्(ल्ल)-गताऽविति भ्वादिगणधातोः विपि । पल्, लूयते इति 'लू[ग्श्] छेदने' इति क्र्यादिगणधातोः कर्मणि अपि लवः, पल् चाऽसौ र लवश्च पल्लवः । "पल्लवोऽस्त्री किसलयम्" इत्यमरः । अभिनवः पत्रविस्तारः । "रागोऽनुरक्तौ का * मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः । अत्र रज्यतेऽनेनेति करणे 'घबि' / 'घबि भावकरणे' (4 / 2 / 52 / / ) इति 'श्रीसि0हेश0' सूत्रेण 'घञ्च (घनि च) भावकरणयोः' [6 / 4 / 27 / / ] इति 'pANinIya'sUtreNa च नलुपि रागः-वर्णविशेषः । आध्यात्मिकविचारे तु विषयेषु इमे शोभना इत्यध्यासेन 'रञ्जनस्वरूपाऽभिनिवेशात्मिका या चित्तवृत्तिः सा र रागः' पल्लवस्य रागः पल्लवरागः । ताम्यतीति इच्छार्थकदिवादिगणीय तम' धातोः अकि * दीर्घ ताम्रा । पल्लवराग इव ताम्रा पल्लवरागताम्रा । ___पतन् सन् गच्छतीति पतङ्गः, अथवा पततौ इति भ्वादिश्चुरादिश्च पतृ ऐश्ये चोर को दिवादिः । अत्र पततीति भ्वादिपतधातोः अङ्गचि पतङ्गः, तस्य पतङ्गस्य सूर्यस्य । * "पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः । "पतङ्गः सूर्ये शलभे खगे शालिभेदे मधूकवृक्षे । च" / प्रकर्षेण भातीति प्रभा-कान्तिः । मन्यते जगतस्त्रिकालावस्थामिति, मननशीलो वा सो मुनिः, तस्य मुनेः । धेनुः । च । दिशामन्तराणि तानि दिगन्तराणि-दिगवकाशान् । * 1. ama0 dvi0 वनौषधिवर्गे - 14 / / ARREARS 33
Page #45
--------------------------------------------------------------------------
________________ "अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्य" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेतिपूतानि-शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा-विधाय । द्यति तमः, दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा "दिननग्न[ फेन-चिह्नबध्न-धेन स्तेन-और च्यौक्नादयः]'' ॥ 268 / / औणादि0सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । "tatra'hardivaso का * दिनम्, दिवं धुर्वासरो घस्रः" इति हैम: / दिनस्य अन्तो दिनान्तः, तस्मिन् दिनान्ते- सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातोः अचि निलयः । "गृहे, आवासस्थाने च" / तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे(य)व गन्तुं प्र्च्क्र्मे-उप्क्रान्त्व्ती। 'प्रोपादारम्भे (3 / 3 / 51 ॥ ) इति श्रीसिव्हेश0' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [1 / 3 / 42 ॥ ] - / इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥ वाच्यपरिवर्तनं त्वेवम्-पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि * सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे । / अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्तभागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी * च जाता, इति सरलार्थः ॥ 15 ॥ तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ 16 ॥ तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घत्रि लोकः । मध्यमश्चाऽसौ लोकश्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपाल:मर्त्यलोकाधिपः । देवन्ते इति देवाः, देवा एव देव्धम्तोः स्वार्थे तलि देवताः । "क्वचित्र स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते'' इति भाष्योक्तेः स्त्रीत्वम् । के 'देवता इन्द्रादौ सुरे' / पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति का * एकत्रेति अत्धातोः इथिनि अतिथयः । "अतिथिः अध्वयोगेन, आगन्तुके, गृहागते, विषये सब च" / तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थिति!त्तरकालमिति गतिः अनुमीयते । 1. ama0 tR0 नानार्थवर्गे - 195 / * 2. अभि0 ci0 dvi0 - 138 /
Page #46
--------------------------------------------------------------------------
________________ "स्युरावेशिक आगन्तुरतिथिर्ना गृहागते" इर्त्यमरः । अथवा नाऽस्ति तिथिर्येषां तेऽतिथयः । तथा चाऽऽह- तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ 1 ॥ इति कारिकोक्त्या तु सर्वत्यागवान् समभावभावितात्माऽनगार एव गृह्यते । गृहागतः । प्राघूर्णकादिस्तु अभ्यागतशब्देनोच्यते, अत्र तु न तथा । देवताश्च पितरश्च अतिथयश्च मे देवतापित्रतिथयः । क्रियते इति कृधातोर्भावे शप्रत्यये टापि च क्रिया । "क्रिया आरम्भे, और चेष्टायां, इन्द्रियव्यापारे, पाकादिशब्दप्रवृत्तिनिमित्ते, फलव्यापाररूपे, धातोरर्थे, निष्कृतौ, * पूजायां, शिक्षायां, चिकित्सायां, करणे, गर्भधानादिसंस्कारे, व्यवहारपादविशेषे च" / देवतापित्रतिथीनां क्रियाः यागश्राद्धदानादिकाः । जैनमते तु स्तवनभक्तिसत्कारादिकाः देवता पित्रतिथिक्रियाः । अर्यते-गम्यते-प्राप्यते इत्यर्थः, अथवा अर्थ्यतेऽसाविति अर्थधातोरचि * अर्थः । देवतापित्रतिथिक्रिया एव अर्थः-प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियार्था, तां देवतापित्रतिथिक्रियाम् । ___ तां धेनुम् । अनु अञ्चतीति अनुपूर्वात् अञ्चधातोः क्विपि अन्वक्-अनुपदम्, ॥ ययौ-जगाम । सताम्-उत्तमानाम् । / केषाञ्चिन्मते 'मनण-पूजायां' युजादिः । 'मनिण-स्तम्भे' स्तम्भो गर्वः, चुरादिरात्मनेपदी, पक्षे मनतीति चन्द्रः । अन्यत्र 'मनिंच्-ज्ञाने' दिवादिः । 'मनूयि-बोधने का * तनादिः । अत्र तु गर्वार्थो न संभवति, तेन मन्यतेऽसाविति 'ज्ञानेच्छाईर्थजीच्छील्यादिभ्यः पर क्तः' (5 / 2 / 92 / / ) इति 'श्रीसि0he0za0' सूत्रेण 'मतिबुद्धिपूजार्थेभ्यश्च [3 / 2 / 188 ॥ ] इति । * 'पाणिनीय' सूत्रेण च वर्तमाने 'क्ते' मतः, तेन मतेन-मान्येन । सतामित्यत्र 'कर्मणि * कृतः' (2 / 2 / 83 ॥ ) इति 'श्रीसिव्हेश0' सूत्रेण 'क्तस्य च वर्तमाने' [2 / 3 / 67 ॥ ] इति । 'pANinIya'sUtreNa च षष्ठी । तेन सतां मतेन, सद्भिः मान्येन, तेन-राज्ञा । उपपद्यते स्मेति र उपपन्ना-युक्ता । सा-धेनुः । सतां मतेन विधीयते इति विधिः, तेन विधिना-अनुष्ठानेन उपपन्ना-युक्ता । साक्षात् प्रत्यक्षा, श्रद्धा-आस्तिक्यबुद्धिरिव । बभौ-शुशुभे । 'सद्भिर्मान्येन विधिना युक्ता श्रद्धोपपन्नेऽति कथनेन ज्ञानक्रियाभ्यां मोक्षः इति । . ama0 vi0 ब्रह्मवर्गे - 36 / 35
Page #47
--------------------------------------------------------------------------
________________ - CAMERA m | जैनसूत्रं सत्यापयति । श्रद्धां विना व्यवहारोऽपि नोपपद्यते । यथाऽस्याऽयं पुत्र इतिव्यवहारोऽपि श्रद्धयैव, तर्हि अतीन्द्रियसूक्ष्मपदार्थावबोधे ज्ञानिवचनस्य श्रद्धां विना न निर्वाहो भवति । केवला श्रद्धाऽपि नाऽर्थवती, न केवला प्रज्ञाऽपि । अन्यथा केवलया और आ श्रद्धया शाक्तानां पञ्चमकारासेवनादेव मुक्तिरित्यादीनामपि सार्थक्यं स्यात् । केवलया च - प्रज्ञया कस्याऽहं पुत्र इत्यपि निर्णयो न स्यात् । अत एवाऽत्र श्रद्धाशब्देन प्रज्ञाविशिष्टा श्रद्धा र ग्राह्या । तथा च तस्य पर्यायः आस्तिक्यबुद्धिरिति प्रज्ञाविशिष्टा केवला श्रद्धा शोभनाऽपि सदनुष्ठानं विना न शोभतेतराम् । एवं धेनुरपि तेन राज्ञा युक्ता शोभते । ज्ञानक्रियानययोः शास्त्रे उपालम्भवचनानि तु अर्थवादपराणि इति न्यायाचार्य-न्यायविशारदबिरुदैः पूज्यैः - श्रीयशोविजयवाचकैः 'खण्डनखण्डखाद्ये' समर्थितम् ॥ ___ अत एव सतां मतेन विधिनोपपन्नेत्युक्तम् । एतेन सद्विधेरपि प्राबल्यं यज्जैनशास्त्रकारैः प्रतिपादितं तत्समर्थितम् । तथा चाऽऽह आसन्नसिद्धियाणं विहिपरिणामो य होइ सयकालं । विहिचाओ अविहिभत्ती अभव्वजिअदूरभव्वाणं ॥ 1 ॥ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्ख-सदूसगा धन्ना ॥ 2 ॥ विहिकरणं गुणिराओ अविहिच्चाओ य पवयणुज्जोओ । अरिहंतसुगुरुसेवा इमाई सम्मत्तलिंगाइं ॥ 3 ॥ किञ्च व्यवहारलोपकानां चरणकरणनाशकत्वं तीर्थनाशकत्वं च जैनशास्त्र उक्तम् । यदाहुः- निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकिरियालसा केई ॥ 1 ॥ इत्योघनिर्युक्तौ (गा.761) / "ववहारनौच्छेए तित्थुच्छेओ जओवस्सं" इति व्यवहारभाष्ये । ___ वाच्यपरिवर्तनं त्वेवम्-सा देवतापित्रतिथिक्रियार्था अन्वग् यये मध्यमलोकपालेन * बभे च तया तेन सतां मतेन श्रद्धयेव साक्षात् विधिनोपपन्नया ॥ 16 ॥ 36
Page #48
--------------------------------------------------------------------------
________________ - स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ 17 ॥ स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि । शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिकनिष्कर्षः । एवं च तच्छब्दस्य का * बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणी भूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः । | उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्ति-खनन्ति भूमिम् - कि इति वराहः, आपर्वात् (हन्) धातोः 'ड:' "शूकरे स्त्रियां ङीप्, यज्ञवराहाख्ये, विष्णोरवतारभेदे puM0 पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" | वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति 'पल्-गतौ' पल्धातोः 'शमिकमिपलिभ्यो । वलः' / 499 ॥ इति औणादिके वले पल्वलः पुंक्लीबः । "वेशन्तः पल्वलोऽल्पम्" इति का हैम: / अल्पं- सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु । तानि पल्वलो-त्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बहिणः । "मयूरो बहिणो बही" इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्यः । आ समन्ताद् वसन्ति लोका येषु ते । M आवासाः । आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । र आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि । * निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः' (6 / 2 / 75 ॥ ) इति 'श्रीसि0he0za0' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद् वे(ड्व)लची [4 / 2 / 88 ॥ ] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः । ] "शाद्वल: शादहरिते शादः । कर्दमशष्पयोः" इति विश्वः । "शष्पकर्दमयोः शादः" इति शाश्वतः । अध्यास्यन्ते स्मेति र - अध्यासिताः। मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि. मृगाध्यासितशाद्वलानि । वराहबहिणशष्पादिमलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामायमानानि 1. अभि0 ci0 चतु0 - 1095 / '2. ama0 dvi0 सिंहादिवर्गे - 32 / अन्तिये 37
Page #49
--------------------------------------------------------------------------
________________ ( 'डाच्लोहितादिभ्यः पित्' (3 / 4 / 30 / / ) इति 'श्रीसिहे0za0' सूत्रेण षित् क्यङ् । * 'लोहितादिडाज्भ्यः क्यष्' [3 / 1 / 13॥] इति 'pANinIya'sUtreNa च क्यष् । 'क्यङ्गो न वा' (3 / 3 / 43 ॥ ) इति श्रीसिहे0za0' सूत्रेण 'वा क्यषः' [1 / 3 / 90 ॥ ] इति 'pANinIya'ka सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, म * तत आनश्, इति व्युत्पत्तौ 'श्रीसिव्हेश0' 'क्यङ्' (3 / 4 / 26 / / ) इति सूत्रेण क्यङ्, तत - आनशः, 'कर्तुः क्यङ् सलोपश्च' [3 / 1 / 11 / / ] इति 'pANinIya'sUtreNa क्यश् । ततः शानच् । वनानि । पश्यतीति पश्यन् , "शतृशानौ तिप्तेवत्" इति परस्मैपदे शतृप्रत्ययः, पर । सन् । ययौ-जगाम ॥ वाच्यपरिवर्तनं त्वेवम्-तेन पल्वलोत्तीर्णवराहयूथान्या[वा]सवृक्षोन्मुखबहिणानिमृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥ स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं व चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(ण)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान् मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि M पश्यन् वशिष्ठाश्रमं प्रति जगाम, इति सरलार्थः ॥ 17 ॥ / आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ 18 ॥ ___आपीनेति । गिरति इति 'गृत्-निगरणे' इतिधातोः 'गो गृष् च' ॥ 649 ॥ इति को उणादि 'श्रीसि0he0za0सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत् गर्भमिति वा का ग्रधातोः तिच्प्रत्यये पृषोदरादित्वात् 'pANinIya'mate गृष्टिः । सकृत्प्रसूतिका गौः । "गृष्टिः सकृत्प्रसूतिका" इति हैम:' / 'सकृत्प्रसूता गौः gRSTi'riti हलायुधः । इन्दतीति इन्द्रः, नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आङ्पूर्वात् 'ओप्यायैङ्* वृद्धौ' धातोः क्ते प्यायः पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्धूधसोः' (4 / 1 / 93 ॥ ) इति श्रीसिव्हेश0' सूत्रेण 'प्यायः पी' [6 / 1 / 28 ॥ ] इति 'पाणिनीय सूत्रेण च प्यादेशः । * 'डीयशव्यैदितः क्तयोः' (4 / 4 / 61 ॥ ) इति 'श्रीसि0हेश0' सूत्रेण 'श्वीदितो निष्ठायाम्' * 1. अभि0 ci0 चतु0 1268 / 38
Page #50
--------------------------------------------------------------------------
________________ [ 7|2|14|| ] इति 'पाणिनीयसूत्रेण च इग्निषेधे 'सूयत्याद्योदितः' (4/2/70|) इति 'श्रीसि0 he0za0' सूत्रेण 'ओदितश्च' (8।2।45 ॥) इति 'पाणिनीय' सूत्रेण च तस्य 'नत्वम् । आपीन: पुंक्लीबलिङ्गः । आपीनम् ऊधः । " ऊधस्तु क्लीबमापीनम्" इत्र्त्यमरः । "आपीनमूधः" इति हैमः । आपीनस्य भारः आपीनभारः । उत्- ऊर्ध्वं वहनं उद्वहनम् । आपीनभारस्य उद्वहनम् आपीनभारोद्वहनम् । आपीनभारोद्वहनस्य प्रयत्न: आपीनभारोद्व- हनप्रयत्नः, तस्मात् आपीनभारोद्वहनप्रयत्नात् । वपुषः, उप्यन्ते देहान्तरभोगसाधनबीजभूतानि कर्माण्यत्रेति वप्धातोः उसि वपुस् । " वपुः शरीरे, प्रशस्ताकारे च" / तस्य वपुषः - शरीरस्य । गुरोः भावः गुरुत्वम्, तस्माद् - गुरुत्वात् - स्थौल्यात् । अञ्च्येते इति पूजार्थक' अञ्च' धातोः कर्मणि वर्तमाने के, ताभ्याम् - अञ्चिताभ्याम् । मन्दमन्दगमनेन प्रशस्ताभ्याम् । गमने इति गते, ताभ्यां गताभ्याम् । तपसः वनं तपोवनम् । तपोवनादावृत्तिः तपोवनावृत्ति: / तपोवनावृत्तेः पन्थाः तपोवनावृत्तिपथ:, तं तपोवनावृत्तिपथम् । 'ऋक्पूः पथ्यपोऽत् (7।3।76 ॥) इति 'श्रीसि0 he0 za0' सूत्रेण, समासान्तोऽत् । ऋक्पूरब्धूः पथामानक्षे [ 5/4/74 ॥ ] इति 'पाणिनीय' सूत्रेण च समासान्तो 'अ' प्रत्ययः । अलञ्चक्रतुः - भूषयामासतुः ॥ वाच्यपरिवर्तनं त्वेवम् गृष्ट्या नरेन्द्रेण च उभाभ्यां आपीनभारोद्वहनप्रयत्नाद् पुष गुरुत्वात् अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथ: अलञ्चक्रे । / सा नन्दिनी महोधोभारात् दिलीपश्च नृपः शरीरभाराद् द्वावपि मन्दं मन्दं गमनेन तपोवनावृत्तिमार्गमलञ्चक्रतुः, इति सरलार्थः ॥ 18 ॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपतिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ 19 ॥ वसिष्ठधेनोरिति । अतिशयेन वसुमान् वसिष्ठः । 'गुणाङ्गाद् [वेष्ठेयसू]' (7|3 / 9 / / ) [si0] इति इष्ठे ऽविन्-मतोर्नि (र्णी) ष्ठे [ यसौ लुप् ] ' [7।4।32॥][si0] इति मतोर्लुपि 'त्रन्त्यस्वराऽऽदेः' (7।4।43॥) [si0] इत्यन्त्यस्वरादिलोपे वसिष्ठः । अरुन्धती जायाऽस्येति 'जायाया जानि:' ( 7 / 3 / 164 | | ) इति [ si0] सूत्रेण जान्यादेशे अरुन्धतीजानिः । 1. ama0 dvi0 वैश्यवर्गे - 74 / 2. अभि0 ci0 चतु0 1272 / 39
Page #51
--------------------------------------------------------------------------
________________ SAI ANTRA "वशिष्ठोऽरुन्धतीजानिः" इति हैम:' / वसिष्ठस्य धेनुः वसिष्ठधेनुः, तस्याः वसिष्ठधेनोः । / अनुयातीति अनुयायी, तम् अनुयायिनम्-अनुचरम् । वनस्याऽन्तः वनान्तः, तस्माद् । वनान्तात् । आवर्ततेऽसौ आवर्तमानः, तम् आवर्तमानं-प्रत्यागतम् । तं दिलीपम् । वन्यतेसे भज्यते स्म वनिता-सुदक्षिणा । "स्त्री नारी वनिता वधूः, वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला, योषा योषित् ॥ इति हैम: / 'पच्यते विस्तीर्यते सात्मन्नात्मन्' ॥ 996 ॥ इति 'औणादिश्रीसि0' सूत्रेण मनि से निपातने, पक्ष्म पुंक्लीबलिङ्गः । "पक्ष्म स्याद् नेत्ररोमणि" इति हैम: / पञ्च्यते इति । * पङ्क्तिः । "राजिर्लेखा ततिर्वीथी, मालाल्यावलिपङ्क्त्यः , धोरणी श्रेणी" इति हैम: / - पक्ष्मणां पतिः पक्ष्मपतिः । निमेषेषु, निमेषणानि निमेषाः । "निमेषस्तु निमीलनम्" इति हैम: / न लसतीत्यलसः अलतीति vA tpynni-pnylydhi-rdhi-naabhi-nmymi-cmi| tami-चट्यति-पतेरसः ॥ 569 / / इति 'औणादिश्रीसि0' सूत्रेणाऽसि alsH। aura "अथाऽऽलस्यः शीतकोऽलसः, मन्दस्तुन्दपरिमृजोऽनुष्णः" इति हैम:6 / अलसा * पक्ष्मपति-र्यस्याः सा निमेषालसपक्ष्मपङ्क्तिः -निर्निमेषा सतीत्यर्थः । लोच्यते आभ्याम् । - लोचने । "चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैम: / लोचनाभ्यां-करणाभ्याम् । उपवसतः स्मेति उपोषिते, ताभ्याम् उपोषिताभ्यांमा बुभुक्षिताभ्याम् । वसतेः कर्तरि क्तः । उपवासः - भोजननिवृत्तिः । इव । पपौ-पीतवती । की यथोपोषितोऽतितृष्णया जलमधिकं पिबति, तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः । / अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथः चतुर्विधाहारत्यागरूप एव वास्तव उपवासः, न तु फलाहाररूपः इति ज्ञापयति । उपवासो भोजननिवृत्तिरिति व्याख्यानेन च और त्रिधाहारत्यागरूपस्याऽप्युपवासत्वं सङ्गच्छत एव । अनेन जैनमते यत् त्रिधाहारत्यागरूपं । चतुर्विधाहारत्यागरूपं वोपवासरूपं (तत्) सङ्गतिमियति । चतुर्विधाहारत्यागरूप उत्कृष्टः, - त्रिधाहारत्यागरूपो जघन्यः । फलाहारकरणे तु उपवासभङ्गः प्रचुरदोषसम्भवश्च । 1. abhi0 ci0 tR0 849 / 2. abhi0 ci0 tR0 503-4 / 3. abhi0 ci0 tR0 580 / 4. abhi0 ci0 Sa0 1423 / 5. abhi0 ci0 tR0 578 / 6. abhi0 ci0 tR0 383-84 / 7. abhi0 ci0 tR0 575 / A 40
Page #52
--------------------------------------------------------------------------
________________ वाच्यपरिवर्तनं त्वेवम् - वसिष्ठधेनोरनुयायी वनान्तादावर्तमानः सः वनितया । को निमेषालसपक्ष्मपङ्क्त्या सत्या लोचनाभ्यामुपोषिताभ्यामिव पपे । वल्लभस्याऽदर्शनेनाऽधीरा सुदक्षिणा नन्दिन्या सह वनात् प्रत्यागच्छन्तं दयितं विलोक्य ( तृष्णाविस्फारितेन स्वनेत्रयुगलेन प्रियं पतिं निर्भरं ददर्श । यथा कश्चिदुपोषितः पिपासितः * सन् मुहुर्मुहुः मधुरं जलं पीत्वाऽपि न शान्ति प्राप्नोति, तथा सुदक्षिणायाः प्रियतम दर्शनवियोगतापितं नेत्रयुगलमपि सुधावत्प्रियतमरूपं मुहुर्मुहुः दृष्ट्वाऽपि न तृप्ति लेभे, इति । F, सरलार्थः ॥ 19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ 20 ॥ ___पुरस्कृतेति । वर्तन्तेऽनेनेति वृत्धातोः 'मन्' ॥ 113 ॥ इति 'उणादिश्रीसि0'| सूत्रेण मन्प्रत्यये वन क्लीबलिङ्गः । "पदव्येकपदी पद्या पद्धतिर्व+वर्तनी । अयनं कर - सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः" इति हैम: / तस्मिन् वर्त्मनि । पृथिव्याः ईशः, | 'पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् (6 / 4 / 156 / / ) इति श्रीसि0 'सूत्रेण अजि पार्थिवः, 'तस्येश्वरः' [5 / 4 / 42 ॥ ] इति 'pANinIya'sUtreNa वाऽबि प्रत्यये पार्थिवः । "राजा राट् पृथिवीड्, शक्रमध्यलोकेशभूभृतः । महीक्षित् पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः" / इति हैम:2 / तेन म पार्थिवेन । पूर्वे देशे पुरः पुरस्तात् इति 'पूर्वावराधरे[भ्यो]'सस्तातौ पुरवधश्चैषाम् । 2- (7 / 2 / 115 / / ) इति 'श्रीसि0'सूत्रेण 'अस्-अस्तात्' प्रत्ययौ पुरादेशश्च । "पुरः पुरस्तात् । पुरतोऽग्रतश्च(तः)" इति हैम: / कृधातोः कर्मणि क्ते "siddhahema'mate आपि 'पाणि0'| मते टापि च कृता । पुरः कृता पुरस्कृता । धरतीति धृधातोः 'अर्तीरिस्तु-सु-हु-सृ-घृ। धृ-सृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः ॥ 338॥ इति 'उणादि। श्रीसि0' सूत्रेण 'ma'pratyaye धर्मः । दुर्गतिप्रसृताञ्जन्तून्यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने तस्माद् धर्मः इति स्मृतः । / "धर्मः पुण्यं वृषः श्रेयः सुकृते" इति हैम:' / 'पाणि 'मते धृधातोः मनि हो । 1. अभि0 ci0 चतु0 983 / 2. अभि0 ci0 tR0 689-90 / 3. अभि0 ci0 10 1529 / 4. अभि0 ci0 10 1379 / SEN SAR 41
Page #53
--------------------------------------------------------------------------
________________ "धर्म: पुंनपुंलि0 शास्त्रविहितकर्मानुष्ठानजन्ये, भाविफलसाधनभूते, शुभादृष्टे' / 'यतोऽभ्युदय-' निःश्रेयससिद्धिः स धर्म:' / 'श्रुतिस्मृतिभ्यामुदितं यत् स धर्म' इत्युक्ते श्रौते, स्मार्ते कर्मणि । 'विहितक्रियया साध्यो धर्मः पुंसां गुणो मतः' इत्युक्ते, कर्मजन्ये, अदृष्टे, - आत्मनि । 'देहधारणात्' जीवे, आचारे, वस्त्रगुणरूपे, स्वभावे, उपमायां, यागादौ, अहिंसायां, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सङ्गे, धनुषि, ज्योतिषोक्ते, लग्नात् नवमस्थाने च; दानादौ नपुं0 " / इह तु शुभादृष्टं धर्मो यमोपमापुण्यस्वभावाचारधन्वसुसत्सङ्गेर्हत्यहिंसादौ न्यायोपनिषदोरपि । "धर्मं दानादिके" इत्यनेकार्थसङ्ग्रहः । पातीति पाधातो: 'पातेर्वा' ॥ 659 ॥ इति 'u0 श्रीसि0 ' सूत्रेण ङीप्रत्यये नान्तागमे ऽच पत्नी । "अथ सधर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या * जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: / अथवा 'पाणिनीय' मते [ पत्युर्नो यज्ञसंयोगे 4।1।33॥ इति ] पतिशब्दात् यज्ञसम्बन्धे ङीपि नुकि च पत्नी, पतिकृतयज्ञवत्यां - विधिनोढायां योषिति । 'सिद्धहेममते धर्माय पत्नी, 'पाणि0 'मते च धर्मस्य पत्नी धर्मपत्नी । पार्थिवस्य धर्मपत्नी पार्थिवधर्मपत्नी, तया पार्थिवधर्मपत्न्या । प्रत्युद्गम्यते स्मेति प्रत्युद्गता । सा । धयति एनाम् धेनुः । तयोर्दम्पत्योरन्तरे तदन्तरे - मध्ये । अन्तरे इति सप्तम्यन्तप्रतिरूपकमव्ययम् । " मध्येन्तरन्तरेणान्तरेऽन्तरा" इति हैम: / अथवा 'pA0 'mate antareti 'iN' धातोः विचि अन्तरे (रं) यद्वा अनितीत्यन्तरं पुंक्लीबलिङ्गः । 'अनि - काभ्यां तरः ' ॥ 437 ॥ इति 'u0 श्रीसि0 ' सूत्रेण अन्धातो: . 'तर' प्रत्यये अन्तरम् । "मध्यमन्तरे" इति हैम:' / 'पाणि0 'मते तु अन्तं राति - ददातीति, राधातोः कप्रत्यये "अन्तरम् अवकाशे, अवधौ परिधानांशुके, अन्तर्धाने, भेदे, परस्परवैलक्षण्ये, विशेषे, तदर्थे, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे, व्यवधाने, मध्ये, सदृशे च । " तयोरन्तरं तदन्तरं, तस्मिन् तदन्तरे । दीव्यति रविरत्र द्यति तम इति वा दिनम् । क्षिप्यते इति 'भिदाद्यङ् (दय:)' (5/3/108 ॥) इति 'श्रीसि0 ' सूत्रेण क्षिप्धातोरङि क्षपा । " निशा . निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी तमा विभावरी रजनी. 1. अनेकार्थसङ्ग्रहे dvi0 320 / 3. अभि0 ci0 Sa0 1538 / 2. अभि0 ci0 tR0 512-13 / 4. अभि0 ci0 Sa0 1460 / 42
Page #54
--------------------------------------------------------------------------
________________ स वसतिः श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ता" इति हैमः । यद्वा 'pA0'मते । क्षपयति चेष्टामिति क्षैधातोः णिचि पुकि च क्षपा रात्रौ । दिनं च क्षपा च दिनक्षपे । 'मबन्धने' मव्यत इति 'शिक्यास्याढ्य-मध्य-विन्ध्य-धिष्ण्याघ्न्यहर्म्य-सत्य-नित्यादयः' ॥ 364 ॥ इति 'उणादिश्रीसि0 'सूत्रेण वस्य धेयान्ते (धत्वे) च निपातने मध्यम् । 1 "मध्यमन्तरे" [इति हैम:2] / स्वरभेदेऽपि "ते मन्द्र-मध्य-ताराः स्युरुरःकण्ठशिरोद्भवाः" * इति हइम्ः। दत्तिलोऽपि आहनृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥ 1 ॥ मध्यं लयविशेषः । "द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात्" इति हैम: / एक भागुरिरप्याऽऽह-"लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु । " इति । मव्यते बध्यते मे स्वराद्यत्र मध्यः । "मध्योऽवलग्नं विलग्नं मध्यमः" इति । 0 हैम्:5| 'पाणि0'मते तु मन्धातोः यकि नस्य धे च निरुक्तेः मध्यं puM0 na0 / * "देहस्याऽवयवभेदे, नृत्यादौ, मन्दत्वशीघ्रत्वभिन्ने, व्यापारभेदे, पूर्वापरसीमयोरन्तराले, parAya'saGkhyAto'rvAcInAyAM सङ्ख्यायां, na0 तत्सङ्ख्याते च" / "अन्त्यं मध्यं परायं कर चे" ति लीलावती । "ज्योतिषोक्ते, ग्रहाणां गतिभेदे स्त्री0, तद्वति ग्रहे pu0, न्याय्ये, * अन्तवर्तिनि च त्रिलि0" / "मध्यं न्याय्येऽवलग्ने अन्तर्" इति अनेकार्थसंग्रहः6 / इह - त्वन्तः दिनक्षपयोर्मध्यं दिनक्षपामध्यम् । गम्यते स्मेति गता । दिनक्षपामध्यं गता * दिनक्षपामध्यगता । सन्ध्यायन्त्यस्यामिति, यद्वा सज्येते सन्धीयेत अहोरात्रावस्यामिति सञ्धातोः 'सञ्जेर्धन च' ॥ 359 ॥ इति 'u0 श्रीसि0' सूत्रेण यप्रत्ययो धोऽन्तादेशश्चेति सन्ध्या । "सन्ध्या तुम * पितृसूः" इति हैमः । यद्वा "pA0 मते सम्पूर्वात् ध्यैधातोरङि सन्धिः । सन्धिशब्दात् । 1. अभि0 ci0 dvi0 141-42-43 / 2. अभि0 ci0 Sa0 1460 / * 3. अभि0 ci0 10 1402 / 4. अभि0 ci0 dvi0 292 / 5. अभि0 ci0 tR0 607 / 6. अनेकार्थसङ्ग्रहे dvi0 365 / 7. अभि0 ci0 dvi0 140 / ऋ 43
Page #55
--------------------------------------------------------------------------
________________ 'भवार्थे यति वेति' सन्ध्या । एकरूपकालोत्तर भाविपररूपकालस्याऽवकाशे, दिवारात्रस्यमध्यवर्त्तिकाले, स च दिवाशेषदण्डसहितरात्रिप्रथमदण्डात्मकः कालः । तयोश्चतुर्दण्डात्मक कालश्च । "त्रियामां रजनीं प्राहुस्त्यक्त्वाऽऽद्यन्तचतुष्टये । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते" ॥ इति स्मृतिः । 44 " अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा च सन्ध्या समाख्याता" ॥ इति स्मृतिः । सायाह्ने सन्ध्याकाले उपास्यदेवताभेदे । तदुपासना-याञ्चा । " सन्ध्यामुपासते ये तु नियतं शंसितव्रताः ॥ " इति स्मृतिः । "प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्" इति स्मृतिः । चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च प्रकीर्तितः ॥ इत्युक्ते, युगसन्धिकाले, नदीभेदे, ब्रह्मपत्नीभेदे, चिन्तायां, संश्रवे, सीमायां, सन्धाने, च । अत्र तु दिवारात्रस्य मध्यकालः सन्ध्या । इव - 'इवि - व्याप्तौ' धातोः कप्रत्यये इव अव्ययं, सादृश्ये उत्प्रेक्षायां ईषदर्थे वाक्यालङ्कारे च । इह तु उत्प्रेक्षायाम् । विरराज - शुशुभे ॥ वाच्यपरिवर्तनं त्वेवम् -वर्त्मनि पार्थिवेन पुरस्कृतया पार्थिवधर्मपत्न्या च प्रत्युद्गतया - तया धेन्वा तदन्तरे दिनक्षपामध्यगतया सन्ध्ययेव विरेजे ॥ मार्गे महिषी धेनोरग्रतः पश्चात् दिलीपश्च यथा दिननिशयोः मध्ये स्थिता (किसलयरागारुणा) सन्ध्या चकास्ति तथैव तयोः सुदक्षिणादिलीपयोर्मध्येऽवस्थिता नन्दिन्यपि' . दिदीपे, इति सरलार्थः ॥ 20 ॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवाऽर्थसिद्धेः ॥ 21 ॥ प्रदक्षिणीकृत्येति । न क्षप्यन्ते इत्यक्षता: पुंक्लीबलिङ्गः । पुंसि अयं बहुचनान्त: 44
Page #56
--------------------------------------------------------------------------
________________ cmom "लाजाः स्युः पुनरक्षताः" इति हैम: / पाति-रक्षति आधेयं, पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः / "पात्रामत्रे तु भाण्डम्(भाजन)" इति हैम: / पिबन्ति अनेन पात्रम् / 'नी दाव्-शस्-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट (5 / 2 / 88 / ) इति 'श्रीसि0'र सूत्रेण त्रट्, 'pA0'मते पाधातोष्ट्रन् / "पात्रं स्रुवादिकम्" इति हैम: / पीयते इति पात्रं / प्रवाहः त्रिलिङ्गः / "पात्रं तदनन्तरम्" इति हैम: / पान्ति स्वभूमिकामिति पात्राणि 'त्र' // 446 / / इति 'उणादिश्रीसि0'सूत्रेण पाधातोः त्रट् / "पात्राणि नाट्येऽधिकृताः" इति / हैम:5 / पापात् त्रायते इति निरुक्तिवशात् पात्रम् / "पात्रं जलाद्याधारे, भोजनयोग्येऽमत्रे, म * ज्ञानचरणयुक्ते, दानयोग्ये, मुनौ, यज्ञीये, स्रुवादौ, तीरद्वयमध्यवर्तिनि जलाधारस्थाने, * आ नाटकेऽभिनये, नायकादौ च नपुंसकः" / अत्र तु पात्रममत्रम् / अक्षतानां पात्रम् अक्षतपात्रम् / अक्षतपात्रेण सह वर्तेते इति साक्षतपात्रौ / हसतीति हस्तः-'दम्यमि-तमि-मा-वा-पू-धूग-ज-हसि-वस्यसि वितसि मसीण्भ्यस्तः' // 200 / / इति '[ u]श्रीसि0' सूत्रेण 'हसेहसनेऽधातोः 'ते' हस्तः-नक्षत्रविशेषः / "हस्तः सवितृदेवतः" [इति हैम:6] / हसत्यनेन / हस्तः पुंक्लीबलिङ्गः / हसद्भिः मुखे दीयते वा हस्तः / "पञ्चशाखः शयः शमः हस्तः पाणिः करः" इति हैम: / "हस्तः प्रामाणिको मध्ये मध्यमाङ्गलिक:(कूप)रम्" इति / हैम: / हस्तोऽङ्गुलविंशत्या चतुरन्वितया इति तदर्थः / "चतुर्विंशत्यङ्गलानां हस्तः" इति / / हैम: / हस्यतेऽनेन इति हस्तः / "हस्तिनासा करः शुण्डा हस्तः" इति हैम:10 / अत्र है हस्तक्रियाकारित्वात् हस्तः / 'pANinIya'mate तु हस्धातोः तनि हस्तः puM0 / "हस्तः / - देहावयवभेदे चतुर्विंशत्यङ्गुलपरिमाणे" / 'यवोदरैरङ्गलमष्टसङ्ख्यैः हस्तोऽङ्गलैः षड्गुणितैश्चतुर्भिः' इति लीलावती / हस्तिशुण्डे च, अश्विन्यादिषु त्रयोदशे नक्षत्रे puM0 स्त्री0 'जाह्नवी हस्तयोगे' इति / पुराणम् / 'पुष्पा हस्ता तथा स्वातिः' इति ज्योतिषम् / समूहे च यथा केशहस्तः / atra 1. abhi0 ci0 tR0 401 / 2. abhi0 ci0 ca0 1026 / 3. abhi0 ci0 ta0828 / 4. abhi0 ci0 ca0 1079 / 5. abhi0 ci0 dvi0 327 6. abhi0 ci0 dvi0 112 / 7. abhi0 ci0 tR0 591 / 8. abhi0 ci0 tR0 599 / 9. abhi0 ci0 tR0 887 / 10. abhi0 ci0 ca0 1224 / F
Page #57
--------------------------------------------------------------------------
________________ - तु देहावयवभेदो हस्तः । साक्षतपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयो: यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयो: यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा । प्रशस्तं पयोऽस्त्यस्याः सा पयः शब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम् - प्रशस्त क्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य - परिक्रम्य । प्रणम्य च । अस्याः धेन्वाः 'वेर्विशाशङ्कटौ (7।1।123 ॥ ) इति 'श्रीसि0 'सूत्रेण विशालं विशङ्कटं . साधू । "विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं, विस्तीर्णं ततं बहु महद् गुरु" इति हैमः । "विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" - इत्यमरेः । शृणातीति शृङ्गम्- 'शृङ्गशार्ङ्गादय: ॥ 96 ॥ इति ' उणादिश्रीसि0 'सूत्रेण शृधातोर्गान्तो निपातः । "विषाणं कूणिका शृङ्गम्" इति हैमः । शीर्यते निर्घातेनेति वा शृङ्गम्- शिखरम् । " शृङ्गं तु शिखरं कूटम्" इति हैमः । अथवा शृधातोर्गाने पृषोदरादित्वान्मुमागमे ह्रस्वे च "शृङ्गं na0 पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'पीचकारी' ति लोकप्रसिद्धे, कामोद्रेके, पश्वादेर्विषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊर्ध्वे, तीक्ष्णे, . पद्मे च; कूर्चशीर्षकवृक्षे च puM0" / अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गारन्तम्,. शृङ्गमध्यदेशं ललाटपट्टमिति यावत् । अर्यतेऽसौ अर्थ: / 'कमि-प्रु-गार्तिभ्यस्थः ' ॥ 225 ॥ इति 'उणादिश्रीसि0 ' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थ: / "कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैम:' / अथवा 'अर्थ - याचने' अदादिः चुरादि: आत्म0 dvi0 सेट्, अर्थयते आर्तिथत् - मतान्तरे अर्थापयते आर्तथापत इति " अर्थ: पुंभावकर्मादौ यथायथं अच्विषये, अभिधेये, धने, वस्तुनि, प्रयोजने, निवृत्तौ हेतौ प्रकारे, अभिलाषे, उद्देश्ये तु" / अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् । " 1. अभि0 ci0 Sa0 1429-30 / 3. अभि0 ci0 ca0 1264 | 5. अभि0 ci0 Sa0 1514 / 2. ama0 tR0 विशेष्यनिघ्नवर्गे-58 / 4. अभि0 ci0 ca0 1032 / 46
Page #58
--------------------------------------------------------------------------
________________ सिद्ध्यति अस्यामिति सिद्धिः । अथवा सेधनं सिद्धिरिति सिध्धातो: क्तिनि(तौ) "सिद्धिः ऋद्धिनामौषधे, (दुर्वायाम्) योगेभेदेऽन्तर्धाने, निष्पत्तौ, पाके, पादुकायां, मोक्षे, वृद्धौ, सम्पत्तौ, अणिमाद्यष्टविधैश्वर्ये, बुद्धौ, साध्यवत्तया निश्चये, दक्षकन्याभेदे च । " अत्र - तुः निष्पत्ति: / अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः- कार्यनिष्पत्तेः । उभ्यते पूर्यते इति द्वारम् । 'द्वार - शृङ्गार-भृङ्गार-कल्हार- कान्तार- केदार- खारडादयः ॥ 411 ॥ इति 'उणादिश्रीसि0 ' सूत्रेण 'उम्भत् पूरणे' इतिधातोः द्वादेशे आरप्रत्यये च - द्वारम् । द्वारयतीति वा तत्र द्वारम् । " वलजं प्रतीहारो द्वार्द्वा रे" इति हैम:' / 'पाणि0 'मतेतु द्वारं na0 / द्वृधातोर्णिचि अचि च " द्वारं गृहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, मुखे च" / 'अत्र तु द्वारं प्रवेशमार्गम् । इव । आनर्च - अर्चयामास - पूजयामास इति यावत् । अर्चते: _ भौवादिकात् परोक्षा, 'पाणि0 ' मते लिट् ॥ वाच्यपरिवर्तनं त्वेवम्-साक्षतपात्रहस्तया सुदक्षिणया तां पयस्विनीं प्रदक्षिणीकृत्य प्रणम्य चाऽस्या विशालं शृङ्गान्तरमर्थसिद्धेः द्वारमिवाऽऽनर्थे । ततः सुदक्षिणा तन्दुलादिसहितमर्घभाजनमादाय शुभ्रक्षीरां तां गां प्रथमं प्रदक्षिणक्रिययासन्मानितां चकार; पश्चाच्च तां प्रणम्याऽर्थसिद्धेः प्रवेशमार्गमिव तस्याः शृङ्गयोः मध्यस्थानमर्घ्यदानेन पूजितवती, इति सरलार्थ: ॥ 21 ॥ वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि ॥ 22 ॥ वत्सेति । सा धेनुः । वदति मातरं दृष्ट्वेति वत्सः । ' मा - वा- वद्यमि-कमि* हानि - मानि - कष्यशि- पचि - मुचि- यजि-वृ-तृभ्यः सः ॥ 564 ॥ इति 'उणादिश्रीसि0 ' सूत्रेण वदिधातोः से वत्सः । " वत्सः शकृत्करिस्तर्णः" इति हैमः । वदत्यनेनेत्यपि वत्सः पुंक्लीबलिङ्गः । " क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् इति हैम: 1. अभि0 ci0 ca0 1004 / 2. अभि0 ci0 ca0 1260 / 2. अभि0 ci0 tR0 602 / d 47 "
Page #59
--------------------------------------------------------------------------
________________ - - R-C V हे - उत्सुमद्गतं मनो अस्य उत्सुकः । 'उदुत्सोरुन्मनसि' (7 / 1 / 192 ॥ ) इति 'श्रोसि0'सूत्रेण * उत्सुशब्दात् अस्येत्युन्मनस्यभिधेये कप्रत्यये उत्सुकः । "उत्कस्तूत्सुकः उन्मनाः उत्कण्ठितः" - इति हैम:' / 'pANinIya'mate तु उत्सुकस्त्रिलिङ्गः । उत्पूर्वात् सूधातोः क्विप्कनि हुस्वे और उत्सुकः । "इष्टार्थसंपादनायोद्युक्ते, अभीष्टो गमिष्यतीति उत्कण्ठान्विते च । " वत्से उत्सुका का * वत्सोत्सुका । अपि अव्ययम्-न पीयति गच्छतीति 'पि-गतौ' धातोः क्विप् , न तुक् । "अशक्यकरणायोद्यमरूपायां, शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायां वा, संभावनायां, स्नेहे, असे निन्दायां, प्रश्ने, समुच्चये, अल्पपदार्थे, कामचारानुज्ञायाम्, अवधारणे, पुनरर्थे च" / अत्र की का तु पुनरर्थे । स्ववत्सदर्शनोत्कण्ठिताऽपि । स्तिम्यति स्मेति स्तिमिता । "तिमिते और र स्तिमितक्लिन्नसार्दा दोन्नां समुत्तवत्" इति हैम: / 'पाणि 'मते तु 'स्तिमित' नपु0लिङ्गाः । * स्तिम्धातोः भावे क्तः । "आर्द्रतायाम्, अचाञ्चल्ये च" / कर्तरि क्तः, "अचञ्चले आर्द्र च त्रिलिङ्गः" अत्र त्वचञ्चलार्थः । स्तिमिता-निश्चला स्ती। 'सपर्-पूजायाम्' इति कण्ड्वादिधातोः 'धातोः कण्ड्वादेर्यक्' (3 / 4 / 8 / / ) इति का - 'श्रीसि0' सूत्रेण यकि 'शंसिप्रत्ययात्' (5 / 3 / 105 / / ) इति 'श्रीसि0' सूत्रेण 'a'pratyaye पर - आपि सपर्या । "पूजार्हणा सपर्याऽर्चा" इति हैम: / "पूजा त्वपचितिः" इति हैमशेषः । "पूजा नमस्याऽपचितिः सपर्याऽर्चाहणाः समाः" इत्यमरः । 'pA0'मते तु सपर्धातोः * यकि अप्रत्यये टापि च सपर्या पूजायाम् । "सोऽहं saparyAvidhibhAjanene"ti अग्रे रघौ । [सर्ग-5 zlo022] / ताम् सपर्याम्-पूजाम् । प्रत्यग्रहीत्-स्वीचकार । इण्धातोः क्तिचि । * इतीति अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, * - सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, और , प्रकर्षे, उपक्रमे च । " अत्र तु हेतुरर्थः । इति-हेतोः । वत्सावलोकनौत्सुक्येऽपि निश्चलभावेन * पूजास्वीकारात् हेतोः इति भावः । 1. अभि0 ci0 tR0 436 / 2. अभि0 ci0 Sa0 1492 / 3. अभि0 ci0 tR0 447 / 4. अभि0 ci0 हैमशेषे -105 / * 5. ama0 dvi0 ब्रह्मवर्गे -37 / 48
Page #60
--------------------------------------------------------------------------
________________ तौ-दम्पती । ननन्दतुः -आनन्दं प्रापतुः । पूजास्वीकारस्य आनन्दहेतुत्वमाह । * 'हि वर्धने गतौ च' स्वादिः पर0 सक0 अनिट् । हिनोति अहैषीत् । हाधातोः हिधातोर्वा 5 अप्रत्यये हि- अव्ययं, "हेतौ, अवधारणे, विशेषे, प्रश्ने, संभ्रमे, हेतूपदेशे, शोके, असूयायां, न D, पादपूरणे, च" / अत्र तु हेतौ हेतूपदेशार्थे वा हि । भजनं भक्तिः । "अथ सेवा भक्तिः परिचर्या प्रसादना शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः उपचारः" इति हैमः । "पर्येषणा - परीष्टिश्च" (श्राद्धे द्विजशुश्रूषा) इत्यमरः । पूज्येषु अनुरागो भक्तिः । 'पाणि 'मते भज्धातोः . भक्तिनि "भक्तिः" स्त्रीलिङ्गः, "सेवायां, आराधनायां, तदेकाग्रचित्तवृत्तिभेदे, विभागे, गौण्यां वृत्तौ, उपचारे, अवयवे, भङ्ग्यां, श्रद्धायां, स्वनायां च" / "भवति विरलभक्तिः" इत्यग्रे - रघौ [सर्ग-5 zlo094], भक्तिशब्दसम्बन्धेन भक्तिरेव योगः भक्तियोगः । तदेकाग्रता* रूपचित्तवृत्तिरूपे योगे । एवमेव भक्तिरेव रसः भक्तिरसः- आस्वाद्यः भक्तिरूपे, * म ध्येयानुभवात्मके, रतिभेदे । | अत्र भक्तिशब्दप्रस्तावात् प्रासङ्गिकं जिनशासनप्रतिपादितं भक्तिस्वरूपं कथ्यते* तत्राऽर्हद्विषया भक्तिः कभिप्रायभेदेन सात्त्विकी राजसी तामसीति भेदात् त्रिविधोच्यते । तत्स्व रूपं चेदम् सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् ॥ 1 ॥ अर्हत्सम्यग्गुणश्रेणी-परिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥ 2 ॥ अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् । / 3 / / भक्तिः शक्त्यनुसारेण निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥ 4 ॥ (त्रिभिर्विशेषकम्) (विचारामृतसङ्ग्रहे प्रथमपदे zlo0 197-200) 1. अभि0 ci0 tR0 496-97 / 2. ama0 dvi0 ब्रह्मवर्गे -34 /
Page #61
--------------------------------------------------------------------------
________________ यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं राजसी भक्तिरुच्यते । / 5 / / द्विषतां तत्प्र(द्विषदापत्प्र)तीकारभिदे(कृते) या कृतमत्सरम् । दृढाशयं(यात्) विधीयेत सा भक्तिस्तामसी भवेत् । / 6 / / रजस्तमोमयी भक्तिः सुप्रापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः शिवावधि फलावहा । / 7 / / उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया नाऽऽदृता तत्त्ववेदिभिः ॥ 8 / / (इति विचारामृतसङ्ग्रहे zlo0 1-4) अर्हद्भक्तिफलमेवम् भत्तीए जिणवराणं खिज्जति पुव्वसंचिता कम्मा । आयरियनमुक्कारेण विज्जामंताइ सिझंति ॥ 1 ॥ इति साध्वी अर्हद्भक्तिः । वस्तुतोऽभिलषितार्थसाधकत्वात्, आरोग्यबोधिलाभादेरपि पावर तन्निर्वर्त्यत्वात् । तथा चाऽऽह भत्तीइ जिणवराणं परमाइ खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति । / 1 / / (इत्यावश्यकचतुर्विंशतिस्तवाध्ययननिर्युक्तौ) अत्र तामस्या एव भक्तेरनादरणीयत्वोक्त्या तथाविधावस्थाकाले परम्परया सात्त्विकीहेतुतया मोक्षप्रयोजकत्वेन जिनोक्तमिति सद्बुद्ध्या क्रियमाणा किञ्चित्फलोद्देशवत्यपि राजसी भक्तिः श्रीपालादीनामिव विधेयत्वेनैव ध्वनिता । उत्तमाऽनुसात्विक्येव सैव मोक्स्स्प्रापिका। भक्तिः सेवायाम् । 'भक्तिः विनयः सेवेऽति nvmssoddshkvivrnne| भक्तिरभिमुखगमनासनप्रदानपर्युपास्त्यञ्जलिबन्धानुव्रजानादिलक्षणेऽति प्रवचनसारोद्धारैकशताष्टचत्वारिंशद्वारवृत्तौ । BAHE Na । Rel
Page #62
--------------------------------------------------------------------------
________________ "अब्भुट्ठाणदंडग्गहणपायपुंछणासणपयाणगहणादीहिं सेवा जा सा भत्ती भवैऽऽत्ति है म निशीथचूर्णौ । 'भक्तिः उचितप्रवृत्त्या विनयकरणे' इति आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ । 'विनयवैयावृत्त्यादिरूपा pratipattirbhakti'riti धर्मसङ्ग्रहद्वितीयाधिकारे । 'यथोचितबाह्यप्रतिपत्तौ' आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ गच्छाचारवृत्तौ । धर्मरत्नवृत्तौ च । __ 'भक्तिरुचितोपचारः' इति दशवैकालिकनवमाध्ययनप्रथमोद्देशकवृत्तौ । 'अभ्युत्थानादिरूपे बहुमाने' इत्युत्तराध्ययनप्रथमाध्ययनपाइयटीकायाम् । 'भत्ती आयरकरणं जहोचियं जिणवरिंदसाहूणं' इति संस्तारकप्रकीर्णके । 'अनुरागे भक्तिः' इति धर्मसंग्रहप्रथमाधिकारे । 'अन्तःकरणादिप्रणिधाने भक्तिः' इति आवश्यकद्वितीयाध्ययने दर्शनशुद्धौ च । 'भक्तिः स्याद्गुरुदेवादी' इति वचनात्तु गुरुदेवादिविषयिणी इच्छा भक्तिः । अनुष्ठानचतुष्टये प्रीतिभक्तिवचनासङ्गात्मके तु भक्तिविशेषितानुष्ठानस्वरूपमिदम् गौरवविशेषयोगाच्छुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ 1 ॥ (षोडशक0 10-4) इतरतुल्यमपीति प्रीत्यनुष्ठानसदृशमपि, तत्स्वरूपं च यथा यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । / शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥ 1 ॥ (षोडशक0 10-3) प्रीतिभक्त्योरियान् विशेषो दृष्टान्तद्वारेण अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥ 1 ॥ (षोडशक0 10-5) 51
Page #63
--------------------------------------------------------------------------
________________ evN पात्रात्मिकायां सप्तक्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु महाश्रावक उच्यते । / (इति योगशास्त्रे -3-119) एवं च वाचकवर्या अपि दानभेदयोरनुकम्पा-भक्तिविशेषितयोः स्वरूपमेवा'' चख्युः ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥ 1 ॥ अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका ॥ 2 ॥ भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ॥ 20 ॥ शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । / सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति ॥ 22 / / भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा ॥ 23 ॥ अथवा यो गृही मुग्धो लुब्धकज्ञातभावितः । तस्या तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥ 24॥ इत्थमाशयवैचित्र्यादत्राऽल्पायुष्कहेतुता । युक्ता चाऽशुभदीर्घायुर्हेतुता सूत्रदर्शिता । / 25 / / यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिविषयं वदेत् । तेनाऽत्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ॥ 26 ॥ शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नाऽनुकम्पया ॥ 27 ॥ अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथा परः । / 29 / / 1. "एवं व्रतस्थितौ भक्त्या" / म 52
Page #64
--------------------------------------------------------------------------
________________ एतेषां दानमेतत्स्थगुणानामनुमोदनात् । औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ॥ 30 ॥ शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नाऽनिष्टो यतनावतः ॥31॥ धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥ 3 ॥ इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग्भवेत् ॥32॥ (द्वात्रिंशद्वात्रिंशिकायां दानद्वात्रिंशिका ) एवं भक्तिदानादिस्वरूपं सर्वज्ञशासनातिरिक्ते नोपलभ्यते । पुनश्च देवविषयिण्या भक्तेः पञ्चविधत्वं उपदेशतरङ्गिण्यां प्रतिपादितम् पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ॥ 1 ॥ भक्तिः श्रीवीतरागे पञ्चप्रकारा भवति । प्रथमा पुष्पादिपूजा, आदिशब्दान्मुक्ताफलहारकनकमयछत्राद्याभरणानि चटाप्यन्ते । आभरणपूजा हि शाश्वती । यदुक्तम् ग्लायन्ति पुष्पनिचयाः प्रहरार्धकेन वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः । जीर्यन्ति रम्यवसनान्यपि भूरिवर्षैर्नो जीर्यते युगशतैर्जिनरत्नपूजा ॥2॥ सप्तलक्षणमनुष्यकलिते श्रीवस्तुपालसङ्घ श्रीअनुपमदेव्या श्रीगिरनारे नीरप्रक्षालितस्वमलैः द्वात्रिंशद्द्रम्मलक्षाभरणैः श्रीनेमीश्वरः पूजितः, तदनुकोटिपुष्पैः । यदुक्तम्द्वात्रिंशता द्रम्मलक्षैरेकदा रैवताचले । मीश्वरस्याऽनुपमा पूजां चक्रे प्रमोदतः ॥ 3 ॥ जिनभक्तिहृष्टचेतसा तेजः पालेन द्वात्रिंशल्लक्षटङ्ककैस्तानि पुनर्नव्यानि कारितानि । 53
Page #65
--------------------------------------------------------------------------
________________ पुनरपि शत्रुञ्जये तैराभरणैः मन्त्रितेजःपालधर्मपत्न्याऽनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता, पर तदा देवरपत्नीकृताभरणपूजां विलोक्य मन्त्रिवस्तुपालधर्मपन्त्या ललितादेव्याऽपि द्वात्रिंश- लक्षटङ्ककाभरणैः पूजिता, शोभनादास्या लक्षटङ्कमूल्यस्वाभरणैः पूजिता । वस्तुपालमन्त्रिणा और की सर्वासामधिकमूल्यानि (आभरणानि) कारितानि । एवं देवगिरीय-सङ्घपतिधाइदेवेन * मुक्ताफलप्रवालचुन्नीसुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता, तदनु नवल क्षचम्पकाएं । तथा 'जिनाज्ञा' सम्यग्मनसा पालनीया । तथा 'देवद्रव्यरक्षा-वृद्धिकरणं' से जिनपूजैव । यदुक्तम् वड्ढतो जिणदव्वं तित्थयरत्तं लहै जीवो । भक्खंतो जिणदव्वं अणंतसंसारिओ भणिओ । / 1 / / भक्खणे देवदव्वस्स परत्थीगमणेण य । सत्तमं नरयं जंति सत्तवाराउ गोयमा ॥ 2 ॥ चेइयदव्वविणासे रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥ 3 / / तथाऽष्टाह्निकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, - साऽपि जिनशासनोन्नतिहेतुत्वाज्जिनभक्तिरेव । यतः - प्रकारेणाऽधिकां मन्ये भावनातः प्रभावनाम् । भावना स्वस्य लाभाय स्वान्ययोस्तु प्रभावना ॥ 1 ॥ एवं तीर्थयात्रोत्सवादिः । इत्यादिप्रकारैः पुण्यवता जिनभक्तिः कार्या । इति उपदेशतरङ्गिणीटीकायाम् । आभरणपूजाया विशेषनिर्जराहेतुत्वं व्यवहारभाष्ये - पासाईया पडिमा लक्खणजुत्ता समत्तलंकारा । जह जह पल्हायै मणं तह तह णिज्जमो वियाणाहि । / 1 / / सूत्रेऽपि 'AbharaNAruhaNaM'ti / अतः सालङ्कारा मूर्तिः विशेषनिर्जराहेतुरिति तु निष्कर्षः । 54
Page #66
--------------------------------------------------------------------------
________________ FAAAA म न्यायाचार्यैरपि प्रमाणनयतत्त्वालोकालङ्कारे ऽपश्य पुरः स्फुरत्किरणमणिखण्ड, मण्डिताभरणभारिणी जिनपतिप्रतिमाऽमित्युक्तमिति । - 'मणिमोत्तियदामएहि' इत्याद्याप्तोक्तेश्च जम्बूद्वीपप्रज्ञप्तौ निर्वृतभगवच्छरीरस्य पूजाकालीनावस्थात्रिकभावनास्वरूपप्रतिपादने स्तवानुलेपनाभरणादिविधानेन रात्रावपि गौतमादेभगवत्समीपावस्थानोपदेशः तच्चैत्यावस्थाननिषेधादिसूचितभावकल्पबिम्बकल्पभिन्नतया चम कथं वीतरागावस्थे विचरति भावार्हति न विहितं भूषणरोपणादिकं तद्विम्बे कार्यमित्यारेकाकणोऽपि न विधेयः । दिगम्बरनिरासप्रस्तावे आभरणविषयकचर्चाविस्तरस्तु सम्मतेरवसेयः । देवगुरु। विषयिणी भक्तिस्तु सम्यक्त्वं भूषयतीति सम्यक्त्वभूषणपञ्चके भक्तिनामाऽपि तृतीयं भूषणम् । यो । पूज्यपादैरपि यथार्थभक्तिस्वरूपं प्रतिपादयद्भिरेवं द्वात्रिंशिकायां वर्णितम् - "सम्यग्दृष्टिपरिगृहीतानि मिथ्यादृक्श्रुतान्यपि सम्यक्त्वेन pariNamantI"ti । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ! / श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः ॥ 1 ॥ इति गीतावचनतात्पर्यविचारणया अर्हदुपासक एवाऽर्हन् भवितुमर्हति, नाऽन्यः, म अत एव 'वाल्मीकीप्रणीते योगवासिष्ठेऽऽपि श्रीरामचन्द्रेण सुध्यातं यत् नाऽहं रामो न मे वाञ्छा भावेषु न च मे मनः । / शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥ 1 ॥ इति । पदार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । अमूढलक्षो भगवान् महानित्येष मे मतिः ॥ 1 ॥ अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ॥ 2 ॥ परःसहस्राः शरदां परे योगमुपासताम् । हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ॥ 3 ॥ आत्माऽयमहतो ध्यानात् परमात्मत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति ॥ 4 ॥
Page #67
--------------------------------------------------------------------------
________________ KAL पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः ॥ 5 ॥ सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥ 6 ॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवाद्गृहस्थानां देशतस्तद्विधिस्त्वयम् । / 7 / / न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मतः । / 8 / / तत्र शुद्धां महीमादौ गृह्णीयात् शास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ॥ 9 ॥ अप्रीति व कस्याऽपि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥ 10 ॥ आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिं शरीरिणाम् ॥ 11 / / इष्टकादिदलं चारु दारु वा सारवन्नवम् । गवाद्यपीडया ग्राह्य मूल्यौचित्येन यत्नतः ॥ 12 ॥ भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ॥ 13 ॥ जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद्विम्बं साधिष्ठानं हि वृद्धिमत् । / 14 / / विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥ 15 / / लोकोत्तरमिदं ज्ञेय-मित्थं यद्विम्बकारणम् । मोक्षदं लौकिकं चाऽन्यत् कुर्यादभ्युदयं फलम् ॥ 16 / / इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाऽऽप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाक् देशीयस्तु व्यक्तिक्षेत्रमहाह्वया ॥ 17 ॥ 0 NEPAL
Page #68
--------------------------------------------------------------------------
________________ अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः ॥ 18 ॥ (द्वात्रिंशद्वात्रिंशिका) तदुक्तम् अन्नत्थारंभओ धम्मेणारंभओ अणाभोगो । लोए पवयणखिसा अबोहिबीयंति दोसाय ॥ 1 ॥ इत्यादि बहु वक्तव्यं, तत्तु तत एवाऽवसेयम् । पितामहगुर्वादिबहुजनक्षयहेतुकसङ्ग्रामपराङ्मुखायाऽर्जुनाय युद्धप्रवर्तनोद्देशेनोपदिष्टायां गीतायामपि पूर्वप्रतिपादितसात्त्विक्यादिभक्तित्रयस्वरूपसंवादित्रिविधकर्मस्वरूपमिदम् नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 1 ॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् । / 2 / / अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म तत्तामसमुदाहृतम् ॥ 3 ॥ त्रिविधकर्तृस्वरूपमपि तत्र मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्धो निर्विकारः कर्ता सात्त्विक उच्यते ॥ 1 ॥ रागी कर्मफलप्रेप्सुर्लब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः । / 2 / / अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 3 ॥ एवं च बुद्धिधृतिदानतपोज्ञानश्रद्धादीनामपि त्रिविधत्वं तत्र प्रतिपादितम्, तत्तत म एवाऽवसेयम् । अत्र तु पर्युपासनारूपा भक्तिः । 'पूज्येष्वनुरागो भक्ति' रिति मल्लिनाथः । / POOR तया । उपपद्यन्ते स्मेति उपउपसर्गपूर्वात् पद्धातोः क्ते उपपन्नाः युक्तियुक्ताः, तेषु उपपन्नेषु । यो 57
Page #69
--------------------------------------------------------------------------
________________ "उपपन्नं ननु ziva"miti रघुः [सर्ग-1 shlo060]| विधीयते इति 'उपसर्गादातः' (5 / 3 / 110 / / ) इति 'श्रीसि0'सूत्रेण विपूर्वात् धाधातोः अङि विधा । "कर्म क्रिया विधा" को इति हैम:' / 'pANinIya'mate तु 'विध्-विदाने छिद्रकरणे छेदने च' तुदादिः पर0 सक0 को सेट् । विधतीति विधा । विध्धातोः कः अच्चेति "विधः पुंस्त्रीलिङ्गः । "विधाने, गजभक्ष्यान्ने, प्रकारे, वेधे, वृद्धौ, वेतने, वेधने कर्मणि च" स्त्री0 / अत्र तु प्रकारार्थः । * 7 तस्या विधा इव विधा-प्रकारो येषां ते तद्विधाः, तेषां तद्विधानाम्-महतामित्यर्थः । प्रसदनमिति प्रपूर्वात् सद्धातो वे घबि प्रसादः । "नैर्मल्ये, अनुग्रहे, काव्यगुणभेदे, स्वास्थ्ये, प्रसक्ते, देवनैवेद्ये, गुरुजनभुक्तावशिष्टे च" / अत्र त्वनुग्रहः । चाहयतीति चिह्नानि । 'दिन नग्न-फेन-चिह्न-अध्न-धेन-स्तेन-च्यौक्नादयः' ॥ 268 ॥ इति 'उणादिश्रीसि0'सूत्रेण । * चहेर्धातो-रिदुपान्त्यो नान्तो निपातः । "चिह्न, लक्षणं लक्ष्म लाञ्छनम्; अङ्कः । कलङ्कोऽभिज्ञानम्" इति हैम: / 'पाणि 'मते 'चिह्न-लक्षणे' अदादिश्चुरादिश्च उभ0 सक0 सेट्धातोरचि, यद्वा चधातोर्नप्रत्यये उपधाया विकल्पेन इत्वे चिह्नयन्तीति चाहयन्तीति वा । - चिह्नानि । "चिह्न na0 लाञ्छने लक्षणे च" / प्रसादस्य चिह्नानि-लिङ्गानि-पूजास्वीकारादीनि र प्र्साद्चिह्नानि। फलन्तीति फलम् । "लाभोऽधिकं फलम्" इति हैम: / फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्रासे व्युष्टिलाभयोः ॥ इति अनेकार्थसङ्ग्रहः । | 'pANi'mate तु 'फल-निष्पत्तौ' भ्वादिः पर0 a0 सेट्, 'फल्-भेदने गतौ च' और र भ्वादिः पर0 sa0 सेट् । अत्र तु निष्पत्त्यर्थः । फलतीति फल्धातोरचि फलम् । "फलं कि वृक्षादीनां सस्ये, लाभे, कार्ये, उद्देश्ये, प्रयोजने, जातीफले, त्रिफलायां, कक्कोले, बाणाग्रे, र OF फाले, दाने, मुष्के च; कुटजवृक्षे" पुंलिङ्गाः । स्वार्थादौ कनि फलकः (ढाल इति ख्याते) "चर्ममयेऽस्त्रप्रतिघातनिवारके पदार्थे, अस्थिखण्डे, नागकेशरे, काष्ठादिपट्टके च पुंलिङ्गाः" / पुरःफलानि पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि पुरःफलानि । अविलम्बित- फलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः । 1. अभि0 ci0 Sa0 1497 / 3. अभि0 ci0 tR0 869 / 2. अभि0 ci0 dvi0 106 / 4. अनेकार्थसङ्ग्रहे tR0 487 / 58
Page #70
--------------------------------------------------------------------------
________________ __ वाच्यपरिवर्तनं त्वेवम्-तया वत्सोत्सुकयाऽपि स्तिमितया (सत्या) सपर्या प्रत्यग्राहियो इति ताभ्यां ननन्दे । हि भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नः पुरःफलैः भूयते ॥ धेनुः यद्यपि सायंकाले निजवत्सालोकनार्थमत्यन्तं विह्वला आसीत् । तथाऽपि सा 4 - राज्ञा विहितां पूजां निश्चलभावेन स्वीचकार । तत्तस्यां प्रसन्नताचिह्न विलोक्य सुदक्षिणादिलीपौर । निर्भरमानन्दतुः । यतो भक्तजनान् प्रति महात्मनां प्रसादः अचिरेणैव भक्तानामिष्टसिद्धि र Vil कथयति, इति सरलार्थः ॥ 22 ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव द्रोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥ 23 ॥ गुरोरिति । भुज्येते आभ्यामिति भुजौ । 'भुजन्युजं पाणिरोगे (4 / 1 / 120 ॥ ) इति । 'श्री si0' सूत्रेण घञ् निपात्यते पुंस्त्रीलिङ्गः । "भुजो बाहुः प्रवेष्टो दोर्बाहा" इति हैम: / का "भुजबाहू प्रवेष्टो दोः' इत्यमरः2 / 'पाणि0 मते भुज्धातोर्घबर्थे करणे कः ni0 कत्वाभावः । / "बाहौ, करे, त्रिकोणचतुष्कोणादिक्षेत्रस्य रेखाविशेषे-लीलावत्यादिप्रसिद्धे-"तथायते । तद्भुजकोटिघातः" / उच्छिद्यन्ते स्म इति उच्छिन्नाः । इयर्तीति रिपुः । 'कस्यनिस्यामिपुक्' * ॥ 798 ॥ इति 'उणादिश्रीसि0' सूत्रेण पुकि रिपुः - शत्रौ । "प्रतिपक्षः परो रिपुः शात्रवः । - प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: / 'पाणिनीय' मते तु रप्धातोः कुप्रत्यये पृषोदरादित्वात् "रिपुः शत्रौ चोरनामगन्धद्रव्ये, ज्योतिषोक्ते । लग्नापेक्षया षष्ठस्थाने, कामक्रोधादिषु च" / अत्र तु शञ्चर्थः । भुजाभ्यां उच्छिन्नाः रिपवो * येन स भुजोच्छिन्नरिपुः बाहुविध्वंसितारिः । दिलीपः । दारयन्ति दीर्यन्ते वा एभिरिति वा दाराः । 'पुंलिङ्गो' दारप्राणा सुवल्वजा इति और 2. लिङ्गानुशासनवचनात्; बहुवचनान्तश्च' / 'एकवचनान्तोऽपि दृश्यते यल्लक्ष्यं (यथालक्ष्यं ?) 1. अभि0 ci0 tR0 589 / 2. ama0 dvi0 मनुष्यवर्गे - 81 / - 3. अभि0 ci0 tR0 728-29 /
Page #71
--------------------------------------------------------------------------
________________ | | "धर्मप्रजासम्पन्ने दारे, नाऽन्यं कुर्वीत" इति । 'न्यायावाया(ध्यायोद्यावसंहारावहाराधारदारजारम्) (5 / 3 / 134 / / ) इति 'श्रीसि0' सूत्रेण घटादिदृधातोः णिचि घनिपातने दाराः । "अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहा दाराः क्षेत्रं वधूर्भार्या जनी र जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: / "भार्या जायाऽथ पुंभूम्नि दाराः" इत्यमरः । 'pANinIya'mate तु दारयन्ति भातृस्नेहम् इति दृधातोः णिचि अचि च "दाराः । puM0 बहुवचनं पत्न्याम्" / सा हि पत्युर्धातृस्नेहं भिनत्तीति लोकप्रसिद्धम् । दारैः सह वर्तमानः सदारः, तस्य सदारस्य-सभार्यस्य । / _ 'गृणाति dharma'miti गुरुः । 'कृ-गृ ऋत उर् च' ॥ 734 / / 'उणादिश्रीसि0'सूत्रेण 'गृश्-शब्दे' इति धातोः किदुप्रत्यग्ने ऋकारस्य चाऽरि गुरुः । गुरुः आचार्यः लघुप्रतिपक्षः । पूज्यश्च जनः । "गुरुर्धर्मोपदेशकः" इति हैम: / 'निषेकादिकरो गुरुः' इत्यन्ये । 'giratI'ti गुरुः इति तु महदर्थे । 'गृणाति upadizatI'ti गुरुः । "बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः वाचस्पतिद्वादशाचिधिषणः फल्गुनीभवः गीबृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः" इति हैम: / 'pANinIya'mate तु गिरत्यज्ञानमिति गृणात्युपदिशति वा धर्ममिति गृधातोः कुप्रत्यये उचि च गुरुः । निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्येन स विप्रो गुरुरुच्यते ॥ 1 ॥ (2-142) इति मनूक्ते निषेकादिकर्तरि, पित्रादौ । / "स गुरुर्यः क्रियां कृत्वा, वेदमस्मै प्रयच्छति" इत्युक्ते आचार्ये, शास्त्रोपदेष्टरि, सम्प्रदायप्रवर्तके, उपाध्याये, तान्त्रिकमन्त्रोपदेष्टरि, का बृहस्पतौ, तदधिदैवे, पुष्ये, द्विमात्रे, दीर्घे, स्वरवर्णे, बिन्दुविसर्गयुक्ते एकमात्रे, संयुक्त - वर्णात्पूर्वस्थिते एकमात्रेऽपि वर्णे, द्रोणाचार्ये कपिकच्छायाञ्च, बलवति, महति, पूज्ये॥ 1. अभि0 ci0 tR0 512-13 / 2. ama0 dvi0 मनुष्यवर्गे - 6 / 3. अभि0 ci0 pra0 77 / 4. अभि0 ci0 dvi0 118-19 / Om SHIKARAN M 60
Page #72
--------------------------------------------------------------------------
________________ गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः ॥ इति पुराणम् । दुर्ज रे, गुरुत्ववति च त्रिलिङ्गे । अत्र तु पूज्यादिर्यथायथम् । जैनदर्शने तु गुरवोऽनेके प्रतिपादितास्तथाऽपि उपदेशकमुनिरूपगुरुस्तु महाव्रतधर-बार त्वादिगुणगणोपेत एव । यदाह महाव्रतधरा धीरा भैक्षमार्गोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ 1 ॥ धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते । / 2 / / 'स्वयं परिहारः' इति श्रीहरिभद्रसूरिवचनात्(?)यः सर्वारम्भादित्यागवान् सी PG एवोपदेशदानाधिकारज्ञः, नेतर इति ज्ञेयम् । योगपूर्वसेवाधिकारे तु एवंविधोऽपि गुरुवर्गः प्रतिपादितस्तथा चाऽऽह पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः ॥ 1 ॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ 2 ॥ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नाम श्लाघोत्थानासनार्पणे ॥ 3 ॥ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्था(थ)मनाबाध्य साराणां च निवेदनम् ॥ 4 ॥ (द्वात्रिंशद्वात्रिंशिका) | 'अत्र स्वपुमर्थमनाबाध्येत्यनेन यदि तदनिष्टेभ्यो निवृत्तौ इष्टेषु च प्रवृत्तौ धर्मादयः । पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम्' इति तट्टीकायाम् । तद्वित्तयोजनं तीर्थे तन्मृत्यानुमतेर्भयात् । तदासनाद्यभोगश्च तद्विम्बस्थापनार्चने ॥ 5 / / WA 61
Page #73
--------------------------------------------------------------------------
________________ hd | अखानाम्ना जैनेतरभक्तेनाऽपि gurjarabhASAyAmuktam"guru गुरु नाम धरावे सहु, गुरुने घेर बेटा ने वहु । गुरुने घेर ढांढां ने ढोर, अखो कहे आपे वलावा ने आपे चोर ॥ " इति । * 'गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः - धर्मोपदेशादिदातरि' आवश्यकमलयगिरीयवृत्तौ । सम्यग्ज्ञानक्रियायुक्ते सम्यग्धर्मशास्त्रार्थदेशके-धर्मसङ्ग्रहद्वितीयाधिकारे, अष्टके, पञ्चाशके च । गौरवार्हे-उत्तराध्ययने । धर्माचार्ये-पञ्चाशकविवरणे, * प्रवचनसारोद्धारवृत्तौ, उत्तराध्ययने, निशीथचूर्णौ च । सम्यग्गुरुचरणपर्युपासनाविकलतया यथावस्थिततत्त्ववेदितरि, यत: गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् । (प्रशमरतिप्रकरणम्-69) आवश्यकवृत्तौ, अनुयोगद्वारवृत्तौ, धर्मरत्नवृत्तौ च । 'गृणाति pravacanArthatattva'miti गुरुः - प्रवचनार्थप्रतिपादकतया पूज्ये-नन्दीवृत्तौ, कल्याणमित्रे-पञ्चसूत्रचतुर्थसूत्रे च । गुरुचित्तप्रसत्त्यधीनत्वात्सकलशास्त्रार्थस्य गुरुचित्तप्रसादने यतितव्यं गुरुकुलवासश्च विधेयः । यदुक्तम् गुरुचित्तायत्ताई वक्खाणंगाइ जेण सव्वाइं । तो जेण सुप्पसन्न होइ तयं तं तहा कज्ज ॥ 1 ॥ (विशेषावश्यकभाष्ये गा.931) तदुपायाश्चेमे जो जेण पगारेण तुस्सइ करणविणयाणुवत्तीहि । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥ 1 ॥ आयारेंगियकुसलं जै सेयं वायसं वदे पुज्जा । तह विय सिं न वि कूडे विरहंमि य कारणं पुच्छे । / 2 / / निवपुच्छिएण गुरुणा गंगा कओमुही वहै । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं । / 3 / / | KE 62
Page #74
--------------------------------------------------------------------------
________________ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ 4 ॥ (विशेषावश्यकभाष्ये गा. 932-933 - 934-3459) सव्वगुणमूलभूओ भणिओ आयारपढमसुत्ते जं । गुरुकुलवासोऽवस्सं वसिज्ज तो तत्थ चरणत्थं ॥ 5 ॥ ( धर्मरत्नप्रकरणे 127) इत्यादि । तस्य गुरो:- वसिष्ठस्य । जैनमते तु ऋषिमुनिरूपस्य त्यागिनः सदारगुरोरभावादेतद्वर्णनमयुक्तमेवेत्यवसेयम् । पत्स्यते अपदि पेदे वा पाद: / 'पदरुजविशस्पृशो घञ्' (5।3।16॥ ) इति 'श्रीसि0 'सूत्रेण पद्धातोर्घञि पाद: / " चरणः क्रमणः पादः padoM'hnizcalana: क्रम:" इति, म: / 'पा' मते तु पद्यते गम्यतेऽनेनेति करणे घञि पाद: / " इज्यस्य चरणे, चतुर्थांशे, वृक्षादेर्मूले, पूज्ये, किरणे च" / अत्र तु चरणार्थः । पादौ चरणौ । न ( नि ) पीड्य : संवाह्य । अत्र स्त्रीपादसंवाहनमयुक्तं पुरुषस्येत्यभिसन्धाया' 'भिवन्द्ये ऽति [ विवृतवान् ] मल्लिनाथ इत्यनुमीयते । सन्ध्यायां विहितः सान्ध्यः तं सान्ध्यं - सायंकालिकम् । विधीयतेऽनेनेति विधिः । "कल्पे विधिक्रमौ" इति हैम: 2 / 'पाणि0' मते तु विधिः विपूर्वात् धाधातोः किप्रत्यये इनप्रत्यये वा विधिः " जगत्स्रष्टरि, ब्रह्मणि, भाग्ये, क्रमे, 'चिकीर्षा कृतिसान्ध्य (ध्य) त्वहेतुधीविषयो विधिः' इत्युक्ते, प्रवर्तनारूपे, नियोगे, . तज्जनके वाक्ये, विष्णौ, कर्मणि, गजभक्ष्यान्ने, वैद्ये, अप्राप्तप्रापकरूपे, वाक्यभेदे, 'संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते । / ' इति व्याकरणोक्ते सूत्रभेदे" 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चाऽन्य[त्र] च प्राप्तौ परिसङ्ख्येति गीयते ॥ ' अत्र तु क्रमार्थः । तं विधिम् अनुष्ठानम् । समाप्य पूर्णीकृत्य । 1. अभि0 ci0 tR0 616 | 2. अभि0 ci0 tR0 839 / 63
Page #75
--------------------------------------------------------------------------
________________ दुधातो वे घञि, दोहनं [वा] दोहः । अवसीयतेऽनेनेति अवसानम् । "आघाटस्तु घटोऽवधिः अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैम:' / 'पाणि0' मते * तु अवसाय: अवसानं नपुं0, अवपूर्वात् साधातो वे ल्युट्-"विरामे, समाप्तौ, सीमायां, - मृत्यौ च" / अत्र तु समाप्त्यर्थः विरामार्थो वा । दोहस्याऽवसानं दोहावसानम्, तस्मिन् । * दोहावसाने । निषीदति स्मेति निषण्णा, तां निषण्णाम्-आसीनाम् । दोहनशीला दोग्ध्रीम् । अत्र दुधातोस्तृन्प्रत्यये च स्त्रियां ङीपि दोग्ध्री । दोग्ध्रीमिति निरूपपदप्रयोगात् कामधेनुत्वं और HD * पुनातीति 'पु(पू)सन्यमिभ्य: पुनसनुतान्ताश्च' ॥ 947 ॥ इति 'उणादिश्रीसि0' व - सूत्रेण अप्रत्यये पुनादेशे च द्वित्वे च पुनः पुनः । "भूयोऽभीक्ष्णं पुनः पुनः असकृन्मुहुः" / 1 इति हैम: / "पाणि0"मते तु पण्धातोररुप्रत्यये पृषोदरादित्वात् पुनः-अव्ययम् । H "अवधारणे, भेदे, अधिकारे, पक्षान्तरे, द्वितीयवारे च" / अत्र तु द्वितीयवारार्थः । * इण्धातोर्वति प्रत्यये एव-अव्ययम् । "सादृश्ये, अनुयोगे, अवधारणे, चारनियोगे, विनिग्रहे, परिभवे ईषदर्थे c। विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदे यथा-'पार्थ एव धनुर्धर' इत्यादौ, या पार्थान्यपदार्थे प्रशस्त-धनुर्धरत्वं व्यवच्छिद्यते । विशेषणसङ्गतोऽयोगव्यवच्छेदे यथाऽशङ्ख पाण्डुर एवेऽत्यादौ, शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते । क्रियासङ्गतो' त्यन्तायोगव्यवच्छेदे यथा-'नीलं सरोजं भवत्येवेऽत्यादौ, सरोजे नीलत्वात्यन्तायोगो र व्यवच्छिद्यते । गन्तरि त्रिलि0 / " अत्र तु अवधारणे । भेजे-सिषेवे ॥ ___वाच्यपरिवर्तनं त्वेवम् -भुजोच्छिन्नरिपुणा दिलीपेन सदारस्य गुरोः पादौ निपीड्य च । सान्ध्यं विधिं च समाप्य दोहावसाने निषण्णा दोग्ध्री पुनरेव भेजे ॥ अरिक्षयकर्ता दिलीपः आश्रमं समागत्य दम्पत्योः वसिष्ठारुन्धत्योः पादौ भक्त्या । संवाह्य, मल्लिनाथमते तु पूर्वं वसिष्ठमरुन्धतीं च भक्त्या ववन्दे । ततो निजं सायंकालिकमनुष्ठानं ( समाप्य दोहो(हा)वसाने सुखासीनां तां नन्दिनीमेव पुनः सेवितवान्, इति सरलार्थः ॥ 23 ॥ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ 24 ॥ 1. अभि0 ci0 ca0 962 / 2. अभि0 ci0 Sa0 1531 / 64
Page #76
--------------------------------------------------------------------------
________________ तामिति । गोपायतीति 'गुपौ-रक्षणे' धातोः कर्तरि तृच्प्रत्यये गोपा(प्ता)-रक्षको सो दिलीपः । गृहमस्त्यस्यां, गृहशब्दात् अस्त्यर्थे इनि ततो ङ्यां च गृहिणी । "अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा र कलत्रं च" इति हैम: / गेहिनीत्यपि । गृहिणी भार्यायां, gehkrmkushlaayaam| "गृहिणी सचिवः सखीमिथः" इति रघुः [सर्ग-8 zlo0 67] / सह अयते-गच्छतीति सहायः । यी "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैम:2 / "सहायः । सहचरेऽनुकूले च असावनुक्तोऽपि सहाय एव" इति कुमारः [सर्ग-3 zlo021] / गृहिणी सहायो यस्य सः गृहिणीसहायः । अन्तोऽस्त्यस्य इत्यन्तशब्दाद् इकप्रत्यये अन्तिकम् । "पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी" इति हैम: / यद्वा । अन्त्यते सम्बध्यते सामीप्येनेति अन्त्धातोः घञ्प्रत्यये अन्तः, सोऽस्याऽस्तीति मत्वर्थीयठनि । 2. अन्तिकः । 'सामीप्यवति, स्वार्थे ठनि, सामीप्ये puM0, चूल्ल्यां नपुं0, औषधिभेदे स्त्री0 / * न्यस्यन्ते स्मेति निउपसर्गात् अस्धातोः कर्मणि ते न्यस्ताः त्रिलि0 / "क्षिप्ते, त्यक्ते, सय KP विसृष्टे, निहिते च" / बलत्यनेनेति 'पदि-पठि-पचि-स्थलि-हलि-कलि- बलि-वलि वल्लि-पल्लि-कटि-चटि-वटि-बधि-गाध्यचि-वन्दि-नन्द्यवि-वशि-वाशि-काशि-छर्दि तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थिर श्रन्थि-जनि-मण्यादिभ्यः' ॥ 607 ॥ इति 'उणादिश्रीसि0'सूत्रेण बल्-प्राणनधान्यावरोधयोः । इति धातोः इप्रत्यये "बलिः पुंस्त्रीलिङ्गः" देवतोपहारः दानवश्च । "उपहारबली समौ" - | इति हैम: / "भूतयज्ञो बलिः" इति वा हैम: / यद्वा बल्धातोः इनप्रत्यये बलिः puM0 / अ पूजोपहारे । "ददतुस्तौ बलिं चैव, निजगात्रासृगुक्षितं'' इति चण्डी । राजग्राह्ये भागे, उपप्लवे, चामरदण्डे, जैनेतरगृहस्थकर्तव्यपञ्चयज्ञमध्ये, भूतयज्ञे-'बलिकर्म ततः कुर्यात्' इति स्मृतिः । दैत्यभेदे, विरोचनपुत्रे च" / 1. अभि0 ci0 tR0 512-13 / 2. अभि0 ci0 tR0 496 / 3. अभि0 ci0 Sa0 1450-51 / 4. अभि0 ci0 tR0 447 / 5. अभि0 ci0 tR0 422 / * * 65
Page #77
--------------------------------------------------------------------------
________________ ___'येन बद्धो बली राजा दानवेन्द्रो महाबली' ॥ इति रक्षाबन्धनमन्त्रः । षष्ठः । प्रतिवासुदेवो वा बलिः । ते च नव । यदाह हैम: - अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वराः । / लङ्केशो रावणः, मगधेश्वरो जरासन्धः, इति टीका । विष्णुवध्यत्रयोविंशतौ द्वाविंशे, यदाह हैम:2_"मधु-धेनुकचाणूर-पूतना-यमलार्जुनाः । - कालनेमिहयग्रीवशकटारिष्टकैटभाः कंसकेशिमुराः साल्वमैन्दद्विविदराहवः हिरण्यकशिपुर्बाणः । कालियो नरको बलिः शिशुपालश्चाऽस्य वध्याः" इति । 'एते त्रयोविंशतिरस्य विष्णोर्वध्या' या । इति तट्टीका" / "जरया श्लथचर्मणि, स्त्रीलि0 वा ङीप् । _ 'गृहस्थस्तु यदा पश्येत् बलीपलितमात्मनः' / इति स्मृतिः । उदरावयवे-'बलित्रयं चारु बभार बाला' इति कुमारः [सर्ग-1 zlo039] / गुह्यस्थे अङ्कराकारे मांसपिण्डे । गृहदारुभेदे च स्त्री0, स्वार्थे कन् । तत्राऽर्थे । - इति(इनि?,) बलायां च । दीप्यते इति दीपः, प्र स्वार्थे, मेरुः सुमेरुवत्, प्रदीपः । ___'दीपः प्रदीपः कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः" इति हैम: / यद्वा प्रौपसर्गपूर्वात् दीप्धातोः कप्रत्यये प्रदीपः, पुंलि0 प्रदीपे । बलयश्च प्रदीपाश्च - बलिप्रदीपाः । अन्तिके न्यस्ताः बलिप्रदीपा: यस्याः सा अन्तिकन्यस्तबलिप्रदीपा, ताम् अन्तिकन्यस्तबलिप्रदीपाम्-समीपस्थापितपूजोपकरणदीपाम् । तां पूर्वोक्तां सुखासीनां का नन्दिनीम् । अन्वास्य-अनूपसर्गपूर्वात् 'आस् उपवेशने' धातोर्त्यपि अन्वास्य-अनूपविश्य । सो क्रमणं-भावे घजि क्रमः । "पर्यायोऽनुक्रमः क्रमः परिपाट्यनुपूर्व्यावृत्" इति हैम: / क्रामन्त्यनेनेति क्रमः-पादः "चरणः क्रमणः पादः padoM'hizcalanaH क्रमः" इति हैम:5 / यद्वा र 1. अभि0 ci0 tR0 699 / 3. अभि0 ci0 tR0 686-87 | 5. अभि0 ci0 tR0 616 / 2. अभि0 ci0 dvi0 219-20-21 / 4. अभि0 ci0 Sa0 1503-4 / * 66
Page #78
--------------------------------------------------------------------------
________________ * 'क्रम् - गतौ' वा भ्वादि: पक्षे दिवादिः पर0 सक0 सेट्, क्रामति क्राम्यति इति क्रम्धातोर्घञि क्रमः पुंलि0 / "नियतपूर्वापरभावरूपे, विधाने, अनुक्रमे, शक्तौ, आक्रमणे, पादे च" / अत्र त्वनुक्रमार्थ: / तेन क्रमेण परिपाट्या । स्वपिति स्मेति स्वप्धातोः कर्तरि क्ते . सुप्ता, तां सुप्तां - निद्रिताम् । अनु-पश्चात् संविवेश - सुष्वाप । प्रकर्षेणाऽतत्यत्रेति 'प्रादतेरर्' ॥ 945 ॥ इति '[ उणादि0 ] श्रीसि0 'सूत्रेण प्रपूर्वात् 'अत्- सातत्यगमने' इति धातो: अर्प्रत्यये प्रातः - प्रभातम् । " प्रगे प्रातरहर्मुखे" इति [ हैम:' / 'पाणि0 ' मते अरुप्रत्यये "प्रातर् अव्ययं प्रभाते, 'प्रातः कालो मुहूर्तान् त्रीन्' इति स्मृत्युक्ते सूर्योदयावधि त्रिमुहूर्तकाले च" / प्रातः - प्रात: काले । उत्तिष्ठति स्मेति - उत्पूर्वात् स्थाधातोः कर्तरि क्ते उत्थिता । पूर्वं सुप्ता पश्चादुत्थिता सुप्तोत्थिता, तां सुप्तोत्थिताम्शयनोत्थितां जागरितामित्यर्थः । अनु पश्चात्, उदतिष्ठत् - उत्थितवान् । अत्राऽनुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम् । 'भागिनि च प्रतिपर्यनुभि: (2।2।37॥) इति 'श्रीसि0 ' सूत्रेण अनुयोगे 'कर्मप्रवचनीययुक्ते' [2।3।8।]. इति pA0 'सूत्रेण चाऽनुयोगे 'अनुर्लक्षणे' [1।4।84 ॥ ] इति pA0 'सूत्रेण अनो: कर्मप्रवचनीयसंज्ञा । ततो द्वितीया ॥ वाच्यपरिवर्तनं त्वेवम् - गोप्त्रा गृहिणीसहायेनाऽन्तिकन्यस्तबलिप्रदीपां तामन्वास्य, क्रमेण सुप्तामनुसंविविशे प्रातः सुप्तोत्थितामनूदस्थीयत ॥ तस्या नन्दिन्या निकटे बलिप्रदीपादिपूजासामग्री संस्थाप्य तस्या उपवेशनानन्तरं . सुदक्षिणादिलीपौ उपविविशतुः क्रमेण निद्रायुक्तायां तस्यां तावपि निद्रां प्राप्तवन्तौ प्रात:काले च सुप्तोत्थितायां तस्यां तावपि उदतिष्ठताम् इति सरलार्थः ॥24॥ इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ 25 ॥ इत्थमिति । अनेन प्रकारेणेति 'कथमित्थम्' (7।2। 103 ॥) इति 'श्रीसि0 ' सूत्रेण इदम्शब्दात् एतच्छब्दाच्च थमि इदादेशे च इत्थम् इति निपात्यते । 'पाणि0' मते तु इदम्शब्दात् थमुप्रत्यये इत्थम् अव्ययम्, "इदम्प्रकारे, अनेन प्रकारेणेत्यर्थे च " / प्रजायते 1. अभि0 ci0 Sa0 1533 / 67
Page #79
--------------------------------------------------------------------------
________________ इति प्रपूर्वात् जन्धातो: 'क्वचित्' (5।1।171 | | ) इति 'श्रीसि0 ' सूत्रेण प्रत्यये प्रजा । " सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । "लोको जनः प्रजा" इति च हैम्:| "प्रजा स्यात् सन्ततौ जने" इत्यमरश्च । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, . प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥ 547 ॥ इति 'उणादिश्रीसि0 'सूत्रेण 'मह - पूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च । " कृताभिषेका महिषी" इति हैम: / 'नृपस्त्रीत्युत्तरत:: सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वृत्तिः । " कृताभिषेका महिषी". इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो ङि ( GI) पि महिषी । 'राज्ञः कृताभिषेकायां' * महिषजातिस्त्रियाम् औषधिभेदे च' / अत्र तु पट्टराज्ञी महिषी, तया महिष्या । सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । "साकं सत्रा समं सार्धममा सह" इति हैमः5 / 'यथाऽस्मदुपज्ञे द्वयाश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि * नभसा समम्" / 'ज्योत्स्न्य (न्या) माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वृत्तौ यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" / 'सममेव समाक्रान्तं द्वयम्' इति रघु: [ सर्ग - 4 zlo04] / अत्र समं सह । व्रियते उपवासाद्यत्रेति 'पृषि - रञ्जि - सिकि-का- ला-वृभ्यः कित्' ॥ 208 ॥ iti'uNAdizrIsi0 'सूत्रेण 'वृगट्-वरणे' इति धातो: किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । "नियमः पुण्यकं व्रतम्" इति हैम: / जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । * देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा, अपि व्रतानि गीयन्ते । " व्रतं लक्षणभेदे पुण्यसाधने उपवासादिनियमभेदे च " / अत्र तु - जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् । धारयतीति curAdi'dhR' धातो: णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतःअनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मः - पूजायां' धातोरनीयप्रत्यये महनीया 1. अभि0 ci0 tR0 501 / 3. अभि0 ci0 tR0 520 / 5. अभि0 ci0 Sa0 1527 / 2. ama0 tR0 नानार्थवर्गे 38 / 4. ama0 dvi0 मनुष्यवर्गे - 5 / 6. अभि0 ci0 tR0 843 / 68 -
Page #80
--------------------------------------------------------------------------
________________ पूज्या । 'पाणि0' मते च अनायरप्रत्यये । कीर्त्यते इति 'साति-हेति-यूति-जूति-ज्ञप्तिङ्, कीर्त्तिः' (5 / 3 / 94 / / ) इति 'श्रीसि0'सूत्रेण 'कृतत्-संशब्दने' धातोः भावाकोंः ंइक्तिप्रत्ययान्तनिपातने कीर्तिः-यशः । "श्लोकः कीर्तिर्यशोऽभिख्या समाजा" इति हैम: / र - 'पाणि0'मते चुरादि 'कृत्' धातोः कर्मणि क्तिनि कीर्त्यते इति कीर्तिः यशसि । "एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" / यद्वा ___ "दानपुण्यफला कीर्तिः पराक्रमकृतं यशः" इति । यश:कीओरर्थभेदोऽप्यन्यत्र । अत्र तु यशसि । महनीया कीर्तिर्यस्य सः महनीयकीर्तिः, तस्य महनीयकीर्तेः-प्रशस्तयशसः । __दीयते स्मेति 'si0'मते दीच् क्षये, 'pA0' मते तु 'दी-क्षये' इति धातोः कर्तरि ते तस्य च नत्वे "दीनः त्रिलिङ्गः । "दुःखिते, भीते च, तगरपुष्पे नपुं0, मूषिकायां स्त्री0" / उधरणं उद्धरणं वेति उत्-उपसर्गपूर्वात् ह-धृधातोः 'si0 मते भावेऽनटि, pA0'मते च ल्युटि उद्धरणम् । दीनानामुद्धरणम् दीनोद्धरणम् । उच्यते स्मेति उचित: योग्यः । "न्याय्यं तूचितं युक्तसांप्रते लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च" इति । है हैम:2 / 'वच्-परिभाषणे' धातोः 'उवच्-समवाये' धातोर्वा कर्मणि क्ते, 'पाणि 'मते । उच्धातोः क्ते वच्धातोः कितच्प्रत्यये वा उचितः त्रिलिङ्गः । " न्यस्ते, परिचिते, युक्ते" / . अत्र तु परिचितार्थः । दीनोद्धरणे उचित:-परिचितः दीनोद्धरणोचितः, तस्य दीनोद्ध्र्न्नो। चितस्य दीनजनरक्षणनिरतस्य । तनोति तनुते वेति तन्धातोः अदि डिति च तत्रशब्दः त्रिलि0 / "पूर्वोक्ते, बुद्धिस्थे, परामर्शयोग्ये, विप्रकृष्टविषये च; ब्रह्मणि नपुं0" / "औं तत्सत् इति निर्देशो ब्राह्मणः" इति गीता । तस्य-षष्ठ्येकवचने तस्य-दिलीपस्य । 'तृ-प्लवनतरणयोः' धातोडिन्प्रत्यये तरन्तीति त्रयो बहुवचनान्तस्त्रिलि0 त्रित्वसङ्ख्याविशिष्टे । स्त्रियां तिस्रादेशः, 1. अभि0 ci0 dvi0 273 / HD 2. अभि0 ci0 tR0 743 / 69
Page #81
--------------------------------------------------------------------------
________________ तिस्र इत्यादि । गुण्यते इति गुणः - उपसर्जनम् । "गुणोपसर्जनोपाग्राण्यप्रधाने" इति हैमः । गुण्यते अभ्यस्यते इति गुणः- रज्जुः मौर्वी च । "शुल्बं (म्बं) वराटको रज्जुः शुल्वं तन्त्र वही गुणः" इति (हैम: 2 ) / "मौर्वी जीवो (वा) गुणो गव्या शिञ्जा बाणासनं दुणा [शिञ्जिनी ज्या च]" इति च हैम:' / 'पाणि0' मते तु गुण्धातोरचि घञि वा गुणः । "धनुषो मौर्व्यां धनुराकर्षणदामनि, रज्जुमात्रे । " सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जती "त्युद्भटः । शौर्यादिधर्मे, राज्ञां - सन्धिविग्रहादिषु, षट्सु साधनेषु । 'षाड्गुण्यमुपयुञ्जीत' इति माघः [ सर्ग 2 zlo093] / ज्ञानविनयादिषु 'गुणागुणानुबन्धित्वात्' इति रघुः [सर्ग 1 shlo022]| साङ्ख्यमते ऽपुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्त्वर* जस्तमआदिषु पदार्थेषु' / 'प्रकृतेर्गुणसंमूढा सज्यन्ते गुणकर्मसु ' इति गीता । अप्रधाने । न्यायमते रूपादिचतुर्विंशतिभेदभिन्ने पदार्थे । vyAkaraNokte"sattve निविशतेऽवैति, पृथग्जातिषु दृश्यते' / 'आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिः गुणः । ' इत्युक्ते द्रव्यमात्राश्रिते । द्रव्यभिन्ने उत्पाद्यानुत्पाद्यतासमानाधिकरणे, सिद्धधर्मे, वस्तुधर्मे । व्याकरणपरिभाषिते 'अदेङ् गुणः' इत्युक्ते अकारे एकारे ओकारे च . 'गुणोऽरेदोत्' इत्युक्ते अरि एकारे ओकारे च । अलङ्कारोक्तेषु माधुर्यादिषु । आवृत्तौ, तन्तौ, उत्कर्षे, दूर्वायां च । जैनमते सहभाविनि, पर्याये च । अत्र त्वावृत्त्यर्थः । यो गुण आवृत्तयो येषां तानि त्रिगुणानि - त्रिरावृत्तानि । सप्धातोः कनिनि तुटि च, अथवा सप्धातोः तनिन्प्रत्यये वा सप्तन् । "सप्तत्वविशिष्टे सङ्ख्याविशेषे, तत्सङ्ख्यायां च " / सप्त । दीव्यति रविरत्रेति यद्वा द्यति तम इति - दोंच्धातोर्नक्प्रत्यये "दिनं सूर्यकिरणोपलक्षिते षष्टिदण्डात्मके तद्विशिष्टे अवखण्डने वा 2. अभि0 ci0 tR0 928 / 1. अभि0 ci0 Sa0 1441 / 3. अभि0 ci0 tR0 776 / 70
Page #82
--------------------------------------------------------------------------
________________ चतुर्यामात्मके काले" तच्च मनुष्याणां षष्टिदण्डात्मकम् । पितॄणां गौणचन्द्रमासात्मकम्, तेषां हि चन्द्रलोकोपरिस्थिते: कृष्णाष्टमीत एव सूर्यस्य तल्लोके किरणस्पर्शसंभवः, शुक्लाष्टम्यां पुनर्भूवृत्तेनाऽच्छादनाच्च न तत्सम्पर्कः । देवानामसुराणां च सौरवर्षकालात्मकम् । ब्रह्मणो -दिव्यमानेन युगसहस्रकालात्मकमिति विवेकः " / एतत्सर्वं जैनेतरमते । अत्र तु षष्टिदण्डात्मकं. दिनम् । त्रिगुणानि दिनानि - एकविंशतिर्वासराणीत्यर्थः । व्यतीयुः - व्यतिक्रान्तानि ॥ I वाच्यपरिवर्तनं त्वेवम् - इत्थं प्रजार्थं महिष्या समं व्रतं धारयतो महनीयकीर्ते: . दीनोद्धरणोचितस्य तस्य त्रिगुणैः सप्तभिर्दिनैः व्यतीये । इत्थं सन्तानाय पत्न्या समं व्रतं धारयतः पूजितकीर्ते: दीनरक्षणोचितस्य तस्य नृपस्य एकविंशतिर्दिनानि गतानि, इति सरलार्थः ॥25॥ अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ 26 ॥ अन्येद्युरिति । अन्यस्मिन् दिने इति 'पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् ' ( 7।2।97) - इति 'श्रीसि0 'सूत्रेणाऽन्यशब्दात् अन्यस्मिन्नह्नि कालेऽर्थे एद्युस्प्रत्यये अन्येद्युः । 'सद्य:परुत्परायैषम:परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः' (5 / 3 / 22 ॥ ) इति pA0 ' सूत्रेण च अन्येद्युर्निपातः । अन्येद्युः - द्वाविंशे दिने । मन्यते जगतस्त्रिकालावस्थामसाविति 'मनिच्- ज्ञाने' इति धातोः 'मनेरुदेतौ चाऽस्य. वा' ॥ 612 ॥ इति 'उणादिश्रीसि0 'सूत्रेण 'इ' प्रत्ययेऽकारस्योकारे च मुनि:- ज्ञातवान् पुंस्त्रीलिङ्गः । " अथ मुमुक्षुः श्रमणो यतिः वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः निर्ग्रन्थो भिक्षुः" इति हैम: / जैनेतरमते तु 'मुनित्रयं नमस्कृत्ये' त्यस्य व्याख्याने तत्त्वबोधिन्यां मन्ता-वेदशास्त्रार्थतत्त्वावगन्ता, इति । 'मनेरुदेतौ चास्य वा' इत्यौणादिकसूत्रेण मनेरत उकारे मने: परे इन्प्रत्यये च मुनिः । अथवा मननशीलो मुनिरिति । मुनिशब्द:सप्तसङ्ख्यायामपि । अत्र वेदशास्त्रार्थतत्त्वावगन्ता मुनिर्ग्राह्यः । हूयतेऽसावग्नाविति होम: / 'अर्तीरि-स्तु-सु-हु-सृ- घृ- धृ-शृ - क्षि-यक्षि- भा-वा-व्या - धा-पा-या - वलि - पदि-नीभ्यो मः ॥338 ॥ इति 'उणादिश्रीसि0 'सूत्रेण 'हुंक्- दानादनयो: (दानमिह हविष्प्रक्षेप :) 1. अभि0 ci0 pra0 75-76 / . 71
Page #83
--------------------------------------------------------------------------
________________ | धातोः 'ma'pratyaye, 'पाणिनि' मते च मनिप्रत्यये होमः-आहुतिः । "स्याद् देवयज्ञ आहुतिः होमो होत्रं वषट्कारः" इति हैम: / हूयतेऽस्मिन्निति होमः इत्यधिकरणेऽपि pu0 / "देवतोद्देशेन । वह्नौ, मन्त्रद्वारा घृतादित्यागरूपे हवने; जैनेतरमते तु नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु का मध्ये देवयज्ञे, श्राद्धीयविप्रपाणी, श्रद्धी(श्राद्धीय?)यागभागस्य मन्त्रेण दाने च" / होमाय. होमस्य वा धेनुः होमधेनुः । मुनेः होमधेनुः मुनिहोमधेनुः । मुनेः होमार्थं घृतपयोदध्यादिसाधन(नं) नन्दिनी, इदमपि जैनेतरमते एव । अतति, सततं गच्छतीति 'अत्-सातत्यगमने' धातोः 'सात्मन्नात्मन्-वेमन्-रोमन । -क्लोमन्-ललामन्-नामन्-पाप्मन्-पक्ष्मन्-यक्ष्मन्निति' ॥ 916॥ इति 'उणादिश्रीसि0'सूत्रेण में मन्प्रत्ययान्तः, 'pANini'mate च मनिण्प्रत्ययान्तो निपातः, अतेर्दीर्घश्चेत्यात्मा जीवः । "क्षेत्रज्ञान र आत्मा पुरुषश्चेतनः" इति हैम: / अथवा अतत्यनेनेति आत्मा-स्वभावः । "स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः, सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्; शीलं सतत्त्वं संसिद्धिः" IN इति हैम: / "आत्मा स्वरूपे, यत्ने, देहे, मनसि, वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, जीवे, ब्रह्मणि च" / "आत्ममातुः स्वसुः पुत्राः, आत्मपितुः स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया ह्यात्मबान्धवाः ॥ " इत्युक्त्यनुसारेणाऽत्र आत्मा स्वीयार्थः । अनुचरतीति अनु-उपसर्गपूर्वात् 'चर्गतिभक्षणयोः' इति धातोः अच्प्रत्यये, 'pA0'मते चट्प्रत्यये अनुचरः-अनुगामी । "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैमः' / अनुचरः त्रिलि0 सहचरे, पश्चाद्गामिनि दासादौ । अनुगतश्चरं दूतं गतिस0 / दूतानुगे tri0 / आत्मनोऽनुचरः । र आत्मानुचरः, तस्याऽऽत्मानुचरस्य-स्वसेवकस्य राज्ञः । भावयति विचारयतीति भूधातोणिचि घञि भावः । "भावो विद्वान्" इति हैम:5 / यद्वाऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावः-अङ्गस्याऽल्पो विकारः । O इले AN 1. अभि0 ci0 tR0 821 / 23. अभि0 ci0 Sa0 1376 -77 / 5. अभि0 ci0 dvi0 332 / 2. अभि0 ci0 0 1366 / 4. अभि0 ci0 tR0 496 / 72
Page #84
--------------------------------------------------------------------------
________________ E "भावहावहेलास्त्रयोऽङ्गजाः" इति हैमः । भवत्यस्मिन्निति वा भावः-अभिप्रायः पुंक्लीब लिङ्गः । "छन्दोऽभिप्राय आकूतं मतभावाशया अपि" इति हैम: / "भावोऽभिप्राय HP आशयः" इति च यादवः । 'pANi'mate तु भावः पुंलिङ्गः । भावयति चिन्तयति र र पदार्थान्, चुरादिभूधातोरचि, भौवादिकात् णो वा । नाट्योक्तौ-नानापदार्थचिन्तके पण्डिते । भावयति ज्ञापयति हृदयगतम्, भू-णिच्-अच् । हृदयगतावस्थावेदके, मानसविकारे, स्वेदकम्पादौ, व्यभिचारिभावे । भू-भावे घञ्, शुद्धधात्वर्थे-यथा पाक इत्यत्र विक्लित्त्यनुकूलव्यापारः पच्धात्वर्थः, एवमेव विक्लित्त्यनुकूलव्यापारो घबर्थः । "साध्यरूपे सिद्धरूपे वा, क्रियारूपे, धातोरर्थे, रागे, आशये, प्रकृतिजन्यबोधे, प्रकारीभूते, भावे c"| अत्र तु । रागार्थ आशयार्थो वा । तं भावम्-अभिप्रायं दृढभक्तित्वम् । ज्ञातुमिच्छति इति 'तुमर्हादिच्छायांकन सन्नतत्सनः' (3 / 4 / 21 / / ) इति 'श्रीसि0'सूत्रेण ज्ञाधातोः इच्छार्थे सन्, ततः 'शत्रानशावेष्यति तु सस्यौ' (5 / 2 / 20 ॥ ) इति 'श्रीसि0' सूत्रेणाऽऽनशि 'अतो म आने' (4 / 4 / 114 ॥ ) इति को । 'श्रीसि0' सूत्रेण मकारागमे आपि च जिज्ञ्यास्माना। 'पाणि0' मते च 'धातोः कर्मणि(णः) समानकर्तृकादिच्छायां वा' [3 / 17 / ] इति सूत्रेण सन्, 'ज्ञा-श्रृ-स्मृ-दृशां सनः' [1 / 3 / 57॥] 14 इति सूत्रेणाऽऽत्मनेपदम्, 'लटः शतृशानचावप्रथमासमानाधिकरणे' [3 / 2 / 124 ॥ ] इति । सूत्रेण शानचि, 'आने मुक् च (मुक्) [7 / 2 / 82 ॥ ] इति सूत्रेण मुगागमे टापि च । जिज्ञासमाना-ज्ञातुमिच्छन्ती (सती) / - गच्छति समुद्रमिति 'गम्लं-गतौ' इति धातोः 'गम्यमि-रम्यजि-गद्यदि-छो-गडिखडि-गृ-भृ-वृ-स्वृभ्यो गः' ॥ 92 ॥ इति 'उणादिश्रीसि0' सूत्रेण गप्रत्यये ऽपाणि0'मते में च गन्प्रत्यये गङ्गा-देवनदी स्त्री0 / "गङ्गा स्वनामख्याते, नदीभेदे" / "गङ्गा त्रिपथगा और र भागीरथी त्रिदशदीर्घिका त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा" इति हैम: / प्रपतन्ति र ' अस्मिन्निति 'पत्रों-पतने' धातोः 'व्यञ्जनाद(d घञ्)' (5 / 3 / 132 / / ) इति 'श्रीसि0' सूत्रेण पुंनाम्नि करणाधारे घजि प्रपातः । प्रपतन्त्यस्मादिति वा 'भावाकत्रोर्घञ् (कोंः) (5 / 3 / 18 / / ) इति 'श्रीसि0'सूत्रेण घजि प्रपातः । "प्रपातस्त्वतटो भृगुः" इति हैम: / र 1. अभि0 ci0 tR0 509 / 2. अभि0 ci0 10 1383 / * 3. अभि0 ci0 ca0 1081-82 / 73
Page #85
--------------------------------------------------------------------------
________________ 'प्रपत्यते यस्मात् तटात् स भृगुः इत्यके' इति तद्वृत्तौ । यद्वा प्रपतनं प्रपातः, भावे घजि प्रपात:-छलादाक्रमणमित्यर्थः । "प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः" इति हैम: / "प्रपातः पुंलि0 तटरहिते निरवलम्बे पर्वतस्थाने, निर्झरे, कूले, अवस्कन्दे च, को OM भावे घजि पतने" / अत्र त्वधिकरणव्युत्पत्या पतनप्रदेशः । गङ्गायाः प्रपातः गङ्गाप्रपातः । / * जैनमते चुल्लहिमवत्पर्वताधोवर्ती गङ्गाप्रपातनामा कुण्डविशेषोऽप्यस्ति । अमतीति 'अम् गतौ' धातोः 'दम्यति-तमि-वा-पू-धू-ग-ज-हसि-वस्यसि-वितसि-मसीण्भ्यस्तः' ॥ 20 ॥ 1 इति 'उणादिश्रीसि0' सूत्रेण तप्रत्यये, 'पाणि0'मते तन्प्रत्यये च अन्तः-अवसानं, धर्मः समीपं च । "अथाऽन्तिमं जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे" इति हैम: / यद्वा ] - अमति सन्देहाभावमिति अन्तः-निर्णयः । "निर्णयो निश्चयोऽन्तः" इति हैम: / अमत्यनेन । वाऽन्त्ः-सीमा। "आघाटस्तु घटोऽवधिः, अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैम: / "अन्तः नपुं0 स्वरूपे, स्वभावे च, शेषे पुनपुं0, नाशे, प्रान्ते, सीमायां, और निश्चये, अवयवे च puM0, निकटे मनोहरे च त्रिलिङ्गः" / अत्र तु सामीप्ये । गङ्गाप्रपातान्तः । म विशेषेण रोहन्ति, रोहन्ति स्मेति वा; विउपसर्गात् 'रुह-प्ररोहणे' धातोः कर्तरि क्ते विरूद्धानि। S विरूढशब्दः त्रिलि0 जाते अङ्कुरिते च" / शीयत इति 'शदि-बाधि-खनि-हनेः(ने) षः च' ॥ 299 / / इति 'उणादिश्रीसि0' सूत्रेण 'शद्लं-शातने' धातोः 'pa'pratyaye षान्तादेशे में च शष्पं-बालतृणम् । यद्वा शषतीति 'शष्-हिंसायां' धातोः 'pa'pratyaye, 'पाणि0 मते च और 'पक् प्रत्यये शष्पम् । "शष्पं तु तदनेवं (तद् नवम्)" इति हैम:6 / 'तत् तृणं नवोद्भिन्नं बालम्' इति तद्वत्तिः । "शष्पं बालतृण(णं) घासः" इत्यमरः । "शष्पं नपुं0 बालतृणघासे; प्रतिभाक्षये puM0" / गङ्गाप्रपातान्ते जाह्नवीपतनप्रदेशसमीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्य तदिति गङ्गाप्रपातान्तविरूढशष्यम् । गौरत्वात् गौरशब्दात् 'गौरादिभ्यो मुख्यान् GIH' / 2 / 4 / 19 // इति 'श्रीसि0'- सूत्रेण ङीप्रत्यये, 'pA0'मते च ङीप्प्रत्यये गौरी-पार्वती । "गौरी काली पार्वती मातृमाताऽर्पणा1. अभि0 ci0 ca0 1032 / 2. अभि0 ci0 tR0 800 / * 3. अभि0 ci0 Sa0 1459 / 4. अभि0 ci0 Sa0 1374 / 5. अभि0 ci0 tR0 962 / 6. अभि0 ci0 ta0 1191 / 7. ama0 dvi0 वनौषधिवर्गे -167 / 74
Page #86
--------------------------------------------------------------------------
________________ रुद्राण्यम्बिका त्र्यम्बकोमा दुर्गा चण्डी सिंहयाना मृडानी कात्यायन्यौ दक्षजाऽऽर्या कुमारी सती शिवा महादेवी शर्वाणी सर्वमङ्गला भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भशुम्भ- महिषमथनी भूतनायिका" इति हैमः । हैमशेषश्च गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रि: महामाया भ्रामरी यादवी वरा ॥ 1 ॥ बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी ॥ 2 ॥ जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ॥3॥ महाविद्या सीनीबाली स्क[न्ध? ] दन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया ॥ 4 ॥ भद्रकाली महाकाली योगिनी गणनायिका । हासा भीमा प्रकुष्माण्डी गदिनी वारुणी हिमा ॥ 5 ॥ अनन्ता विजया क्षेमा मानस्तोका कुहावती । चारणा च पितृगणा स्कन्धमाता घनाञ्जनी ॥6॥ गान्धर्वी कर्बुरा गार्गी सावित्री ब्रह्मचारिणी । कोटि श्रीः मन्दरावासा केशी मलयवासिनी ॥7॥ कालायनी विशालाक्षी किराती गोकुलोद्भवा । एकानसी नारायणी शैला शाकम्भरीश्वरी ॥ 8 ॥ प्रकीर्णकेशी कुण्डा नीलवस्त्रोग्रचारिणी । अष्टादशभुजा पौत्री शिवदूती यमस्वसा ॥ 9 ॥ 1. अभि0 ci0 dvi0 203-4-5 2. अभि0 ci0 हैमशेषे 49-61 / 75
Page #87
--------------------------------------------------------------------------
________________ सुनन्दा विकचा लम्बा जयन्ती नकुला कुला । विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना ॥ 10 ॥ कालञ्जरी शतमुखी विकराला करालिका । विरजाः पुरला जारी बहुपुत्री कुलेश्वरी ॥ 11 ॥ कैटभी कालदमनी दर्दुरा कुलदेवता । रौद्री कुन्द्रा महारौद्री कालङ्गमा महानिशा ॥ 12 / / बलदेवस्वसापुत्री हीरी क्षेमकरी प्रभा । मारी हैमवती चाऽपि गोला शिखरवासिनी ॥ 13 ॥ इति । "गौर्युमा नग्निकोर्वीषु" इत्यनेकार्थसङ्ग्रहः । षोडशसु विद्यादेवीषु नवमी विद्यादेवी । विद्यादेव्यस्तु षोडश रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कशा । चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥ 1 ॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याऽच्छुप्ता मानसी महामानसिकेति ताः ॥ 2 ॥ इति हैम: / गूयते इति वा [गौरः] 'खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र- dhuumraandhrrndhrshiliindhrauddr-punnddr-tiivr-shiighrogr-tugr-bhugr-nidraa-tndraa-saandr-gundraa-रिज्राद्य्ः॥396॥ इति 'उणादिश्रीसि0' सूत्रेण गौर इति रान्तो निपातः । गौरः-अवदातः, ततो ड्यां गौरीस्त्रीधर्मरहिता । गूयते उपादेयतया गौरी । "गौरी तु नग्निकाऽरजाः" इति हइम्ः। 'अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्' इति च स्मार्तो विशेषः । गौरी । स्त्री0| "शलेन्दुकुन्दधवला, ततो गौरी तु सा मता ॥ " इत्युक्त्यां पार्वत्याम् । "अष्टवर्षा भवेद्गौरी" इत्युक्त्यामष्टवर्षायां असञ्जातरजस्कायां कन्यायाम, हरिद्रायाम् । दारुहरिद्रायाम्, कि * गोरोचनायाम्, प्रियङ्गौ, भूमौ, नदीभेदे, मञ्जिष्ठायाम्, श्वेतदूर्वायाम्, मल्लिकायाम्, तुलस्याम्, 1. अनेकार्थसङ्ग्रहे dvi0 403-4 / 2. अभि0 ci0 dvi0 239-40 / / 3. अभि0 ci0 tR0 510 / POWR SEAR 76
Page #88
--------------------------------------------------------------------------
________________ स्वर्णकदल्याम्, आकाशमांस्याम्, रागिणीभेदे च" / अत्र तु पार्वत्यर्थः । गौर्याः गुरुः गौरीगुरुः, तस्य गौरीगुरोः-पार्वतिपितुः-हिमाचलस्येत्यर्थः । / गृहति गाह्यते वेति 'तीवर-धीवर-पीवर-छित्वर-छत्त्वर-गह्वरोपह्वर-संयद्वरो- दुम्बरादयः' ॥ 444 ॥ इति 'उणादिश्रीसि0' सूत्रेण वरट्प्रत्ययान्ता(त)निपातने गह्वरम् । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । यद्वा गह्वाः सन्त्यत्रेति वा अश्वादित्वाद् रनिपातने गह्वरम् । "अखातबिले तु गह्वरं गुहा" इति हैम: / रुदितविशेषो । वा गह्वरम् । "तदपुष्टं तु गह्वरं(रः)" इति हैम: / तद् रुदितम् अपुष्टं गद्गद्स्वरत्वाद जातोच्चपूत्कारं गाहते हृदयान्तरिति गह्वरम् । 'जठर-क्रकर-मकर-शङ्कर-कर्पर-कूर्पर2 तोमर-पामर-प्रामर-प्राद्मर-सगर-नगर-तगरोदरादर-शृदर-दृदर-कृदर-कुकुन्दर-गोर्वराम्बर. मुखर-खर-डहर-कुञ्जरा-जगरादयः' ॥ 403 ॥ इति 'उणादिश्रीसि0'सूत्रेण गाधातोः - किदरप्रत्ययान्तो निपातः । 'pA0 मते तु गह्वरः pu0, गाधातोर्वरच्प्रत्यये निपात्यते । "निकुञ्जे, दम्भे, स्ने, रोदने, विषमस्थाने, अनेकानर्थसङ्कटे च नपुं0, गुहायां नपुंस्त्री0" | "गह्वरो बिलदम्भयोः, कुञ्जेऽथ" इत्यनेकार्थसङ्ग्रहः । स्त्रीत्वपक्षे ङीप् । अत्र तु गुहार्थः । / तद् गह्वरम्-गुहाम् । आविवेश-प्रविवेश ॥ वाच्यपरिवर्तनं त्वेवम्-अन्येधुर्मुनिहोमधेन्वा आत्मानुचरस्य भावं जिज्ञासमानया से * सत्या गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोः गह्वरमाविवेशे ॥ द्वाविंशे दिने धेनुः निजसेवकस्याऽभिप्रायं ज्ञातुमिच्छन्ती-द्वाविंशे दिने नन्दिनी । किमयं स्वार्थसाधनानुरोधादुत विशुद्धभक्तियोगात् मामेवं सेवते, इति मायाबलेन निजसेवकस्य का * दिलीपस्याऽभिप्रायं ज्ञातुमिच्छन्ती सुरसरित्प्रपातान्तर्विरूढबालतृणां हिमालयगुहामाविवेश, र व इति सरलार्थः ॥ 26 ॥ सा दुष्प्रधर्षा मनसाऽपि हिंस्पैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ 27 ॥ सेति । सा नन्दिनी । हिंसन्तीत्येवंशीला इति हिंसनशीला 'स्म्य-जस-हिंस-दीप1. अभि0 ci0 ca0 1033 / 2. अभि0ci0 Sa0 1402 / * 3. अनेकार्थसङ्ग्रहे tR0 543 / In clot 77
Page #89
--------------------------------------------------------------------------
________________ kampa-kama-namo ra:' (5 / 2 / 79 / / ) iti 'श्रीसि0'सूत्रेण 'हिस्-हिंसने' धातोः शीलादावर्थे । 'ra'pratyaye हिंस्राः-व्याधाः । "हिजइ(स्र) शरारुधा(घा)तुकौ" इति हैम:' / "हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा" इत्यनेकार्थसङ्ग्रहः2 / "pA0'मतेऽपि हिंस्धातोः रप्रत्यये का हिंस्रः trilinggH। "हिंसाशीले, घोरे, भये, हरे, भीमसेने च puM0, मांस्याम्, काकादन्याम् । * एलवालुकायाम्, नाड्याम्, जटामांस्याम्, गवेधुकायाम्, शिरायां च स्त्री0"| अत्र घातुकार्थः । तैः हिंस्त्रैः-घातुकैर्व्याघ्रादिभिः इत्यर्थः । मन्यते जानात्यर्थमिति 'अस्' ॥ 952 ॥ इति 'उणादिश्रीसि0'सूत्रेण 'मनिच्ज्ञाने' इति धातोः अस्प्रत्यये मन:-नोइन्द्रियम् । "अन्तःकरणं मानसं मनः, हच्चेतो हृदयं । चित्तं स्वान्तं गूढपथोच्चलेः" इति हैम: / 'यदवोचामस्तर्के सर्वार्थसंग्रहणं मनः' इति । तवृत्तौ । 'पाणि0'मते 'मन्-बोधे' दिवादिः आत्मने0 सक0 अनिट्धातोः तनादिः । आत्म0 सक0 सेट्धातोर्वा मन्यतेऽनेनेति असिप्रत्यये करणे असुन्प्रत्यये वा "मनः । सर्वेन्द्रियप्रवर्तके अतीन्द्रिये इति न्यायमते । वेदान्तमते सङ्कल्पविकल्पात्मकवृत्तिमदन्तः करणे, तच्च सुखदुःखाद्याधारः । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति_(6रि। त्येतत्सर्वं मन एव इति श्रुतेः । न्यायमते तज्ज्ञानसाधनमिति भेदः, मनःशिलायां च" | इह तु सर्वेन्द्रियप्रवर्तकमतीन्द्रियम् । तच्च न्यायमतेऽणुस्वरूपम् । तदसाम्प्रतम् । सर्वत्र । * देहावयवावच्छेदेन सुखदुःखाद्युपलब्धेः । जैनमते ऽजीववत् सर्वशरीरावगाहि मनस्त्वेन भी र परिणतमनोवर्गणापुद्गलसमूहात्मकम् । तेन मनसा । अपि-पुनः । को दुःखेन धृष्यतेऽसौ इति दुष्प्रधर्षा-दुर्धर्षा-अनभिभवनीयेति यावत् । एतीति इण्धातोः । तिच्प्रत्यये इति-अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, * स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्श, माने, और इत्थमर्थे, प्रकर्षे, उपक्रमे च" / अत्र हेत्वर्थः । इति-हेतोः । ____ अद्यते वज्रेणेति 'तङ्कि-वळ्यङ्कि-मक्य-हि-शद्यदि-सद्यशौ-वपि-वशिभ्यो रिः' ॥ 692 ॥ इति 'उणादिश्रीसि0'सूत्रेण 'अदंक्-भक्षणे' धातोः रिप्रत्यये अद्रिः-पर्वतः । OM 1. अभि0चितृ0 369 / / 2. अनेकार्थसङ्ग्रहे dvi0 461 / 3. अभि0 ci0 Sa0 1369 / 78
Page #90
--------------------------------------------------------------------------
________________ | "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैम: / "गिरौ प्रपाती कुट्टारः उर्वङ्गः कन्दराकरः" इति हैमशेषः । अद्रिःवृक्षः । "वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिदुर्दुमो जीर्णो दुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंहिपः सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः ॥ " इति हैमः । | "वृक्षे चाऽऽरोहकः स्कन्धी सीमिकः हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । जैनेतरमतेनेन्द्रशत्रुसप्तके द्वितीयो द्विट् । तत्र अदन्तीति अद्रयः । "अस्य तु द्विषः पाकोऽद्रयो । | वृत्रः पुलोमा नमुचिर्बलः जम्भः" इति हैम: / अस्येतीन्द्रस्य द्विषः शत्रवः, ते तुम * पाकादयः सप्त । 'pA0 मते तु अद्धातोः क्तिन्प्रत्यये अद्रिः puM0 / "पर्वते, वृक्षे, सूर्ये, हर परिमाणभेदे च" / अत्र तु पर्वतोऽद्रिः । शोभनं भिदादित्वात् अङि शोभा । "आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः लक्ष्मीश्छाया च शोभायाम्" इति हैम: / शोभा अलङ्कारविशेषः । "प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायत्नजाः" इति हैम: / र शोभा रूपाद्यैः पुंभोगपबृंहितैः किञ्च्छियान्तराश्रयणम् इति तद्वृत्तिः । 'pA0 मते शोभते का इति शुभ्धातोः अप्रत्यये टापि च शोभा स्त्री0 / "दीप्तौ, हरिद्रायां, गोरोचनायां च" / अत्र र तु दीप्तिः कान्तिर्वा । अद्रेः-पर्वतस्य शोभा-कान्तिः आद्रिशोभा । प्रहि(ही)यते स्मेति । प्रपूर्वात् 'हि-वधने गतौ च' धातोः धाधातोर्वा कर्मणि क्ते प्रहितं त्रिलिङ्गः । "क्षिप्ते, निरस्ते, प्रेरिते च, सूपे na0" / अत्र तु क्षिप्तः प्रेरितो वाऽर्थः । ईक्ष्यत आभ्यामिति ईक्षणे असा र नेत्रे । 'चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकं लोचनं दर्शनं दृक् ca''iti हैम: / "अक्ष्णि * रूपग्रहो देवदीपः" इति हैमशेषः । यद्वा ईक्ष्यते इति ईक्षणम्-अवलोकनम् । "ईक्षणं तु र * 1. अभि0 ci0 ca0 1027 / 2. अभि0 ci0 हैमशेषे - 158 / 3. अभि0 ci0 ca0 1114 / 4. अभि0 ci0 हैमशेषे - 173-74 / 1 5. अभि0 ci0 dvi0 174-75 / 6. अभि0 ci0 0 1512 / 7. अभि0 ci0 tR0 509 / 8. अभि0 ci0 tR0 575 / 9. अभि0 ci0 हैमशेषे - 121 / 79
Page #91
--------------------------------------------------------------------------
________________ निशामनम्, निभालनं, निशमनं, निध्यानमवलोकनम्, दर्शनं, द्योतनं, निर्वर्णनं च" इति । हैम: / 'pA0'मते ईक्ष्धातो वे ल्युटि अवलोकने, करणे ल्युटि नेत्रे च" / अत्र तु - नेत्रार्थः । अदिशोभायां अद्रिशोभायै वा प्रहिते ईक्षणे येन स अद्रिशोभाप्रहितेक्षणः, - तेनाऽद्रिशोभाप्रहितेक्षणेन-पर्वतशोभावलोकनदत्तनयनेन । नृशब्दात् पाधातोः अप्रत्यये, 'pA0'मते च कप्रत्यये नन् पातीति नृपो राजा । * "राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः, महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ पः" इति हैम: / "नृपः चतुर्योजनपर्यन्तेष्वधिकारी नृपो भवेत् इत्युक्ते, राजविशेषे, राजमात्रे च" / अत्र राजमात्रः । तेन नृपेण-राज्ञा दिलीपेन । लक्ष्यते स्मेति लक्षितम् । म को 'लक्ष्-दर्शने' धातोः कर्मणि क्ते लक्षितं त्रिलिङ्गः । "लक्षणया बोधितेऽर्थे, ज्ञाते, अनुमिते पर च । कर्तरि क्ते लक्षणाश्रये, लक्षकशब्दे च" / अत्र तु ज्ञातार्थः । न लक्षितं अलक्षितं अज्ञातम् । न भातीति भाधातोः किप्रत्यये अभि अव्ययं । "कञ्चित्प्रकारं प्राप्तस्य द्योतने, र आभिमुख्ये, अभिलाषे, वीप्सायाम, लक्षणे, समन्तादर्थे च" / अत्राऽऽभिमुख्यमर्थः । उत्पूर्वात् पत्धातोः भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम्, ऊर्ध्वगमने उत्पत्तौ । च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् । अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतनः-अदृष्टाक्रमणः । हिनस्तीति सिंहः । "हिंसेः सिम् च' ॥ 588 ॥ इति 'उणादिश्रीसि0'सूत्रेण व * "हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंहः-मृगराजः । यद्वा की 0 हिंस्धातोरचि पृषोदरादित्वात् सिंहः । "सिंहः कण्ठीरवो हरिः, हर्यक्षः केसरीभारिः । * पञ्चास्यो, नखरायुधः, महानादः पञ्चशिखः पारिन्द्रः, पत्यरी मृगात्, श्वेतपिङ्गोऽपि" इति या T: हैम:3 / सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्त . जिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेष: / "सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे * स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेलाञ्छनं भगवतो - वर्द्धमानस्वामिनः । 'pA0'मते सिच्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् । 1. अभि0 ci0 tR0 576-77 / 2. अभि0 ci0 tR0 689-90 / 3. अभि0 ci0 ca0 1283-84-85 / 4. अभि0 ci0 हैमशेषे 184-85 / 5. अनेकार्थसङ्ग्रहे dvi0 590-91 / 80
Page #92
--------------------------------------------------------------------------
________________ "सिंहः पुंस्त्री0, "सिंहो वर्णविपर्ययात्' / स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः । पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च" / अत्र पशुभेदः मृगराजः । "सिंहो मृगेन्द्रः पञ्चास्यः" इत्यमरः । प्रहसनं (प्रसहन) पूर्वमिति प्रसह्य हठे । "हठे प्रसह्य" इति हैमः । श्री , यथा-'प्रसह्य वित्तानि हरन्ति चौराः' / 'pA0'मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य-अव्ययं की हठादित्यर्थे । "प्रसह्य तेजोभिरसङ्ख्यतां गतैः" इति माघः [सर्ग-1 zlo0 27] / "प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल-अव्ययं, "वार्तायाम्, पर र अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे म च" / अत्र किलेत्यलीके ॥ वाच्यपरिवर्तनं त्वेवम् - तया हिंस्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभा* प्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥ किल महाप्रभावामिमां कामधेनुं सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति । D, निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर(नुम)लीकमाययाऽऽक्रान्तवान्, इति सरलार्थः ॥ 27 ॥ तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥ 28 ॥ तदीयमिति । गुह्यतेऽनयेति भिदादित्वात् अङि गुहा-गह्वरम् । "अखातबिले तु को र गह्वरं गुहा" इति हैम: / "गुहः स्कन्दे गुहा पुनः, गह्वरे सिंहपुच्छ्यां च'' इत्यनेकार्थसङ्ग्रहः । OM 'pA0 मते गुह puM0 / गुधातोः कप्रत्यये "कार्तिकेये, अश्वे, राममित्रे, शृङ्गवैराधिपे, चण्डालनाथे, गते, विष्णौ च puM0, सिंहपुच्छीलतायाम्, अकृत्रिमे, देवखाते, पर्वतगर्ते, हृदये । च स्त्री0" / "गुहां प्रविष्टो" इति श्रुतिः, "सैषा गुहा दुरवगाहा" इति च श्रुतिः । "दरी में तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । अत्र तु गह्वरार्थः । नितरां बध्यते स्मेति र निबद्धः-नियन्त्रितः । "बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः, (सन्दानितः संयतश्च) मा 'इति हैमः । शपति कूटोच्चारणमिति 'शा-शपि-मनि-कनिभ्यो दः ॥ 237 / / इति 'uNAdiKha, ama0 di0 सिंहादिवर्गे -1 / / 2. अभि0 ci0 Sa0 1539 / 3. ama0 tR0 अव्ययवर्गे - 10 / 4. अभि0 ci0 ca0 1033 / 15. अनेकार्थसङ्ग्रहे dvi0 585 / 6. ama0 dvi0 शैलवर्गे - 6 / मा 7. अभि0 ci0 ta0 438-39 / निबा. 81
Page #93
--------------------------------------------------------------------------
________________ श्रीसि0'सूत्रेण 'शपी-आक्रोशे' धातोः दप्रत्यये शब्द:-श्रोत्रग्राह्योऽथः । यद्वा शब्द्यते इति शब्दः । "शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः, निर्झदो निनदो हादो निःस्वानो निःस्वनः स्वनः, रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः, क्वणनं । निक्वणः क्वाणो निक्वाणश्च क्वणो रणः" इति हैम: / 'शब्द-शब्दकरणे' अदादिः चुरादिः । उभ0 सक0 सेट्धातोः घत्रि शप्धातोर्दन्प्रत्यये वा "शब्दः puM0 ध्वन्यात्मके, वर्णात्मके च श्रोत्रेन्द्रियग्राह्ये, नैयायिकादिमते आकाशादिस्थे गुणभेदे च" ! 'आकाशगुणः शब्दः' पर , इति नैयायिकाः । तदसाम्प्रतम् । शब्दप्रतिघातादेरनुग्रहोपघातदर्शनात् फोनोग्राफादिषु म गृह्यमाणत्वाच्च भाषात्वपरिणतभाषावर्गणापुद्गलस्कन्धरूपोऽयम् । प्रथधातोर्डतिप्रत्यये प्रति का -अव्ययं, "व्याप्ती, लक्षणे, कञ्चित्प्रकारमापन्नस्य कथने, भागे, प्रतिदाने, प्रतिनिधीकरणे, स्तोके, क्षेपे, निश्चये, व्यावृत्तौ, आभिमुख्ये, स्वभावे च" / अत्र व्याप्त्यर्थः । प्रतिरूप:(गतः) शब्दः प्रतिशब्दः-प्रतिध्वनिः । दृणाति हुस्वभावमिति 'मघा घवाघदीर्घादयः' ॥ 110 ॥ श्री इति 'उणादिश्रीसि0'सूत्रेण दृणातेर्दीरि घप्रत्ययान्ते निपातने दीर्घः अन्य(आय)तः उच्चश्च । * "दीर्घायते समे" इति हैमः2 / "दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्" इत्यमरः । र 'pA0'मते तु दृधातोर्घा घस्य नेत्वम् दीर्घः puM0 / "शाललतावृक्षे, उष्ट्र, द्विमात्रे स्वरवर्णे च; आयते त्रिलिङ्गः" / अत्र त्वायतार्थः । गुहायां निबद्धः गुहानिबद्धः, गुहानिबद्धश्चाऽसौ व प्रतिशब्दश्च गुहानिबद्धप्रतिशब्दः, गुहानिबद्धप्रतिशब्देन दीर्घम् guhaanibddhprtishbddiirghm| कन्दरप्रतिबद्धप्रतिध्वानायतम् । तस्याः इदम् तदीयम् । आफ्धातोः क्विपि पृषोदरादित्वात् पलोपे A-अव्ययं, "वाक्ये (वाक्यस्याऽन्यथात्वद्योतने), "पूर्वमेवं मंस्था इदानीमेवम्" इति प्रतिपादनपरे । 0 स्मृतौ (A एवं मन्यसे इति स्मृतस्याऽन्यथापादने), अनुकम्पायां, समुच्चये, अङ्गीकारे, * ईषदर्थे, क्रियायोगे, सीमायां, व्याप्तौ च" / वाक्यस्मृतिभिन्नेऽस्य ङित्वमिच्छन्ति, यदाह ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् । / इति । इह व्याप्त्यर्थः । आक्रन्दनं रुदितम् आक्रन्दितम् । "रुदितं क्रन्दितं कुष्टम्" इति । 1. अभि0 ci0 Sa0 1399-1400 / 2. अभि0 ci0 Sa0 1428 / 3. ama0 तृ* विशेष्यनिघ्नवर्ग 82
Page #94
--------------------------------------------------------------------------
________________ | * आ SN हैम: / यद्वा आक्रन्द्यते इति आकन्दितम् । 'pA0'मते आपूर्वात् क्रन्द्धातोः क्तप्रत्यये । आक्रन्दितम् । आफूर्वात् 'ऋ-गतौ' भ्वादिर्जुहोत्यादिश्च pa0 su0 (स.) अनिट् , 'ऋहिंसायां च' क्रयादिः पर0 सक0 अनिट् । तत्र गत्यर्थाद्धातोः क्तप्रत्यये ऋच्छति स्म इयर्ति स्मेति वाऽऽर्तः पीडिते, दुःखिते, सुस्थे च । उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोतीति । साधुः, साधयति वा सम्यग्दर्शनादिभिः परमं पदमिति 'कृ-चा-पा-जि-स्वदि-साध्यशौ-- दृ-स्ना-सनि-जा-निरहीण्भ्य uN' ॥ 1 ॥ iti 'उणादिश्रीसि0'सूत्रेण 'साधंट्-संसिद्धौ' इति धातोः उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा सानोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः-संयतः । उभयलोकफलं वा साधयतीति साधुः-धर्मशीलः । / "अथ मुमुक्षुः श्रमणो यतिः, वाचंयमो यती साधुरनगार ऋषिमुनिः, निग्रन्थो भिक्षुः" इति । हैम:2 / साधयति कार्याणीति वा साधुः-सज्जनः । "साधौ सभ्यार्यसज्जनाः" इति हैम: / साधु-रमणीयम् । "चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे, वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च, साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे, काम्यं कर्मे कमनीयं का सौम्यं च मधुरं प्रियम्" इति हैमः । / "साधुजैनमुनौ वार्द्धषिके सज्जनरम्ययोः" इत्यनेकार्थसङ्ग्रहः । सानोति परकार्यमिति वा साधुः, स चैवंभूतो यदाह पण्डितराजः परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरुभूतेषु सततम् । स्वभावाद्यस्याऽन्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ 1 ॥ सत्पु(पू)रुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारै रिन्दुर्विकासयति कैरविणीकुलानि ॥ 1 ॥ 'पाणि 'मते साध्धातोरुणप्रत्यये साधुः त्रिलिङ्गः । "उत्तमकुलजाते, सुन्दरे, और 1. अभि0 ci0 Sa0 1402 / 2. अभि0 ci0 pra0 75-76 / 3. अभि0 ci0 tR0 379 / 4. अभि0 ci0 Sa0 1444-45 / 5. अनेकार्थसङ्ग्रहे dvi0 250 / र 83 .
Page #95
--------------------------------------------------------------------------
________________ VAASE ARTS मनोहरे, उचिते च, स्त्रियां ङीप् मुनौ, जिने च; न प्रहष्यति सन्माने नाऽपमाने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥ इत्याद्युक्तधर्मवति जने, वार्द्धषिके च puM0" / इह तूचितार्थः । आर्तेषु साधुः और हितकारी आर्तसाधुः, तस्याऽऽर्तसाधोः-दीनरक्षणपरिचितस्य । नन् पातीति नृपः, तस्य नृपस्य, राज्ञो दिलीपस्य । स्थावरत्वात् न गच्छतीति 'नगोऽप्राणिनि वा' (3 / 2 / 127 ॥ ) इति 'श्री0si0'सूत्रेण 'नगः' इति निपातो वा नञोऽदभावः । नगः पर्वतोऽगोऽपि । नगाः वृक्षाः । 'pA0'मते तु न-पूर्वात् गम्धातोः डप्रत्यये "नगः पर्वते, वृक्षे च puM0" / अत्र तु पर्वतार्थः । इन्दतीति 'भी-वृधि-रुधिवज्यगि-रमि-वमि-वपि-जपि-शकि-स्फायि-वन्दीन्दि-पदि-मदि-मन्दि-चन्दि-दसिघसि-नसि-हस्यसि-वासि-दहि-सहिभ्यो रः' / / 287 / / इति 'उणादिश्रीसि0'सूत्रेण 'इदुपरमेश्वर्ये' इति धातोः रप्रत्यये इन्द्रः-शक्रः पूर्वदिक्पतिश्च । "इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री बीडौजा मघवान् पुरन्दरः, प्राचीनबर्हिः पुरुहूतवासवौ सङ्कन्दनाखण्डलमेघवाहनाः, सुत्राम-वास्तोष्पति-दल्मि-शका वृषा शुनासीर-सहस्रनेत्रौ, पर्जन्य-हर्यश्व-ऋभुक्षि-बाहुदन्तेयवृद्धश्रवसस्तुराषाट्, सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः, कौशिकः पूर्वदिग्-देवाप्सरःस्वर्ग-शची-पतिः, पृतनाषाडुग्रधन्वा मरुत्वान् मघवा" इति हैम:' / इन्द्रे तु "खदिरो नेरी त्रायस्त्रिंशपतिः जयो गौरवास्कन्दी वन्दीको वराणो देवदुन्दुभिः किलाणातो हरिवान के यामनेमिरसन्महाः शयीचिर्माहिरो (शपीविः मिहिरो) वज्रदक्षिणो वि(व)युनोऽपि च" इति हैमशेषः2 / इन्द्रः पूर्वदिक्पतिः । तिर्यग्दिशां तु पतय इन्द्राग्नियमनैऋताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ [इति हैम:2] इन्द्रादयोऽष्टौ दिक्पालाः । इन्द्रः विषभेदः । "अथ हलाहलः, वत्सनाभः कालकूटो म ब्रह्मपुत्रः प्रदीपनः, सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च; अहिच्छत्रो मेषशृङ्गः 1. अभि0 ci0 dvi0 171-72-73-74 / 2. अभि0 ci0 हैमशेषे -33 / 3. अभि0 ci0 dvi0 169 / * * 84
Page #96
--------------------------------------------------------------------------
________________ Pav - कुष्ठ-वालकनन्दनाः, कैराटको हैमवतो मर्कट: करवीरकः, सर्षपो मूलको गौराद्रकः । स, सक्तुक-कर्दमौ, अकोल्लसारः कालिङ्गः, शृङ्गिको मधुसिक्थकः, इन्द्रो लालिको विस्फुलिङ्ग* पिङ्गलगौतमाः, मुस्तको दालवश्चेति स्थावरा विषजातयः" इति हैम: / 'एते सर्वेऽपि । र स्थावरवनस्पतिभवत्वात् स्थावरा विषस्य जातयो भेदाः' इति । एते सर्वेऽपि पुंक्लीबलिङ्गाः' * इति वाचस्पतिः, इति तट्टीकायाम् । इन्दनादिन्द्रः स्वामी । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभु र्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैम: / और , "इन्द्रः शकेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्जके" इत्यनेकार्थसङ्गहः । 4 'pANi'mate तु इदिधातोः अप्रत्यये इन्द्रः puM0, "देवाधिपे, परमेश्वरे, परमैश्वर्ययुक्ते का (परमशोभायुक्ते इत्यर्थः), इन्द्रदैवतज्येष्ठानक्षत्रे । द्वादशार्काश्चतुर्दश चन्द्राः इति तु जैनेतरमते . जैनमते तु असङ्ख्या अर्काः इन्द्राश्च चतुष्षष्टिः इति । विष्कुम्भादितः षड्विशे योगे, * कुटकवृक्षे च" / अत्र तु स्वाम्यर्थः-परमशोभायुक्तो वेत्यर्थः । नगानां नगेषु वेन्द्रः नगेन्द्रः-पर्वताधिपः, पर्वतेषु शोभमानो वा हिमालयः । सज्यते स्मेति सज्धातोः कर्मणि । क्ते सक्ता "आसक्ते, अविरते च त्रिलिङ्गः" / "तत्परे प्रसितासक्तौ" इत्यमरः । नगेन्द्रे र सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम्-पर्वतरामणीयकावलोकनप्रसिताम् । दृश्यतेऽनयेति दृश्धातोः करणे क्तिप्रत्यये, 'pA0'मते च क्तिन्प्रत्यये दृस्स्त्तिःच्क्स्सुः। "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः5 / | "अक्ष्णि रूपग्रहो दी(दे)वदीपः" इति हैमशेषः । दर्शनमिति भावे क्तिप्रत्यये दृष्टिः मतिः । "मतिर्मनीषा बुद्धि/र्धिषणाज्ञप्तिचेतनाः, प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः, संवित्तिः शेमुषी दृष्टिः" इति हैमः । दृश्धातोः "भावे क्ति(क्तौ) निदर्शने, बुद्धौ च, करणे क्तिनि । नेत्रे, द्वित्त्वसङ्ख्यायाम्, "चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिका दृष्टिरित्युच्यते" इत्युक्तायां का मनोवृत्तौ च" / अत्र तु नेत्रार्थः । जैनमते च "ओघ-योगभेदेन द्विविधा, सम्यग्दृष्ट्यादिभेदेन र त्रिविधा च । तत्र योगदृष्टि:1. अभि0 ci0 ca0 1195-96-97-98-99 / 2. अभि0 ci0 tR0 358-59 / 3. अनेकार्थसङ्ग्रहे dvi0 385 / 4. ama0 tR0 विशेष्यनिघ्नवर्गे - 7 / / 5. अभि0 ci0 tR0 575 / 6. अभि0 ci0 हैमशेषे - 121 / 7. अभि0 ci0 dvi0 308-9 /
Page #97
--------------------------------------------------------------------------
________________ "मित्रा तारा बला दीप्रा स्थिरा क्रान्ता प्रभा परेति भेदादष्टधा" / तत्स्वरूपं च योगदृष्टिसमुच्चये द्वात्रिंशद्वात्रिंशिकायां च । "दृष्टिज्ञानेऽक्षिण दर्शने" इत्यनेकार्थसङ्ग्रहः * तां दृष्टिम् । अश्नुतेऽनयेति 'अशो रश्चादिः' ॥ 688 ॥ इति 'उणादिश्रीसि0 सूत्रेण 'अशौटि* व्याप्तौ' धातोः मिप्रत्यये धातोरादौ रेफागमे च रश्मिः प्रग्रहः मयूखश्च । "रश्मौ वल्गाऽवक्षेपणी कुशा" इति हैम:2 / अश्नुते द्यामिति वा रश्मिः-किरणः । "रोचिरुस्ररुचिशोचिरंशुगो और OM ज्योतिरर्चिरुपधृत्यभीशवः, प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः, पाद दीधितिकर-द्युति-द्युतो रुग्विरोक-किरण-त्विषि-त्विषः, भा-प्रभा-वसु-गभस्ति-भानवो भा-मयूख-महसी छविविभा" इति हैम: / "रश्मिघृणिप्रग्रहयोः" इत्यनेकार्थसङ्ग्रहः । 'pA0'मते अश्धातोः मिप्रत्यये धातोरशादेशे च, यद्वा 'रश्-स्वप्ने' धातोः मिप्रत्यये । का "रश्मिः puM0 किरणे, अश्वादिदामनि च; पद्मे नपुं0 / " "किरणप्रग्रहौ रश्मी" इत्यमरः । और र अत्र प्रग्रहार्थः । तेषु रश्मिषु । आदायेव गृहीत्वेव । निवर्तयामास-पर्वतावलोकनात् । परावर्तयामास ॥ __वाच्यपरिवर्तनं त्वेवम्-गुहानिबद्धप्रतिशब्ददीर्घेण तदीयेनाऽऽक्रन्दितेन आर्तसाधो नृपस्य नगेन्द्रसक्ता दृष्टिः रश्मिष्वादायेव निवर्तयामास निवर्तयाञ्चक्रे । म यथा सारथिः धावन्तमश्वं रश्मिभिराकृष्य निवर्तयति, तथैव सिंहाक्रमणेन । गुहानिबद्धप्रतिशब्दत्वेनाऽतिदीर्घस्तस्याः क्रन्दनशब्दो राज्ञो दिलीपस्य पर्वतसक्तां दृष्टिं ततः । परावर्तयामास, इति सरलार्थः ॥ 28 ॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ 29 ॥ [स इति । ] धन्यतेऽर्यते धमति शब्दायते ज्याघातेन वेति 'रुद्यतिजनि-तनिकि धनि-मनि-ग्रन्थि-पृ-तपि-त्रपि-वपि-यजि-प्रादि-वेपिभ्य उस्' ॥ 997 ॥ इति 'उणादि श्रीसि0 सूत्रेण 'धन्-धान्ये' इति सौत्राद्धातोः धम्धातोर्वा उस्प्रत्यये धनु:-चापम् । 1. अनेकार्थसङ्ग्रहे-dvi0 90 / / 2. अभि0 ci0 ca0 1252 / 3. अभि0 ci0 dvi0 99-100 / 5. अनेकार्थसङ्ग्रहे-dvi0 326 / * 5. ama0 tR0 नानार्थवर्गे -145 / ART 86
Page #98
--------------------------------------------------------------------------
________________ "धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम्, द्रुणाऽऽसौ" इति हैम: / धनुरुकारान्तोऽपि भवति, तत्राऽपि 'धन्-धान्ये' इति सौत्राद्धातोः 'भृ-मृ-तृ-त्सरि-तनि-धन्यनि-मनि-मस्जिका शी-वटि-कटि-पटि-गडि-चञ्च्यसि-वसि-त्रपि-श-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्द्य न्धि-बन्ध्यणि-लोष्टि-कुन्थिभ्य u:' ॥ 716 / / इति 'उणादिश्रीसि0'सूत्रेण उप्रत्यये "धनुः । अस्त्रं, दानमानं च" / अत्र तूस्प्रत्ययान्तः । धनुर्धरतीति यौगिकत्वात् धनुर्धरः-धनुर्भृत् । / 'pA0'मते धन्धातोः उस्प्रत्यये धनुस् puM0 |"प्रियाल्वृक्स्से; धनुर्धरे त्रिलिङ्गः; चापे, मेषादितो पनि नवमे राशौ च नपुं0" / धरतीति धृधातोरच्प्रत्यये धरः । धनुषो धरः धनुर्धरः । संज्ञायां का धनुर्धारयतीति 'धारेर्धर्च' (5 / 1 / 113॥) इति 'श्रीसि0' सूत्रेण खप्रत्यये धारेर्धरादेशे च । धनुर्धरः । 'pA0'मते च संज्ञायां धनुर्धारयतीति 'संज्ञायां भृ-तृ-वृ-जि-धारि-सहि-तपि दमः' [3 / 2 / 46 / / ] इति सूत्रेण णिजन्तधृधातोः खचि 'खचि हुस्वः' [6 / 4 / 94 ॥ ] इति सूत्रेण च हुस्वे धनुर्धरः धानुष्के (तीरंदाज-निशान ताकी तीर फेंकनार) / "तूणी धनुर्भूद अन्य धानुष्क: स्यात्" इति हैम: / धनुर्धरः-कोदण्डधारी धनुष्मानिति यावत् । "धन्वी * धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः" इत्यमरः । / स दिलीपो राजा । पाट्यतीति ण्यन्तात् 'पट-गतौ' धातोः 'मृदि-कन्दि-कुण्डिमण्डि-मङ्गि-पटि-पाटि-शकि-केवृ-देव-कमि-यमि-शलि-कलि-पलि-गुध्वञ्चि-चञ्चि - - चपि-वहि-दहि-कुहि-तृ-सृ-पिशि-तुसि-कुस्यानि-द्रमेरलः' ॥ 465 / / इति 'उणादि श्रीसि0'सूत्रेणाऽलप्रत्यये पाटलः वर्णः "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" * [इत्यमरः] इति तद्वत्याम् आपि पाटला । पाटलो वृक्षविशेषोऽपि । "पाटलिः पाटला" या MA: इति हैम्:5| 'ताम्रपुष्पत्वाद्वा' इति तद्वृत्तिः । 'pA0'मते तु पाटयतीति णिजन्तपटधातोः और कलच्प्रत्यये पाटल: puM0 / "श्वेतरक्तवर्णे, तद्वति त्रिलिङ्गः, पारुल इति ख्याते वृक्षे स्त्री0; . तत्पुष्पे आशुधान्ये च नपुं0" आंसु(आशु)नाम्ना मिथिलायां प्रसिद्ध धान्यं भाद्रपदे मासिक जातमशुद्धमिति कृत्वा देवपितृक्रियायां न व्यापार्यते । हेमन्तौ जातं तच्छुद्धं व्यवह्रियते । तुषसहितं तत् शालिसदृशम् । तस्यां पाटलायां-ईषद्रक्तवर्णायाम् । "श्वेतरक्तस्तु पाटलः" ' इत्यमरः । 1. अभि0 ci0 तृ. 775 2. अभि0 ci0 tR0 771 / 3. ama0 dvi0 क्षत्रियवर्गे -69 / 4. ama0 pra0 धीवर्ग-18 / 5. अभि0 ci0 ca0 1144 / 6. ama0 pra0 धीवर्ग-16 / 87
Page #99
--------------------------------------------------------------------------
________________ गच्छन्त्याश्रयन्ति देवास्तामिति 'घुगमिभ्यां डोः' ॥ 867 ॥ इति 'उणादिश्रीसि0'* सूत्रेण 'गम्ल~-गतौ' धातोः डिति ओप्रत्यये गौः-स्वर्गः स्त्री-pu0लिङ्गः । "स्वर्गस्त्रिविष्टपं SP द्योदिवौ भुविस्तविषताविषौ नाकः, गौस्त्रिदिवमूर्ध्वलोकः सुरालयः" इति हैम: / "फलोदयो मेरुपृष्ठं वासवावाससैरिकः । दिदिविः दीदिविः धुश्च दिवं च स्वर्गवाचकाः" इति haimshess:2| * स्वश्चाऽव्ययेषु । गच्छत्यस्मात्तम इति वा "गौः-किरणः पुंस्त्री0" / "रोचिरस्ररुचिशोचिरंशुगो को ज्योतिर्चिरुपधृत्यभीशवः, प्रग्रहः शुचि-मरीचि-दीप्तयो धाम-केतु-घृणि-रश्मिप्रश्नयः, पाद-दीधिति-कर-द्युति-द्युतो रुग्विरोक-किरण-त्विषः; भाः प्रभा-वसु-गभस्ति-भानवो भा-मयूख-महसी छविविभा" इति हैम: / गच्छतीति वा गौः-वाणी । "वाग् ब्राह्मी । भारती, गौर्गीर्वाणी भाषा सरस्वती; श्रुतदेवी" इति हैमः । गच्छन्त्यस्यामिति वा गौः * पृथ्वी, गोरूपधरत्वाद्वा गौः । "भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा, धात्री धरित्री र धरणी विश्वा विश्वम्भरा धरा; क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही, गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः; सर्वसहा रत्नगर्भा जगती मेदिनी रसा, काश्यपी पर्वताधारा स्थिरेला रत्न-बीज-सूः विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः" इति हैम्:5| और "अथ पृथिवी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका गोत्रकीला घनश्रेणी मध्यलोका जगद्वहान * देहिनी केलिनी मौलिमहास्थाली अम्बरस्थली" इति हैमशेषः । गच्छतीति वा गौः- वृषभः । "अथ ऋषभो वृषभो वृषः; वाडवेयः सौरभेयो भद्रः शक्कर-शाक्वरौ, उक्षाऽनड्वान् । ककुद्मान् गौर्बलीवर्दश्च शाङ्करः" इति हैम: / गच्छतीति वा गौः-सुरभिः । "गौः सौरभेयी - माहेयी माहा सुरभिरर्जुनी, उस्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुआषा; तम्पा निलिम्पिका को तंवा" इति हैमः । * सा सुरभिर्वर्णैरनेकधा शबला धवला इत्यादिः । "सा तु वर्णैरनेकधा" इति । हैम: 1 / गर्भवती सा प्रष्ठौही-2 / "प्रष्ठौही गर्भिणी" इति हैम:10 / वन्ध्या सा vshaa3| "वन्ध्या वशा" इति हैम:19 / वृषोपगा सा वेहद् गर्भोपघातिनी-4 / "वेहद् वृषोपगा" 1. अभि0 ci0 dvi0 87 / 2. अभि0 ci0 हैमरोषे -3 / 3. अभि0 ci0 dvi0 99-100 / 4. अभि0 ci0 dvi0 241 / 5. अभि0 ci0 ca0 935-36-37-38 / 6. अभि0 ci0 हैमशेषे 157-58 / 7. अभि0 ci0 ca0 1256-57 8. अभि0 ci0 ca0 1265-66 / 9. अभि0 ci0 ca0 1266 / 10. अभि0 ci0 ca0 1266 / 11. अभि0 ci0 ca0 1266 / NOA SNAKSNA.
Page #100
--------------------------------------------------------------------------
________________ WARNESEX SELEL इति हैम: / "वेहद गर्भोपघातिनी" इत्यमरश्च / अपप्रसववती मृतवत्सा स्रवद्गर्भा साऽवतोका 5 / "अवतोका स्रवद्गर्भा" इति हैम: / "मृतवत्सा स्रवद्गर्भा" इति नाममाला / म * अकालदुग्धा वृषेणाऽऽक्रान्ता च सा सन्धिनी ग्र्भ्ग्र्ह्न्न्व्ती-6| "वृषाक्रान्ता तु सन्धिनी" इति हैम: / "अदुग्धा दोहकाले तु सन्धिनी" इति कात्यः / "सन्धिन्यकालदुग्धा गौषाक्रान्ता च सन्धिनी" इति शाश्वतः / चिरप्रसूता प्रौढवत्सा सा बष्कयिणी-7 / "प्रौढवत्सा बष्कयिणी" इति हैमः5 / प्रत्यग्रप्रसूतिका सा धेनुः-8 / "धेनुस्तु नवसूतिका" पर ( इति हैम:6 / बहुप्रसूतिः सा परेष्टुः-9 / "परेष्टुर्बहुसूतिः स्यात्" इति हैम: / एकशः / * प्रसूतिका गृष्टिः 10 / "गृष्टिः सकृत्प्रसूतिका" इति हैम: / प्रातर्गर्भग्रहणवती सा काल्या 11 / "प्रजने काल्योपसर्या" इति हैम: / सुखेन दोहनीया सा सुव्रता-12 / "सुखदोह्या तु सुव्रता इति हैम:10 / दुःखेन दोहनीया सा करटा-13 / "दुःखदोह्या तु करटा" इति / हैम:11 / बहुदुग्धवती सा [वञ्जुला] द्रोणदुघा-14 / "द्रोणदुग्धा द्रोणदुघा" इति हैम:12 / - पुष्टस्तनवती सा पीनोध्नी-15 / "पीनोध्नी पीवरस्तनी" इति हैम:13 / पीतदुग्धा सा / धेनुष्या-16 / "पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति हैम:14 / सर्वासु गोषूतमा सा नैचिकी-17 / "नैचिकी तूत्तमा गोषु" इति हैम:15 / बालगर्भवती सा पलिक्नी / "पलिक्नी-18 बालगर्भिणी" इति हैम:16 / प्रतिवर्ष प्रसववती सा समांसमीना-19 / म * "समांसमीना तु सा या प्रतिवर्ष विजायते" इति हैम:17 / एवमादयोऽनेके भेदाः / / अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोघ्नी नैचिकीत्यादिरूपा गौआह्या / 1. abhi0 ci0 ca0 1266 / 3. abhi0 ci0 ca0 1267 / 15. abhi0 ci0 ca0 1267 / 7. abhi0 ci0 ca0 1268 / 9. abhi0 ci0 ca0 1268 / 11. abhi0 ci0 ca0 1269 / 13. abhi0 ci0 ca0 1269 / 15. abhi0 ci0 ca0 1270 / 17. abhi0 ci0 ca0 1271 / 2. ama0 dvi0 vaizyavarge -70 / 4. abhi0 ci0 ca0 1267 / 6. abhi0 ci0 ca0 1267 / 8. abhi0 ci0 ca0 1268 / 10. abhi0 ci0 ca0 1268 / 12. abhi0 ci0 ca0 1269 / 14. abhi0 ci0 ca0 1270 / 16. abhi0 ci0 ca0 1270 / Kap
Page #101
--------------------------------------------------------------------------
________________ | "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वजे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-'गावो वहन्ति विमला: शरदि स्रवन्त्याम्' / दृशि यथा 'गोजलाद्रितकपोलतलास्ताः' / स्वर्गे यथा-'स गोपतिर्वज्रविघट्टनेन' / दिशि यथा-'गोभ्यः । * संभृतसद्वित्तः' / पशौ यथा-'गावश्चरन्ति कमलानि सकेसराणि' / रश्मौ यथा-['गोस्वामिनि । स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥ ] (कल्याणमन्दिरे) / वजे और यथा-'गोघातेनैव शैलाः" / भूमौ यथा-[जुगोप गोरूपधरामिवोर्वीम्] / [रघौ सर्ग - 2 / zlo0 3] ॥ इषौ यथा-'गोभिः संभिन्नसन्नाहः' / गिरि यथा -[.....] ॥ गिरि-यथा आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥ 1 ॥ ___इति जिनेश्वरसूरयोऽष्टकवृत्तौ । र अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'pA0'मते तु गच्छतीति 'गम्ल~-गतौ' धातोः । डोप्रत्यये गौः puM0 / "वृषभे, स्वर्गे, किरणे, वज्र, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च, सौरभेय्याम्, दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री0" / अत्र र तु सौरभेयी । ___अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गतिक्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति र चेत् । ना व्युत्त्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति । र पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । - प्रवृत्तिनिमित्तत्वं च "वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" / तस्यां । गवि-कामे(म)धेनौ । तस्थौ इति 'ष्ठां-गतिनिवृत्तौ' धातोः 'तत्र क्वसुकानौ तद्वत्' (5 / 2 / 2 / / ) इति । 1. अनेकार्थसङ्ग्रहे pra0 6 / | | 90 po For Private
Page #102
--------------------------------------------------------------------------
________________ " श्रीसि0'सूत्रेण 'क्कसुश्च' [3 / 2 / 107॥] इति 'pA0'सूत्रेण च क्वसौ 'घसेकस्वरातः क्वसोः' (4 / 2 / 82 / / ) इति [ श्रीसि0'सूत्रेण] 'वस्वेकाजादघसाम्' [7 / 2 / 67॥] इति 'pA0'सूत्रेण व * च आदेरिटि क्वसुप्रत्यये तस्थिवान्, तं तस्थिवांसम्-स्थितम् । केसराः स्कन्धसटाः सन्त्यस्येति केसरशब्दादिनि केसरी-सिंहाः । "सिंहः कण्ठीरवो भी हरिः, हर्यक्षः केसरि(री)भारिः पञ्चास्यो नखरायुधः, महानादः पञ्चशिखः पारीन्द्रः पत्यरी * मृगात्श्वेतपिङ्गोऽपि" इति हैम: / सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो - गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेष: / "केसरी puM0 या सिंहे, अश्वे, पुंनागवृक्षे, नागकेसरवृक्षे, बीजकपूरवृक्षे, हनुमत्पितरि, वानरभेदे, च" / तंत्र । केसरिणं-सिंहम् । सनति मृगादीन् सनोति वा सुखमिति 'कृ-वा-पा-जि-स्विदि-साध्यशौ-दृ-स्नाआ सनि-जा-निरहीणभ्य उण' ॥ 1 ॥ इति 'उणादिश्रीसि0 'सूत्रेण 'षण-bhaktau"SaNUyI-दाने' / वेति धातोः उणप्रत्यये, 'pA0' मते झुंप्रत्यये सानु:-पर्वतैकदेशः । "स्नुः प्रस्थं सानुः" / इति हैम: / पुंक्लीबलिङ्गः । "पर्वतस्थे समभूमिदेशे, प्रस्थे, वने, वातसमूहे, पथि, अग्रे, * कोविदे, अर्के, पल्लवे च" / अत्र पर्वतस्थसमभूमिप्रदेशार्थः । सानूनि सानवो वा सन्त्यस्येति सानुशब्दात् तदस्याऽस्तीति मतुपि सानुमान् पर्वतः । "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैम: / "गिरौ प(प्र)पाती कुट्टम(ट्टार) उर्वङ्गः कन्दराकरः" इति हैमशेष:5 / तस्य सानुमतः-अद्रेः । दधाति पीतत्वमिति 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि-सच्यविभा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' ॥4(7)73॥इति 'उणादि* श्रीसि0'-सूत्रेण 'डुधाङ्क्-धारणे च' इति धातो तुन्प्रत्यये धातुः-लोहादिः रसादिः - शब्दप्रकृतिश्च । "धातुस्तु गैरिकम्" इति हैमः । 1. अभि0 ci0 ca0 1283-84-85 / 3. अभि0 ci0 ca0 1035 / / 5. अभि0 ci0 हैमशेषे-158 / 2. अभि0 ci0 हैमशेषे -184-85 / 4. अभि0 ci0 ca0 1027 / 6. अभि0 ci0 ca0 1036 / 21
Page #103
--------------------------------------------------------------------------
________________ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियास्थनि ॥ 171 / / इत्यनेकार्थसङ्ग्रहः । लोहानि 'स्वर्णादीनि' ydaah। 9 e on H 10 39 / इन्द्रियं 'चक्षुरादि शुक्र वा' | * अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्गविनिपातः । योगी वैयाकरणो जयति भिषक्लार्तिकेन्द्रो वा (वार्तिकेन्द्रो vA) (yys. 4) ॥ ग्रावविकारे 'ME-1021' / शब्दादौ 'न धातूनपि गृह्णीयादुन्मनीभावमागतः' / इन्द्रिये 'धातुपाटवमवेक्ष्य तिष्ठतः' / अस्थिन "यस्येह भज्यते धातुर्भवेत्तस्यैव वेदना' / धातुः puM0 / धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥ ' इत्युक्तेषु वातादिषु, 'रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' / इत्युक्तेषु रसादिषु, 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीससीसलोहं सहिंगुलम् ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' / इत्युक्तेषु स्वर्णादिषु, 'हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः' ॥ इत्युक्तेषु हेमादिषु नवसु, 'हिरण्यं रजतं कांस्यं तानं सीसकमेव च । रङ्गमायसं रैत्यं च धातवोऽष्टौ प्रकीर्तिताः' ॥ इत्युक्तेषु अष्टसु, 'सुवर्णं रजतं तानं लौहं कुप्यं च पारदम् । रङ्गं च सीसकं चैव इत्यष्टौ देवसंभवाः' ॥ इत्युक्तेषु अष्टसु वस्तुषु । - लोकेषु सर्वसाधारणत्वात्परमेश्वरे 'स एष चिद्धातुः' इति श्रुतिः, व्याकरणोक्ते । -गणपठिते क्रियावाचके भूप्रभृतौ, शब्दभेदे च । इह तु गैरिकाद्यर्थः । धातोविकार इति 1. अनेकार्थसङ्ग्रहे dvi0 171 / PAN
Page #104
--------------------------------------------------------------------------
________________ धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (6 / 2 / 49 / / ) इति 'श्रीसि0 'सूत्रेण 'pA0' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [4 / 3 / 144 ॥ ] इति सूत्रेण च 'अणमेयेकण्ननञ्टिताम्' / (2 / 4 / 20 / / ) इति 'श्रीसि0 'सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रच्तयप्ठक्ठकञ्चरपः' पर [4 / 1 / 15 / / ] इति 'pA0 'सूत्रेण च ङीपि धातुमयी । तस्यां धातुम्य्यां-गैरिकादिधातुप्र्चुरायाम्। पर्वतमधिरूढा ऊर्ध्वभूमिरिति 'उपत्यकाधित्यके' (7 / 1 / 131 ॥ ) इति 'श्रीसि0'सूत्रेणाऽधित्यकेति निपातः । "अधित्यकोर्ध्वभूमिः स्यात्" इति हैमः । 'pA0 'मते । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' [5 / 2 / 34 ॥ ] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः । * पर0 aka0 सेट्धातोः अप्रत्यये, 'pA0'मते च पचाद्यचीति acpratyaye prphullm-viksitm| "प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं । स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुन्निद्र-विमुद्रहसितानि । च" इति हैम: / 'त्रिफला-विशरणे' इति धातोः कर्तरि ते 'उत्पस्यातः' [7 / 4 / 881] - इति 'pA0 'सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् । ___रुणद्धि व्रणमिति रोध्रः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्व-शावरमार्जनाः" इति हैम:' / 'pA0 'मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । द्रुः पर OM शाखाऽस्त्यस्येति 'धुद्रुभ्याम्' / / 744 / / इति 'उणादिश्रीसि0' सूत्रेण 'द्रु-गतौ' धातौः का * डिति उप्रत्यये दुः-वृक्षशाखा वृक्षश्च । "वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिद्रुर्दुमो, र जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः, नन्द्यावर्त-करालिको तरुवसू पर्णी पुलाक्यंहिपः, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैम:5 / वृक्षे तु "आरोहकः स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श* अवलोकयामास ॥ 1. अभि0 ci0 ca0 1035 / 3. अभि0 ci0 ca0 1127-28-29 / 5. अभि0 ci0 ca0 1114 / 2. ama0 dvi0 शैलवर्गे -8 / 4. अभि0 ci0 ca0 1159 / 6. अभि0 ci0 हैमशेषे-173-174 / | 93
Page #105
--------------------------------------------------------------------------
________________ वाच्यपरिवर्तनं त्वेवम्-धनुर्धरण तेन (राज्ञा) पाटलायां गवि तस्थिवान् केसरी धातुमय्याम् अधित्यंकायां सानुमतः प्रफुल्लः लोध्रद्रुम इव ददृशे । / धनुर्धरः स दिलीपः रक्तवर्णायां गवि स्थितं सिंहं गैरिकादिधातुरक्तवर्णायां पर्वतोपरितनभूमौ विकसितं लोध्राख्यं वृक्षमिव अवलोकयामास इत्यर्थः, इति सरलार्थः । * ॥ 29 ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ 30 ॥ तत इति । तस्मादिति तच्छब्दात्पञ्चम्यर्थे 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित * तस्' (7 / 2 / 89 ॥ ) इति 'श्रीसि0 'सूत्रेण तस्प्रत्यये 'पञ्चम्यास्तसिल्' [5 / 3 / 7 ॥ ] इति । 'pA0 'सूत्रेण च तसिल्प्रत्यये ततः । ततः -सिंहदर्शनानन्तरम् । मृग्यन्ते व्याधैरिति 'मृग्, अन्वेषणे याचने च' अदादिः चुरादिः A0 सक0 सेट् अस्ति, 'मृग्-अन्वेषणे' दिवादिः * पर0 सक0 सेट् अस्ति च । ततः कप्रत्यये मृगाः-हरिणाः । "मृगः कुरङ्गः सारङ्गो का । वातायुर्हरिणावपि" इति हैम: / 'मृगे तु अजिनयोनिः स्यात्' इति हैमशेषः । मृगो गजजातिभेदः । "भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः" इति हैम: / 'मृगो मृग इव हीनसत्त्वत्वाऽदिति टीका । मृगो नक्षत्रभेदे । "मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः" इति । स, हैम: / षोडशजिनपतेः श्रीशान्तिनाथस्य भगवतो लाञ्छनं मृगः । "मृगः पशुमात्रे, * हरिणे, गजभेदे, अश्विन्यवधिके पञ्चमे नक्षत्रे, मृग् अदादिचुरादिः भावे अच्, अन्वेषणे कर 2. याचने यज्ञभेदे च अच्, मृगमदे मकरराशौ च puM0" / अत्र हरिणः पशुमात्रत्वात् । / मृगाणामिन्द्रः मृगः इन्द्र इव वा मृगेन्द्रः । गमिष्यतीति गामी । मृगेन्द्रं गामी मृगेन्द्र्गामी। यद्वा मृगेन्द्र इव गच्छतीति 'कर्तुणिन्' (5 / 1 / 153 / / ) इति 'श्रीसि0'सूत्रेण, 'pA0' [मते] और 'कर्तर्युपमाने' [3 / 2 / 79 / / ] इति 'pA0'सूत्रेण च णिनि, मृगेन्द्रे गामी सिण्ह्गामी। शरणे साधुरिति 'तत्र साधौ' (7 / 1 / 15 / / ) इति 'श्रीसि0 'सूत्रेण 'तत्र साधुः' व । [4 / 4 / 98॥] इति 'pA0 'सूत्रेण च यत्प्रत्यये शरण्यः । शीर्यते शीताद्यनेनेति शृधातो: ल्युटि 1. अभि0 ci0 ca0 1293 / 2. अभि0 ci0 हैमशेषे -186 / HT 3. अभि0 ci0 ca0 1218 / 4. अभि0 ci0 dvi0 109 / 94
Page #106
--------------------------------------------------------------------------
________________ - शरणम्-गृहम् । "गेहं तु गृहं वेश्म निकेतनम्; मन्दिरं सदनं सम निकाय्यो भवनं कुटः, आलयो निलयः शाला सभोदवसितं कुलम्; धिष्ण्यमावसथः स्थानं परस्त्यं संस्त्याय - आश्रयः, ओको निवास आवासो वसतिः शरणं क्षयः, धामाऽगारं निशान्तं च" इति और पर हैम: / "शरणं गृहरक्षित्रोः" इत्यमरः । "शरणं रक्षणे गृहे" इति यादवः । शरणं na0 / * "गृहे, रक्षके, रक्षणे, वधे, घातके च; प्रसारण्यां स्त्री0; आप्-टाप् वा" / अत्र तु रक्षणम् । शरणे साधुरिति 'तत्र साधौ' इति 'श्रीसि0 'सूत्रेण शरणशब्दात् यप्रत्यये 'तत्र साधुः' इति 'pA0 'सूत्रेण च यत्प्रत्यये शरण्यः । शृ-अन्यश्च (अनः यश्च?) / "शरणागतत्राणकरणयोग्ये; दुर्गायां स्त्री0" / प्रगता सभा अत्रेति प्रसभम्-हठः । "बलात्कारस्तु प्रसभं हठः" इति हैम: / सभया हि युक्तायुक्तविचारो लक्ष्यते । क्लीबलिङ्गोऽयमिति वृत्तिः । "प्रसभोऽस्त्री बलात्कारः" / इति वैजयन्ती पुंस्यप्याह । अन्ये तु "प्रसभं त्रिलिङ्गः" / प्रगता सभा सभाधिकारो यस्मात् । बलात्कारे । उद्धियन्ते स्मेति उत्पूर्वात् हधातोः धृधातोर्वा कर्मणि क्ते उद्धृताः उन्मीलिताः । / "उन्मूलितमाबर्हितं स्यादुत्पाटितमुद्धृतम्" इति हैम: / "उद्धृतः tri0 उत्क्षिप्तो(से), भुक्तोझितो(ते), कृतोद्धारो(रे), पृथक्कृते, उच्छेदिते च" / अत्र तु उत्क्षिप्तार्थः । इयर्तीति । 'स्वरेभ्य हः' ॥ 606 ॥ इति 'उणादिश्रीसि0'सूत्रेण 'ऋक्-गतौ' धातोः इप्रत्यये, 'pA0'* मते इत्प्रत्यये च अरिः शत्रुः । "शत्रौ प्रतिपक्षः परो रिपुः, शात्रवः प्रत्यवस्थाता - प्रत्यनीकोऽभियात्यरी; दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः, दुर्हत ) परेः पन्थक-पन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: / अराः सन्त्यस्मिन्निति वाऽरि:-चक्रम् । "रथाङ्गं रथ(क्ष)पादोऽरि चक्रम्" इति हैम:6 | "अरिः puM0 शत्रौ, रथाङ्गे, और चक्रे, विट्खदिरे, षट्सु कामक्रोधादिषु, तत्सङ्ख्यासाम्यात् षट्सङ्ख्यायाम्, ज्योतिष्प्रसिद्ध लग्नावधिके, षष्ठस्थाने, ईश्वरे (शिवे) तन्त्रोक्तमन्त्रभेदे, राज्ञो विषयान्तरस्थिते नृपतौ, प्रेरके र त्रिलिङ्गः" / अत्र तु शत्रुः । प्रसभेन बलात्कारेण उद्धृता-उन्मूलिता अरयः शत्रवो येनसः प्र्स्भोद्धृतारिः। 1. अभि0 ci0 ca0 989-90-91-92 / 2. ama0 ta0 नानार्थवर्गे -59 / 3. अभि0 ci0 tR0 804 / / 4. अभि0 ci0 Sa0 1480 / * 5. अभि0 ci0 tR0 728-29 / 6. अभि0 ci0 tR0 755 /
Page #107
--------------------------------------------------------------------------
________________ नयतीति 'नियो डित्' / / 854 / / इति 'उणादिश्रीसि0'सूत्रेण 'णींग्-प्रापणे' धातोः डिति ऋप्रत्यये, 'pA0 'मते च डिति ऋन्प्रत्यये ना-पुरुषः puM0 / "मर्त्यः पञ्चजनो भूस्पृक * पुरुषः पूरुषो नरः, मनुष्यो मनुषो ना विद् मनुजो मानवः पुमान्" इति हैम: / "नृ puM0 कि मनुष्ये, पुरुषे च, जातौ ङीपि नारी" / पातीति 'पातेर्वा' ॥ 659 / / इति 'उणादिश्रीसि0'* सूत्रेण 'पांक्-रक्षणे' धातोः किदति प्रत्यये 'pA0 'मते च डति प्रत्यये "पति: भर्ता, रक्षिता, प्रभुश्च" / "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरोको स, विभुः, ईशितेनो नायकश्च" इति हैम:2 / पतिः वरः । "प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता * पतिर्वरः, विवोढा रमणो भोक्ता रुच्यो वरयिता धवः" इति हैम: / "पतिः puM0, भर्तरि, र मूले, अधिपतौ त्रिलिङ्गः, स्त्रियां वा ङीप्" नृणां पतिः नृपतिः "कुबेरे, राजनि च" | अत्र राजार्थः । नृपतिः-राजा, दिलीपः । जायते स्मेति जातः । 'जन्-प्रादुर्भावे' धातोः क्तप्रत्यये "जातं-समूहः na0 जातम्, त्रिलिङ्गः उत्पन्नम्" / "सङ्घाते प्रकरौघ-वार-निकर-व्यूहाः समूहश्चयः सन्दोहः समुदायराशि-विसर-वाताः कलापो व्रजः कूटं मण्डल-चक्रवाल-पटल-स्तोमा गणः पेटकं वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः, समवायो निकुरम्बं जालं निवह-सञ्चयौ जातम्" इति हैम: / "जातं जात्योघजनिषु" इत्यनेकार्थसङ्ग्रहः5 / जाति:-सामान्यं यथा 'रत्नं न . सुजातं कनकावदातम्' / ओघे यथा 'नि:शेषविश्राणितकोशजातम्' / जनिर्जन्म । संपन्नेऽपि न द्वयोर्यथा 'जाते पुत्रस्य जाते समजनि वनिता वल्लभा भूमिभर्तुः' / पुत्रेऽपीति म्न्ग्ख्ः। यथा 'जातलक्ष्मणपवित्रितं त्वया' इति तद्वृत्तिः । "जातं नपुं0 समूहे, व्यक्ते, जन्मनि च; उत्पन्ने । प्रशस्ते च त्रिलिङ्गः" / अत्र तूत्पन्नार्थः । अभिपूर्वात् सञ्धातोर्घबि अभिसञ्जनम् । र "अभिषङ्गः puM0 पराभवे, आक्रोशे, शपथे, व्यसने च" / "अभिषङ्गं जडं विजज्ञिवान्" * इत्यग्रे रघुः । जातः अभिषङ्गः पराभवो यस्य स जाताभिषङ्गः-जातपराभवः सः । यी "अभिषङ्गः पराभवे" इत्यमरः । * 1. अभि0 ci0 tR0 337 / 3. अभि0 ci0 tR0 516-17 / 5. अनेकार्थसाहे dvi0 166 / 2. अभि0 ci0 tR0 358-59 / 4. अभि0 ci0 Sa0 1411-12 / 6. ama0 tR0 नानार्थवर्गे -29 / 96
Page #108
--------------------------------------------------------------------------
________________ वधमर्हतीति 'दण्डादेर्यः' / 6 / 4 / 178 // इति श्रीसि0' सूत्रेण 'दण्डादिभ्य(भ्यो) 1 यत्' 5 / 1 / 66 / / ] इति 'pA0 'सूत्रेण च वधशब्दात् यप्रत्यये वध्यः, तस्य वध्यस्य । वधार्हस्यमृगाणामिन्द्रः मृगेन्द्रः, तस्य मृगेन्द्रस्य-सिंहस्य । हननमिति 'हनो वा वध् च' (5 / 3 / 46 / / ) इति 'श्रीसि0 'सूत्रेण हन्धातोः अल्प्रत्यये वधादेशे च वधः-व्यापादनम् । का * "व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्, निस्तहणं विशसनं या क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः; प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिके निशुम्भहिंसाः, निर्वापणालम्भनिषूदनानि निर्यातनोन्मन्यसमापनानि; अपासनं वर्जनमारपिञ्जा लामा निष्कारणक्राथ विशारणानि" इति हैम: / "वधो हिंसकहिंसयोः" इत्यनेकार्थसङ्ग्रहः । / तस्मै वधाय-हिंसायै । / जैनमते "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" / मुनीनां सा सर्वतो मनोवाक्कायैः । * करणकारणानुमतिभिः सर्वथा त्रसस्थावराणां सर्वेषामपि त्याज्या, अत एव तेषां विंशति विंशोपकरूपाऽहिंसा । गृहस्थानां तु देशतः सा, अत एव तेषां सपादविंशोपकलक्षणाऽहिंसा । यथा हिंसाहिंसास्वरूपं जैनमते तथा न बौद्धमते वेदान्त्यादिमते च । यथा च ते आहुः प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा । / इति बौद्धाः । मनुरप्याह यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ 1 ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥ 2 ॥ एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥ 3 ॥ 29 1. अभि0 ci0 tR0 370-71-72 / 2. अनेकार्थसंग्रहे dvi0 243 / 97
Page #109
--------------------------------------------------------------------------
________________ सर्वमेतदसमञ्जसम्, 'मा हिंस्यात् सर्वभूतानि' इत्यस्यैव सर्वैरप्युद्घाषितत्वात् । मांसस्याऽपि हिंसामन्तरेण नोपपत्तिः, अतो मांसभक्षकोऽपि हिंसक एव । यत उक्तमनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ 1 ॥ तथा च नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ 1 ॥ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ 2 ॥ इति । मांसभक्षणस्वारसिकत्वेन यत्तैरुक्तम् न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ 1 ॥ अस्य श्लोकस्य व्याख्यानं केचिदेवं कुर्वन्ति यज्ञे मांसभक्षणकरणेन, सौत्रामणियज्ञे - मद्यपानकरणेन, ऋतुसमये धर्मपत्नीसमागमनेन दोषो नाऽस्ति, प्राणिनां प्रवृत्तिरेवैषेति कृत्वा, तथाऽपि निवृत्तेर्महाफलवत्त्वम् । अयं भावः - यज्ञ - सौत्रामणियज्ञ - ऋतुसमयातिरिक्ते सर्वत्राऽपि स्थले दोषः । केचित्त्वेवं व्याख्यान्ति यज्ञे उच्छिष्टमांसभक्षणेन, सौत्रामणियागे मद्यपानेन, ऋतुं - विनाऽपि स्वस्त्रियं प्रति गमनेन दोषो नाऽस्ति, तथाऽपि तन्निवृत्तेः महत्पुण्यम् । यज्ञेऽपि मांसभक्षणाकरणेन सौत्रामणियागेऽपि सुरापानाकरणेन ऋतुं विना स्वस्त्रियं प्रत्यप्यगमनेन * महत्फलमिति तात्पर्यम् । एवं बहुविधानि तद्व्याख्यानान्युपलभ्यन्ते, न तानि समीचीनानि । सम्यग्दृष्टिस्तु मिथ्यावाक्यमपि तत् सम्यक् परिणमय्यैवं व्याख्याति - भूतानामनादिमिथ्या- वासनाग्रस्तप्रवृत्तिमत्त्वाद्यद्यपि प्रवृत्तिर्भवति, तथाऽपि अकारप्रश्लेषात् मांसभक्षणेऽदोषो न, किन्तु द्वौ नञौ प्रकृतमर्थं दृढयतः इति दोष एव । एवं मद्येऽदोषो न, किन्तु दोष एव । निवृत्तेर्महाफलवत्वेन वर्णितत्वात्प्रवृत्तेर्दोषवत्त्वं सुज्ञानमेवेति अकारप्रश्लेषेण व्याख्यानं युक्तम् । 98
Page #110
--------------------------------------------------------------------------
________________ SY 'निवृत्तिस्तु महाफला' इत्यस्य तु यथाश्रुतमेवाऽर्थः । मांसशब्दार्थोऽपि मांसभक्षणं निषेधयति । तथा चाऽऽह मां स भक्षयित्वाऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति । 9 एवमेव श्रुतिवचनान्यप्यसमञ्जसानि । "वायव्यं पशुमालभेत भूतिकामः, स्थूलपृषतीमाग्नि* वारुणीमनड्वाहीमालभेत" इति पतञ्जलिप्रणीतमहाभाष्योद्धृतश्रुतिवाक्यम् । एवं बहुशो में - वेदे सर्वत्र स्थाने स्थाने हिंसाप्रतिपादकानि वचांसि श्रूयन्ते । ननु कथं वेदात्मके शास्त्रे एवं प्राणिव्यापादनस्वरूपं श्रूयते इति चेत् । * प्राचीनानामहिंसाप्रधानानां भरतप्रणीतानामार्यवेदानां लोपे मांसलुब्धादिभिस्तन्नाम्नैव तस्य । SP प्रणीतत्वात् । संभाव्यते चैतत् यत् अत एव zruti'riti तस्य नाम । श्रुतिशब्दः श्रवणश्रुतिरिति । शब्दशक्तिबलादेव ज्ञापयति । पूर्वमार्या अहिंसापरायणास्तत्तद् हिंसासूचकं वचोऽभिगम्य तान्प्रपच्छुर्यदुत 'मा हिंस्यात् सर्वभूतानि' इति सर्वजनविदितमहावाक्यविरोधिवाक्यानि हो 2 हिंसात्मकानि उपदिश्यन्ते तत्र किं प्रमाणम् ? तदा ते उत्तरदानाक्षमा ऊचुः-"अस्मा* bhiretacchrutametacchuta''matastasya श्रुतिरिति नाम संवृत्तम् । कथं तत्प्रमाणीक्रियेत? __ अथाऽस्त्वेतत् । किन्तु मन्वादिभिस्तु मांसभक्षणबहुला प्रजामुपलभ्य तां नियमितुमेवमुक्तं यद्, 'मांसं चेत् भक्षयतु तदा यज्ञ एव नियुक्तीभूय नेतरथा' इति नियम सूचयति । तदप्यसाम्प्रतम् । मांसभक्षणाकरणे प्रत्यवायस्य नियुक्त स्त्वित्यादिवाक्येनाऽप्रतिपादनान्न मनुवचनानि निषेधैदम्पर्याणि किन्तु मांसभक्षणप्रवर्तकानि । तद्वचनानामपि . स्मृत्यभिधात्वेन प्रमाणाभाववन्त्येव शब्दशक्तिबलादेव नाङ्गीकारार्हाणि च । यत् तत्राऽपि या आ पूर्ववत् आर्याणां प्रश्ने मन्वादिरेवमाचख्यौ यद् 'एवं मे स्मृतम् एवं मे स्मृतम्' इति । और ततः सर्वत्र स्मृतिनाम्ना तत्प्रसिद्धिः । किञ्च हिंसाविधीनुक्त्वैव न ते विरताः, अपि तु पशुमारणप्रकारानपि अधिकरणर' त्नमालादिषूक्तवन्तो यत् सदयानामार्याणां श्रवणेऽप्यनर्हाणि तद्वचनानि । 'मा हिंस्यात् और । सर्वभूतानि' इत्येतन्महावाक्यमादौ यदुक्तम्, तदपि दयाविरोधिवचनश्रवणावगणयन्ती। मार्यप्रजामुपलभ्य तस्या विप्रलम्भनाय, यद्वयमपि 'अहिंसां प्रथमतयैवमनुमन्यामहे' इति । HOBH
Page #111
--------------------------------------------------------------------------
________________ - विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । * किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु र विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं 'मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः । कलिकालसर्वज्ञबिरुदधारिणः श्रीहेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्त: 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छन्नरक्षो न जैमिनिः' / किञ्च यदि 'यज्ञे हताः पशव उत्तमां gatimApnuvantI'ti चेद् युष्मत्सिद्धान्तस्तदा । स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टम्? / न तेषु ते भक्तिः । अपि च, यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ? आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति । येषु केषुचिदन्यदृशांक OM शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयताःदर्शकानि वचनानि तानि कतिचिदुद्धियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे । / इति । शान्तिपर्वण्यपि अहिंसा सर्वजीवानां सर्वजैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः । / 1 / / यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् । इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥ 2 ॥ भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये । वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश । NeAE - 100
Page #112
--------------------------------------------------------------------------
________________ भो भोः प्रजापते राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञापितान् जीवसङ्घान् निघृणेन सहस्रशः । / 1 / / एते त्वां संप्रतीक्षन्तो स्मरन्तो वैशसं तव । सम्परेतमयःकूटैः छिन्दन्त्युत्कटमन्यवः ॥ 2 / / शिवपुराणादिष्वपि एवमेव यज्ञीयाया अपि हिंसाया मांसभक्षणस्य च निषेधो * दरीदृश्यते । ग्रन्थगौरवभयान्नाऽत्र लिखितः । विशेषजिज्ञासुना तत एवाऽवसेयम् । __ यवनशास्त्रेऽपि कुत्र कुत्रचिज्जीवहिंसानिषेधः प्रतिपाद्यते । तथा हि जरथोस्तिधर्ममान्ये शाहनामा इति विदिते ग्रन्थे एवं प्रतिपादितम्-'अस्माकं जरथोस्तिधर्म एवं पावनः (नेक) यत्पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या' / तथा च । ( तद्वचांसि तदीयशब्दैः - "नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" / पारसिकानां 'इजस्नेऽनामकधर्मपुस्तकस्य द्वात्रिंशे त्रयस्त्रिंशे चेहानामके विभाग की अवस्ताभिधया तदीयभाषया प्रोक्तम् "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम्। - अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम । मन तू ईअशते वीशपे का म जेशतेम शराशेम जवीया औ अंबानो" / अस्याऽर्थः - 'ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये वा तान WE छित्त्वा भक्षणायाऽऽदिशति(न्ति) ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्या' इति कथितम् । / ( यद्वा ते दुष्टा दूरीकर्तव्या इति कथितम् । 'ये जनाः पवित्र(नेक)निर्देशानवगणय्य 'पशून, छित्त्वा भक्षणं विधास्याम' इति दुष्टविचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुंग अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते' / अन्यदपि जमीयादयस्तनामकस्याऽष्टपञ्चाशे आलापे(फकरो) जरथोस्तप्रभृतिषु र IS तदीयधर्मपुस्तकेषु च पशुहिंसाया मांसभक्षणस्य च दृढतया निषेधो वरीवति । किञ्च ते 101
Page #113
--------------------------------------------------------------------------
________________ * V पारसिकाः स्वकीयं पूज्यं (परवरदीगारं) 'पशुपालकः pazupremI'tyAdisaMjJayA'dyA'pi स्मरन्तः । श्रूयन्ते । फुट्स एण्ड फेरीनेशीयानामके पुस्तकेऽपि लिखितमस्ति यत्, 'पारसिकानां प्राचीना धर्मगुरुव: सदैव फलपुष्पादीन् भक्षयन्तौ(न्तो) बभूवुः' / प्लेनीनामकः प्रसिद्धस्तत्त्ववेत्ता स्वकीये एकादशे पुस्तके लिखति यत्, 'जरथोस्तः । अलबरुझपर्वतगुहायां (खुदाताला) परमेश्वरप्रार्थनायै मोनाजातये च विंशति वर्षाणि लीन र आसीत् । शरीरपोषणं स्वनिर्वाहं केवलं पनीरफलदुग्धभक्षणेनाऽकार्षीत्', इत्यादि । - __ अपि च रावजीवोराजातीया ये प्रसिद्ध्या लोटीयावोरा उच्यन्ते । तेऽपि । मांसादनस्याऽतिनिन्दितत्वात् कदाऽपि मांसं नाऽदन्ति । अत एव तेषां 'नगोसीया (न मांसादाः) नमांसीया इति वा' इति प्रसिद्धिः । तदीयधर्मपुस्तकेष्वप्युक्तं तद्भाषया "फला तज अलू बुतून कुम मकावरल हयवानात" / / अयमर्थः-पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्याः । अयमाशयः-तान् हत्वा या नाऽत्स्यसीति । महम्मदीयानामपि कुरानेशरीफनामकधर्मपुस्तकस्थसूराअनआमविभागस्य । आयतनामके एकशतद्विचत्वारिंशे प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेण स्पष्टं निर्दिष्टं ना "व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजककुमुल्लहो" / / अयं भाव-अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च मे M भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात । अपि च तस्मिन्नेव सूरा-अन-आमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्ज-विभागस्य । षट्त्रिशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र । प्रतिपादितं-मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो । भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेका कः) शरीरयतप्रदेशात् । टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते । 04 102
Page #114
--------------------------------------------------------------------------
________________ आङ्ग्लभूमिजानामपि बाइबलनामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं, yat-'Thou shalt not kill (Advice to Moses) | | अयं भावः-त्वं न कमपि जीवं हन्याः । पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं yat- 'And ye shall be holy-man untome neither shall ye eat any flesh that is torn of beasts in the fields. अयं भावः-त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्याः । बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं yat 'The Primitive injunction of God to man at the creation was Behold I have given you every herb bearing Beed, which is upon the face of all the earth. and every tree in which is the fruit of a tree yielding seed to you it shall be for meat (Gen. I-29) अयं भावः - परमेश्वरेण मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, "अवहितव्यं' भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजा: वल्ल्यादय: सबीजफला वृक्षाश्चाऽर्पितास्तदेव भवद्भक्षणायाऽलम् भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः । तथैव हुसीयानामक पुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे - And When ye spread forth your hands, I will hide my eyes from you. yes, when. ye make many prayers. I will not hear. your hands are full of blood. अयं भावः - (ईश्वरो वक्ति) "यदा यूयं भवद्धस्तौ प्रार्थनायै लम्बयिष्यथ तदाऽहंनेत्रे भवतोऽन्यतो निवर्स्यामि भूरिप्रार्थनायामपि वाऽहमीक्षिष्ये । यतः प्राणिहिंसातो भवद्धत शोणितलिप्तौ वर्तेते । एभिः पूर्वोदितैस्तत्तद्धर्मपुस्तकपाठैः हिंसाया मांसभक्षणस्य च निषेधः स्पष्ट एव ॥ 103
Page #115
--------------------------------------------------------------------------
________________ चिन्तनधारा (आस्वाद मुनिरत्नकीर्तिविजयः एक: सत्यप्रसङ्गः पठितः । "एकदा मन्नरकाडनामके ग्रामे एकस्य मुसल्मीनस्य गृहेऽग्निः प्रज्वलितः । NY Sh तत्समीपस्थे गृहे निवसता कृष्णनेनैतज्ज्ञातम् । झटित्युत्थाय स तत्र गतवान् । प्राणानपिन इन् पणीकृत्य दह्यमाने गृहे स उत्प्लुत्याऽन्तः प्रविष्टवान् । स्वकीयजीवनस्य, स्वपत्न्याः, द्वयोः स्य् पुत्रयोः, वृद्धायाश्च मातुरपि विचारस्तदा तं न पीडितवान् । शनैः शनैरग्निर्भयावहं स्वरूपं धृतवानासीत् । तथाऽप्यन्तर्गत्वा प्रतिवेशिनो द्वौ बालकौ यथाकथञ्चिदपि बहिः प्रापय्य ATM करालाभ्योऽग्निज्वालाभ्यो रक्षितवान् । किन्तु बहिरागच्छन् स स्वयमग्निज्वालाभिर्वेष्टितोऽभूत् । र क्षणेनैव च सर्वेषु पश्यस्त्वेव सोऽग्निसाज्जातः । सर्वत्र हाहारवः प्रसृतः । तस्य कुटुम्बं निराधारतां प्राप्तम् । एक एवाऽऽधारः स आसीत् तेषाम् । अथ किम् ? तदा कालीकटनगरात् प्रकाश्यमाने 'mAtRbhUmi'nAmake दैनिकवृत्तपत्रे एषा घटना प्रकाशिता । तत्र च 'निराधारं जातमिदं कुटुम्बकम्, अतस्तदर्थं किमपि करणीयमिति समाजस्य दायित्वम्' - एवंरूपेण याचिकाऽपि तत्र पत्रकारेण दत्ताऽऽसीत् । तत्प्रत्युत्तरूपेण स्वल्पेनैव कालेन रूप्यकाणां चतुर्विंशतिसहस्रं सञ्चितमभवत् । हिन्दुजना मुसल्मीनजनाश्च सम्मील्य तत्र साहाय्यं कृतवन्तः । अथ 'प्रथमं तावदेतद् धनं kutropayojya'miti तत्रस्थैर्महाजनैः कृष्णनस्य पत्नी पृष्टा । तदा सा विधवा रुदती सती करुणस्वरेणैतदुक्तवती यद्- 'भवन्तो यथारुच्येतदुपयुञ्जन्तु, किन्तु ममैकैव मनीषाऽस्ति यत् प्रथमं तु निराधारतां प्राप्तवतां मम प्रतिवेशिनां कृतेऽस्माद र धनाद् गृहमेकं शीघ्रं निर्मापयन्तु' इति । " उदात्तमेनं प्रसङ्ग पठित्वा हृदयं गद्गदं जातम्, अक्षिणी आर्द्र संवृत्ते, आपादतलं च रोमोद्गमः सञ्जातः । एत आसन्नस्माकं संस्कारा औदार्यस्य भ्रातृभावस्य मैत्रीभावस्य वा, ये पारिवारिकात् सामाजिकाद् वा वातावरणात् सहजतयैव सिच्यमानाः पुष्टिं वृद्धिं च 104
Page #116
--------------------------------------------------------------------------
________________ 1 प्राप्यमाणा आसन् । एते संस्कारा एवाऽस्माकं सम्पदार्यत्वस्य च परिचय आसन् । 'आर्य' - इति शब्दो यत्र प्रयुज्यते तत्र सर्वेऽप्यन्ये हिन्दु-मुसल्मीनादयः परिचया गौणा एव जायन्ते । so My अन्यसत्कानि सुखदुःखानि स्वकीयानीति कृत्वा य: संवेदयति स आर्यः । एतादृशं । तेजोमयमार्यत्वं यत्र विद्यते तत्र हीश्वरः स्वयमेवाऽऽवसति, तस्य सहायार्थं च सदोपस्थितो - स भवति । ईशश्रद्धाया अतोऽप्युत्तमोऽन्यः परिपाकः किं नाम भवितुमर्हेत् ? एतादृशा उदात्ता । 15 ईश्वरीया अंशा यदि नोद्धटेरन् तींशश्रद्धाऽपि केवलं विडम्बनरूपा भवति । आस्तिक्यं तु MY न केवलमीश्वरस्य स्वीकारे पर्यवसति किन्त्वन्तःस्थितानि सुषुप्तानीशतत्त्वानि शनैः शनैरुद्घाट्य स्वकीयमीश्वरत्वं प्रत्यग्रेसरीभवने तत् सार्थक्यं भजति । किञ्च, अत्र किमपि प्रतिफलं प्रत्युपकारं वाऽपेक्षितं न दृश्यते । अन्तःपरितोष एव । 1 फलं नाऽन्यद् बाह्यं किमपि । एतादृशस्य प्रसङ्गस्य पठनेनैका श्रद्धा दृढा भवति यन्मनुष्य स एवेश्वरो भवितुमर्हति । अत्र प्रसङ्गे यत् सत्तत्त्वं दृश्यते tadIzvarasyaivAM'zaH खलु ? TH 1 एतादृशमेकमंशं दृष्ट्वा ज्ञात्वा चाऽपि यदि नेत्रे क्लिन्ने भवतः, शीर्षं नमति, हृदयं च । MAY पुलकितं भवति तर्हि तादृशा ईश्वरीया सर्वेऽप्यन्तःस्था अंशा यदोद्घटिता भवेयुस्तदा तु का Viar वार्ता ? एतादृशस्त्वीश्वर एव भवति । अपरं च सत्तत्त्वं दृष्ट्वा यन्नेत्रक्लेदादिरूपेणाऽहोभावो जायते तदपीश्वरं प्रति पक्षपात एव खलु । एषोदात्ता वृत्तिरीश्वरत्वाविर्भावस्य मार्गोऽस्ति, - अहोभावश्चेश्वरसामीप्यस्य मार्गोऽस्ति । अस्या घटनायाः स्रवन्त्युदारता परमात्मनि विद्यमानाया । अनन्तायाः करुणाया बीजमस्ति । किन्तु, कुत्र गतास्ते दिवसाः ? कुत्र लुप्ता साऽऽत्मौपम्यवृत्तिर्मानवता वा ? क्व विलीनः स गुणवैभवो योऽस्मान् प्रमाणीकुर्वन्नासीत् ? येन च वयमुन्नतमस्तका आसन् ? अस्माभिविस्मृतोऽयं वैभवः । अन्तःस्फूर्तादेतादृशाद् वैभवादपि बाह्यो वैभवो महत्त्वपूर्णः प्रतिभासते । आत्मीयतायाः स्थानं स्वार्थेन गृहीतमस्ति । आत्मसम्माननस्य आत्मगौरवस्य वा स्थाने मिथ्याभिमानो जागृतोऽस्ति । यत्राऽऽत्मतृप्तिरेव सुखस्य मानदण्ड आसीत्तत्र पराभिप्राय एवाऽधुना मानदण्डायते । प्रभूतो बाह्यो वैज्ञानिको वा विकासो जातोऽस्ति किन्तु तदर्थं तादृशानामुदात्तानां परिस्थितीनां वातावरणानां विचारसरणीनां यो हासः सम्पादितस्तस्य पूर्तिस्त्वेतादृग्भिर्विकाससहरैरपि न कर्तुं शक्या । काचसहस्राण्यपि 105
Page #117
--------------------------------------------------------------------------
________________ किमेकस्याऽपि रत्नस्य स्थानं ग्रहीतुमलम् ? गर्तसहस्राणि किं समुद्रो भवितुमर्हन्ति ? TAY बाह्यदृष्ट्या कदाचिदस्माभिः प्रभूतमुपलब्धं स्यात् किन्तु स्वत्वं त्वस्माकं नाशितमेव । अत A) एव चेयान् भौतिको विकासः साधितः सन्नप्यस्माकमास्ये हास्यं, तेजः, ओजः, उल्लासः, MAA तृप्तिर्वा न दृश्यते एव । निरन्तरमस्माकं सत्त्वं सुखं वा म्लानं मलिनं च भवति । यच्च HD मुखे दृश्यते तन्न तृप्तेस्तेजोऽपि तु मिथ्यादर्पस्योपलेप एवाऽस्ति । ___ उपर्युक्ता घटना ह्यस्माकमेव भूतकालोऽस्ति । ततो झरत् सत्यमस्माकमेव जीवनसत्यमस्ति । केवलं तिरोभूतमधुना तत् । यत्स्वरूपं वर्तमानकाले दृश्यतेऽस्माकं तन्न अन् वास्तविकम् । अस्यां घटनायामभिव्यज्यमानं स्वरूपमेवाऽस्माकं वास्तवं स्वरूपं स्वत्वं । N वाऽस्ति । सत्यमेतद् यद् वयं मूलस्थितितो दूरमागताः स्मः किन्तु प्रतिनिवर्तनं न शक्यमिति तु न । प्रजानां मूलभूतं सत्त्वं त्याग-समर्पण-भ्रातृत्व-सदाचारादिरूपेणाऽस्ति । य एष र विपर्यासो विपर्ययो वा दृश्यते स त्वारोपितः । प्रजानामज्ञानमुपयुज्य तच्चित्ते वैर्। वैमनस्य-पारस्परिकाविश्वास-गुरुतादिभावानां बीजान्युप्तानि सन्ति । यद्यद्याऽपि वयं जागृता . - न भविष्यामस्तर्हि बहुविलम्बो भविष्यति । पश्चादास्तां ततः प्रतिनिवर्तनस्य वार्ता परं NAL तादृशो विचारोऽपि दुःशको भविष्यति । आत्मनिरीक्षणस्य समयोऽधुना परिपक्वो जातोऽस्ति । - र कुत्र स्खलिता वयम् ? कियत् किं किं च नाशितम् ? अवसरोऽयमस्ति जागरुकतायाः । Song यावच्चित्ते सत्त्वस्यैकोऽपि तेजःकणः प्रज्वलितोऽस्ति तावज्जागृतैर्भवितव्यमस्माभिः । ंअद् CM एवमेव वयमस्माकं विनष्टं म्लानं सत्त्वं पुनर्जागृतं तेजस्वि च कर्तुं शक्ष्यामः । - स्वस्थमात्मनिरीक्षणमेवाऽत्रोपायः । तदेवाऽस्माकमार्यत्वं पुनः प्रस्थापितं करिष्यति तेजोन्वितं . निशितं प्रभावि च निस्स्पाद्यिस्स्य्ति। गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः । / 106
Page #118
--------------------------------------------------------------------------
________________ आत्मीयबन्धो ! चेतन ! TRI पत्रम् नमो नमः श्रीगुरुनेमिसूरये ॥ धर्मलाभोऽस्तु । HIV PARSHWANTIITS तव कुशलं कामये । मया ह्य एवैकः प्रसङ्गो दृष्टः । तत्र स्वास्याऽपराधे सत्यपि प्रसिद्धजनानां स्वरक्षणार्थं कृतं लज्जास्पदं सधाष्ट्र्र्यं निष्ठुरं च वर्तनं वीक्ष्यैका लोकोक्तिः स्मृतिपथमागता । "ख्यातस्याऽऽचरणं लीला । तदेवाऽन्यस्य विटचेष्टा" ॥ मुनिधर्मकीर्तिविजयः केनचिदपि वास्तवदर्शिना एषा पङ्क्तिलिखिता । एषा पङ्क्तिरात्यन्तिकी मार्मिकी गभीराऽपि सत्याऽस्ति । अस्यां च वर्तमानकालीनस्थितेः साङ्गोपाङ्गं वास्तविकचित्रं दृग्गोचरीभवति । हृदये दुष्टवृत्त्यां सत्यामपि जगति सज्जनत्वेन प्रतिष्ठितानां जनप्रियाणां प्रसिद्धानां च जनानां पैशाचिकीं मनोवृत्तिं धृष्टतां च निरूपयति; तथा वस्तुतः सज्जना निर्मलचित्ताः सरलाश्च सन्तोऽपि ये समाजे न जनप्रियाः प्रसिद्धाश्च तेषामल्पापराधोऽपि महान् अपराधः कथ्यते इति । अद्यतनकालीन्या राजकीय-सामाजिकीय- धार्मिकीय-कौटुम्बिकस्थितेर्वैचित्र्यं कण्टकवन्मे मनः पीडयति । साम्प्रतं गड्डरिकायूथप्रवाह इव सर्वेऽपि जनाः प्रवर्तन्ते । न कुत्रचिदपि स्वकीया विचारधारा, बुद्धेः कौशल्यं चातुर्यं च स्वमनीषाया विनियोगश्च दृश्यन्ते, प्रत्युताऽज्ञानोपहतचित्ता मोहतमसाऽऽवृताश्च सर्वेऽपि परधिषणाधीना मूर्खप्रायाश्चैव दृश्यते । स्वमतिः परस्मै प्रदत्तैव, इति प्रतिभाति खलु । अत्यौदार्यभृतहृदयानां तेषां जनानां स्वबुद्धेरेतादृशमनुपमं समर्पणमवलोक्य मच्चित्ते कुतूकमपि संजायते । अद्य सर्वत्रैतादृश्येव स्थितिः प्रवर्तते यद्, यदि नाम लोके पञ्चदशभिर्जनैरेष सज्जनो ज्ञानी 107
Page #119
--------------------------------------------------------------------------
________________ * सच्चारित्री प्रवक्ता तपस्वी प्रशान्तः त्यागी चेति वर्येत तदाऽन्यधिया प्रवर्तमानैः सर्वैर्जनैः तस्याऽऽभ्यन्तरवृत्तिं सहजं स्वरूपं चाऽनुपलक्ष्य तथा वास्तविकतामवगणय्यैवेष सज्जनो ज्ञानी त्यागी चेत्युच्यते । तथैव यदि केनचिदेकेनाऽप्येष दुष्टो दुराचारी क्रोधी मिथ्याभिमानी । चेति गद्येत तदा सर्वैर्जनैरपि तथैव तेन सह व्यवह्रियते । नाऽत्र स्वकीयस्य विचारस्य । * कोऽप्यवकाशोऽस्ति । एवं सर्वे जना गतानुगतिकतयैव प्रवर्तन्ते । तदैते बुद्धेब्रह्मचारिणः 1 - (मूर्खा:) इति किं नाऽऽभाति ? / बन्धो ! एतादृस्थितेः प्रभावादिदानी देशे समाजे कुटुम्बे धर्मस्थाने चा वास्तविकदृष्ट्याऽतीव निकृष्टा दुःशीलाश्च जना लोके सज्जनरूपेण प्रतिष्ठिताः, देशस्य । समाजस्य चाऽग्रणीत्वेन स्थापिताः । कदाचित्तु कमलस्य 'क' कीदृशः ? इत्यपि न # ऋ जानन्ति ये तेऽपि महाज्ञानित्वेन विख्याताः । येषां देहे प्रतिरोमं कामवासनाग्निः प्रज्वलति । तादृशा अपि चारित्रचूडामणि-अखण्डब्रह्मचर्यपालकत्वेन वर्णिताः । कदाचित् कैश्चित् । धनेन सत्तया वाक्चातुर्येण चैवं येन केन प्रकारेण समाजे लोके च सन्मान-पद-प्रतिष्ठादिकं इन् प्राप्तम् । एवं ये जना लोके प्रसिद्धा लोकप्रियाश्च स्युः ते 'वयं किमपि कर्तुमधिकारिण' इति मन्वते । पश्चात् यथा "प्रसिद्धेन यत् क्रियते सा लीला" प्ररूप्यते तथैव तादृशै 1ःशीलैरज्ञानिमूर्धन्यैरपि लोकप्रसिद्धत्वादिबिरुदधारिभिः तैर्जनैर्यत् किमपि विधीयते तत् EN सर्वं लीलात्वेन स्वीक्रियेत । वस्तुत एतादृशैस्तुच्छजनैः स्वमनीषिकयैव शास्त्रनिरपेक्ष धर्महानिकर जनविरुद्धं कलङ्करूपं वा यत् किमपि कथ्यते आचर्यते च तत् सर्वं । - श्लाघनीयमाचरणीयं वन्दनीयं वाऽपि भवति । अत्राऽप्याश्चर्यं त्वेतद् यद्, जनप्रियैर्यदाचरितं - गदितं वा तदेव यदि नाम सामान्यजनैः क्रियेत तर्हि तन्निन्दनीयं स्यात् । अहो ! प्रसिद्धजनानां 1 लीला वर्णनीयैव खलु । बन्धो ! तेषां माहात्म्यं (?) कथं वर्णयानि ? तेषामसत्यवागपि सत्यरूपेण 0 प्रतिष्ठाप्यते, तथा ते सत्यवादिहरिश्चन्द्रस्याऽवतारा मन्यन्ते । कामवासनातिरेको दुराचारश्चाऽपि Eva वात्सल्यत्वेन निरूप्येते । अभिमानिन उद्धता वा सन्तोऽपि ते विनयिनो गण्यन्ते । प्रतिपदं व माया-प्रपञ्चादिकमनुसरन्तोऽपि सरलहृदयत्वेन प्रसिद्ध्यन्ते । कृपणधियोऽपि दानवीरत्वेना' 5 भिनन्द्यन्ते । स्खलन्तो भाषमाणा अपि वाक्पटुत्वेन मन्यन्ते । आशुकोपना अपि प्रशान्ताः । | ( कथ्यन्ते । अहो ! खलु तेषां लीला ! / 108
Page #120
--------------------------------------------------------------------------
________________ NEWS किञ्च-वास्तविकदृष्ट्या ये जना अतीव सज्जनाः प्रशान्ता निर्मलचित्ता निरभिमानिनः । सदाचारिण एव सन्ति, तथाऽपि यदि ते समाजे न प्रसिद्धाः, न च जनप्रियाः स्युः तर्हि EN तैः कृतं प्रशंसनीयमादरणीयं चाऽपि कार्यं निन्दनीयं भवति । एवं चाऽन्ये जना तान् जनान तिरस्कुर्वन्ति, तेषामवर्णवादं कुर्वते, सदा तानुपेक्षन्तेऽपि । 1 हन्त ! इदानीं राज्यस्थाने धर्मस्थाने चैवं सर्वत्र सर्वैर्जनैरेवमेव व्यवहियते । सर्वेष्वपि क्षेत्रेषु ये येऽग्रण्यः प्रमुखाधिकारिणश्च सन्ति, ते ते स्वाधिकारवशात् पदप्रतिष्ठाया । बलात् सत्ताया बलाच्च स्वेच्छापूर्त्यर्थं महत्त्वाकाङ्क्षायाः पोषणार्थं चाऽत्यन्तं निन्दनीयं । जुगुप्सनीयं च कार्यं कुर्वन्ति, कारयन्ति च, तथाऽपि ते वन्दनीया महान्तश्च कथ्यन्ते, यतः 6 ते प्रसिद्धा जनप्रियाश्च सन्ति । बन्धो ! पूर्वं ग्रामेषु बहुरूपिणोऽटन्ति स्म । ते चाऽऽजीविकार्थं विविधानि । रूपाणि विरचय्य जनानां मनोरञ्जनमकुर्वन् । कदाचित् ते रामस्य हनुमतः शङ्करस्य । ) रावणस्य चैवं विविधं रूपं भजन्ते स्म । किन्तु तत्तद्रूपस्य धारणमात्रत्वात् न ते तादृशा र भवन्ति । केवलं बाह्यवेषस्य बाह्यवर्तनस्य च परिवर्तनान्नाऽऽभ्यन्तरवृत्तिः परिवर्तते । अतो न कदाऽपि बाह्याचरणं निरीक्ष्यैवैष ज्ञानी सदाचारीत्येवं तत्तद्व्यक्तेर्मूल्याङ्कनं करणीयम् । तथैवैते प्रसिद्धजना अपि यथाकालं नानाविधं रूपं निर्मान्ति । नाऽत्र तच्चित्ते गुणलेशोऽपि विद्यते, न च गुणप्राप्त्यर्थं भावोऽप्यस्ति, किन्तु हृदये तु दुष्टवृत्तय एव प्रवर्तन्ते । तथाऽप्यहो ! ते जनप्रसिद्धाः सन्ति, अतः तेषां निन्दनीयमकृत्यं च कार्यमपि प्रशंसनीयमादरणीयं च । भवति । किन्तु हन्त ! एषा रीतिर्दयनीयाऽस्ति, यत एतन्नीतेर्वशात् देशे समाजे धर्मस्थाने । प्रतिगृहं च क्लेशोऽशान्तिः सङ्घर्षश्च प्रवर्तन्ते, तथा च जना अप्यन्ततो निस्तेजसो निर्माल्याश्च भवन्ति । भ्रातः ! सूक्ष्मदृष्ट्या निरीक्षणे कृते एवमाभाति यद्, अस्याः स्थितेर्मूलं महत्त्वाकाङ्क्षाऽस्ति । अद्य बालकादारभ्य वृद्धपर्यन्ताः सर्वेऽपि जना महत्त्वाकाङ्क्षिणो विद्यन्ते । र RO आस्तामज्ञानिनः संसारिणश्च, अपि तु ज्ञानिनः साधवोऽपि महत्त्वाकाङ्क्षया पीडिता दृश्यन्ते । जलार्थं रणेऽटन्तो हरिणा इवैते जना अपि महत्ताप्राप्त्यर्थमटन्ति । "अहं श्रेष्ठो महान् ज्ञानी चाऽस्मि, न कदाऽपि मे कार्य स्खलना न्यूनता च syA"diti सर्वेषां चित्ते मिथ्याभिमानं C) रंरम्यते । अत्र केषाञ्चिदपि न तादृशी महत्तां प्राप्तुं शक्तिरस्ति, न च कदाऽपि तत्प्राप्त्यर्थं । 109
Page #121
--------------------------------------------------------------------------
________________ I प्रयत्नः क्रियते तैः । तथाऽपि ते जनाः स्वान् पण्डितान् महतश्च मन्वते । ततोऽपि महदाश्चर्यं त्वेतद् यद्, नैतावान् तेषां महेच्छाया अवधिः, अपि त्वन्ये सर्वेऽपि जना अस्मान् "एते ज्ञानिनो महान्तः पण्डिताश्चेति कथयेयुः, सर्वेऽस्मदधीनाः स्यु" रिति महन्तीमभिलाषां सेवन्ते ते । किन्त्वायासमकृत्वैवैतादृशी महेच्छाऽऽसेवनीया, सा तु महामूर्खताऽस्ति । हन्त ! मूढोऽपि जनः पण्डितंमन्य इव चेष्टते । अतो द्वयोर्मध्ये किमन्तरम् ? / न कदाचिदपि कोऽपि जनो जन्मत इच्छातश्च महानस्ति, अपि तु पुरुषार्थेनैव महान् भवति । वस्तुतो यो महान् ज्ञानी चाऽस्ति स न हि स्वं महान्तं दर्शयितुं प्रयतते यश्च प्रयतते स कदाऽपि महान्न स्यात् । कृत्रिमताया आवरणमपाकृत्य वास्तविकताया उद्घाटने एव यथार्था महत्ता विद्वत्ता च स्तः । तथाऽप्यद्य सर्वेऽपि जनाः स्वशक्तिमज्ञात्वैव वास्तविकतां निरुध्य च केवलं महत्तामभिलषन्ते, न तु प्रयतन्ते । किञ्च - इदमपि ज्ञेयं यद्, यथा रसायनस्योचितोपयोगः शक्तिवर्धकः, एवं च । यथेच्छं तदुपयोगः शक्तिनाशको भवति । तथैव महत्त्वाकाङ्क्षाप्येकमुत्तमं जीवनरसायनं विद्यते । सा कांश्चन् जीवान् तारयति, कदाचित् सैव महत्त्वाकाङ्क्षा जीवान् मारयेदपि । अतो महत्त्वाकाङ्क्षाऽपि स्वशक्त्यनुरूपैवा'' सेवनीया । किं पङ्गुर्मेरुगिरिमारोढुं शक्तो भवेत् ? किं भिक्षुको भूमीशो भवितुं शक्नुयात् ? नैतच्छक्यम् । तथैव न शक्तिशून्या जीवा महत्तां प्राप्तुमर्हाः सन्ति । एते पूर्वव्यावर्णिताः प्रसिद्धजनाः शक्तिशून्याः सन्ति, तथाऽपि ते महत्त्वाकाङ्क्षिणः सन्ति । अतो येन केन प्रकारेण महत्तामवाप्तुं प्रयतन्ते ते । तदा च तुच्छा वराकाश्च ते जीवा अत्यन्तं निकृष्टं जुगुप्सनीयं च मार्गं स्वीकुर्वन्ति । " एषाऽन्यस्य रेखां लघ्वीं कृत्वा स्वस्य रेखाया वृद्धे च्छाऽस्ति यद् अन्यस्य सद्गुणा अपि दुर्गुणत्वेन कथनीयाः, तथाऽऽत्मनो दुर्गुणा अपि सगुणरूपेण वर्णनीया" इति । अत्राऽन्यस्य रेखां लघ्वीं कृत्वा स्वरेखाया वृद्धिकरणे न पौरुषम् । एतद्द्वारेण तु तादृशा जीवा आत्मनो दुर्बलतां नपुंसकत्वं चैव प्रमाणीकुर्वन्ति । हन्त ! एतादृशा जीवाः पुंस्त्वशून्याः सन्तोऽपि महत्त्वाकाङ्क्षाया बलादेतादृशीं म्लानरीतिमनुसरन्ति, अनुसृत्य तुच्छप्रसिद्ध्या स्वप्रशंसार्थं निरन्तरं प्रयतन्ते । यतो "यदि नामैकदैवंरीत्या समाजे ग्रामे देशे च प्रसिद्धा जनप्रियाश्च भवेम तर्हि का चिन्ता ? पश्चात्तु किमपि कर्तुं स्वतन्त्रा वयं भवामः । तथा च वयं स्वेच्छया कार्यं कर्तुं कारयितुं च शक्नुमः । वयं यत् 110
Page #122
--------------------------------------------------------------------------
________________ at kimapi kathayema. Acarema ca tata सर्वं हि निराबाधतया शास्त्रं जनसम्मतमाप्तवचन मागमप्रमाणितं च भवेत् । तदा तु सर्वेषां मुग्धजनानां वञ्चने का बाधा स्यात् ?" इति । SMS जानन्ति ते । कथितं च - स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः । नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ सर्वत्रैषैव रीतिः प्रवर्तमानाऽस्ति । अत्र नाऽन्यत् किमपि प्रमाणमावश्यकम्, यतो छ वयं सर्वेऽपि प्रतिदिनमेतां रीतिमनुभवामः । बन्धो ! प्रवर्तमानयैतद्पद्धत्या द्वावलाभौ भवतः । एकतः सज्जना बुधजनाश्च देशसमाजयोः सत्कार्येभ्यः शनैः शनैर्दूरीभवन्ति । यत एते प्रसिद्धजनाः सदाऽस्माकं विना कारणमवहेलनां निन्दां च विधास्यन्ति, तथा स्वप्रतिष्ठार्थमस्माकं प्रतिष्ठां म्लानीकरिष्यन्तीति BE जानन्ति ते प्राज्ञजनाः । एवं देशे समाजे च सज्जनानां गुणिजनानां च सङ्ख्याऽल्पीभविष्यति, तथा च दुर्जनानामुद्धतजनानां च वृद्धिर्भविष्यति । प्रान्ते केवलं दुर्जनानां दुर्गुणानां चैवाऽस्तित्वं ह भविष्यति । अहो ! पश्यतु, अद्याऽपि मुख्यस्थानानां मुख्याधिकारिणः कीदृशाः सन्ति ! अ अपरतोऽसदाचरणं दुर्नीतिविरुद्धरीतिश्चैव देशे समाजे कुटुम्बे धर्मस्थाने च परम्परा भविष्यति, यतोऽग्रण्यो यत् कुर्वन्ति तदेव तदाश्रिता जना अनुकुर्वन्ति । कथितं च - यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ (गीता - 3-21) 6 ___ एवं यदाऽग्रगण्या मुख्याधिकारिणश्चैव स्वेच्छापूर्त्यर्थं सुखभोगार्थं चाऽसदाचरणं विपरीतवर्तनं च कुर्युः तदा तदाश्रयिणो मुग्धजनाः "एतदेवोचितं मान्यं च तथैषैवाऽस्माकं . kularIti"riti मत्वाऽनुसरेयुः । समाजे जीवने चाऽधर्मस्याऽनीतेश्च प्रवेशः स्वकीयानामग्रणीनां प्रमादवशादेव भवति । एवं सति गच्छति काले मूलपरम्परा विलुप्स्यते तथाऽशुद्धचेष्टेव ER रीतित्वेन स्थास्यति । ततो न कदाऽपि लोकविरुद्धमाचारविरुद्धं च करणीयमग्रणीभि न्यजनैश्च, यत् एते मान्यजना अनेकेषां जीवानामाधारभूताः, केषाञ्चिज्जीवानां श्रद्धास्पदरूपाः सन्ति । अतो यदा ते एव प्रतिकूलमाचरेयुः तदा नैकेषां जीवानां श्रद्धाभङ्गो भवति, कदाचिदनेके जीवा धर्मविमुखा नीतिविमुखाश्चाऽपि भवन्ति । ततः प्रसिद्धजनैरत्यन्तं 111
Page #123
--------------------------------------------------------------------------
________________ सावधानैर्भाव्यम् । प्रमादतोऽपि स्वपरो भयोर्हानिर्यथा न स्यात्तथा वर्तितव्यम् । एकैकस्य व्यक्तेरनिष्टाचरणं तत्तद्व्यक्तेरेवाऽहितं करोति, किन्तु मान्यजनानामग्रणीजनानां च विपरीतवर्तनं तु बहुजनानां कृते हानिकारकं भवति, अनर्थपरम्पराया निदानमपि भवति । अतः तेषामाचरणमेवैतादृशं स्याद् येनाऽन्ये जीवा तन्निरीक्ष्य स्वयमेव गभीराः शान्ताः स्थिराश्च 19 भवेयुः । तथा समाधिमवाप्य स्वजीवनं कृतकृत्यं कुर्युः । ते प्रसिद्धजनास्तु मध्यस्थाः स्युः । कस्यचिद् लघुगुणोऽपि प्रशंसनीयः तथाऽऽत्मनो लघुदोषोऽपि निन्दनीयः । किं त्वं जानासि ? ज्ञातत्रिलोकान्तर्गतसमस्तवस्तुस्वरूपाः श्रीकेवलिभगवन्तोऽपि परम्परायाः पालनार्थं परीषहोपसर्गान् सहन्ते । "पंचेहिं ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं चणं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति, जाव अहियासिस्संति" इत्युक्तं श्रीआचाराङ्गसूत्रस्य टीकायाम् । एवं केवलिभगवन्तः सर्वशक्तिलब्धिसंपन्नाः सन्ति । तेषां समक्षं सर्वेऽपि जीवाः तुच्छा:- वराकाः सन्ति । तथाऽपि यदि ते केवलिनः परम्परारक्षणार्थं परीषहादीन् विषह्य स्वरीत्याः पालनं कुर्युः तर्ह्यस्माकं का वार्ता ? अतः स्वमनोरथपूर्त्यर्थं न कदाऽपि मनोनुकूलं करणीयं मान्यजनैः । अन्ते, "ख्यातस्याऽऽचरणं लीला, तदेवाऽन्यस्य विटचेष्टा" इति नीत्या जायमानानलाभानवेत्य स्वार्थ- महत्त्वाकाङ्क्षा-लोभ-तृष्णादिकं विहाय निःस्वार्थतयैव वर्तितव्यं प्रसिद्धजनैर्मान्यजनैश्च । तथा च तद्द्वारेण वयं सर्वे वस्तुतः प्रसिद्धरूपा भवेम, इत्याशासे । 1. पञ्चभि: स्थानैः केवल्युदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत्, यावन्मम च अध्यासयतो बहवः छद्मस्थाः श्रमणा निर्मन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते, यावदध्यासिष्यन्ते । 112
Page #124
--------------------------------------------------------------------------
________________ अनुवादः ॥ कर्तव्यग्रहणम् मुनिकल्याणकीर्तिविजयः स Aameshweshawarisekese सायंकालो जातः । अस्ताचलं प्रस्थितो रविरवनि चिन्ताकुलतया पृच्छति sma'ko मम कर्तव्यानि पारयिष्यति ? कः शून्यावकाशं पूरयिष्यति ?' श्रुत्वेमं प्रश्न विच्छायवदनाः सर्वे स्तब्धाश्व; तावता एकस्मात् कोणात् क्षुल्लक: mRttikAzarAvo'kUjat'cintA माऽस्तु प्रभो ! अत्यल्पमस्ति मे सामर्थ्य तथाऽपि तत्राऽहं यथाशक्ति यतिष्ये' प्रसन्नः sUryo'vadat'cirAyurbhava !!' BIHAR PARAN 113
Page #125
--------------------------------------------------------------------------
________________ ON अनुवादः > हृदयवेधः एकः शरः एका च गदा । द्वावपि सोदरौ भ्रातृभ्गिन्यौ। शरो दुर्बलो लघुकश्च । गदा स्थूला गुर्वी च । सा निजशारीरिकसामर्थ्येन गर्वोत्रताऽऽसीत् । अत एकदा सा शरं कथितवती भोः शर ! यद्यपि त्वं मे भ्राताऽसि तथाऽपि तव भ्रातृत्वप्रभावाद् मम शोभा न्यूनीभवति । त्वमसि निर्बलः शुष्कशरीरश्च । अहं तु बृहत्काया बलवती च । मम भार गौरवपूर्णां मूर्ति दृष्ट्वा सर्वेऽपि मां नमस्यन्ति । अन्यथाऽहं तेषां मस्तकं स्फोटयिष्यामीति का ते जानन्ति । एतद्वैपरीत्येन त्वं तु नितरामकिञ्चित्करोऽसि । तव यत्किञ्चिदपि सम्माननं में भवति तद् ममैव प्रभावाद् भवति । अतस्तव जीवनं सर्वथा निष्फलं निरर्थकं च । त्वं का तु पद्यमिव तपस्वी लघुश्च । अहं तु गद्यमिव महत्त्वयुता गुर्वी च । अतो ममैव जीवनं । सफलं सार्थकं च । श्रुत्वैतत् सर्वं शरोऽवदत् भगिनि ! सत्यमेतद् यत् त्वं गुर्वी अहं तु लघुकः, त्वं बलवती शिरोभञ्जनी चाऽहं की तु दुर्बलः शुष्कदेहश्च । किन्त्वेतावन्मात्रेणैव त्वं महत्त्वयुता सप्रयोजना च, अहं तु अकिञ्चित्करो निष्प्रयोजनश्च; तव जीवनं सार्थकं मम तु व्यर्थं निष्फलं चेत्यादि सिद्धं न भवति । - यदि त्वं मामतिशयितुमेवाऽभिलषसि तर्हि यत् कार्यमहं करोमि तत् कृत्वा कर SL drshy। अहं हृदयवेधं करोमि । त्वमपि मस्तकस्फोटनाद् निवृत्य हृदयवेधे प्रवर्तस्व । तदाऽहं त्वां महत्त्वशालिनी मंस्ये । एतच्छ्रुत्वा गदा तूष्णीं जाता । सा मस्तकस्फोटने दक्षाऽऽसीत् किन्तु हृदयावित् तु शर एव । पद्यकार्यं साधयितुं गद्यं नाऽलं खलु !! [मूलकर्ता : बांग्लाभाषायां महाकवि श्रीरवीन्द्रनाथ टागोरः, कणिकानाम्नि मुक्तक-कवितिकासंग्रहे । तस्य गूर्जरानुवादः का रविप्रसादे श्रीरमणलालसोनीकृतः] Bra.Com ANATAANRASAIRAL 114
Page #126
--------------------------------------------------------------------------
________________ अनुवादः जैनाचार्यश्रीसिद्धसेनदिवाकरसूरिः ____ (संक्षिपपरिचयः प्रदानं च) 600- ... गूर्जरभाषायां मुक्तभावानुवादः मू.ले. श्रीमावजीभाई सावला मधुसूदन-व्यासः संस्कृतविभागाध्यक्षः आर्ट्स कोलेज, है पो. शामलाजी. 383355 (गूज.) ___ परिचय :- वि.सं. 1334 तमे वर्षे श्रीप्रभावचन्द्रसूरिभी रचितः 'प्रभावकचरित्रम्' नाम ग्रन्थः समुपलभ्यते । तत्राऽऽचार्यश्रीसिद्धसेनदिवाकरसूरे वनवृत्तमस्ति । तदनुसारेण Hars tasya janmasthalam 'ujjayinI'nagaramAsIt / 'सिद्धसेन' इति तस्य नामाऽऽसीत् । तस्य पिता च कात्यायनगोत्रीयो देवर्षिनामा ब्राह्मण आसीत् । सकलवेदविद्यापारगामित्वं तेन प्राप्तमासीत् । वादकलानैपुण्यं प्राप्तवतः सिद्धसेनस्य मनस्यहङ्कार आसीद् यद्, 'मां न कोऽपि वादे पराभवितुं शक्नोति' / अतस्तेन सङ्कल्पितं यद्, यदि नाम मां कोऽपि वादे 06, पराजयेत्तदा तस्य शिष्यत्वमहमङ्गीकरिष्ये । जैनाचार्यश्रीवृद्धवादिसूरिभिः पराजितः स . स्वप्रतिज्ञानुसारेण तेषां शिष्यत्वमङ्गीचकार । पश्चाच्च जैनसाधुर्भूत्वा तेन जिनशासनोन्नतेरनेकानि ". कार्याणि कृतानि । तस्य योग्यत्वं विज्ञाय गुरुभिराचार्यपदे स्थापितः सः । तदनन्तरं स OM सिद्धसेनदिवाकरसूरिरित्याख्यया विश्रुतो जातः । यद्यपि तस्य समयो न सुस्पष्टतया निर्णीतः, तथाऽपि विक्रमस्य पञ्चमषष्ठशताब्द्योः तस्य विद्यमानताऽऽसीदिति विदुषां मतम् । 'siddhasenazataka'nAmake पुस्तके तत्सम्पादकेन । - मुनिश्रीभुवनचन्द्रेणैवं तर्कितं यद्, 'वि.सं. 666तमवर्षे श्रीजिनभ्रद्रगणिक्षमाश्रमणेन रचिते * 'vizeSAvazyakabhASya'nAmake ग्रन्थे श्रीसिद्धसेनदिवाकरसूरेः समुल्लेखः प्राप्यते । अत एतत् . सिद्धं भवति यत् सप्तमशताब्दीपूर्वमेव स सञ्जातः" / 115
Page #127
--------------------------------------------------------------------------
________________ प्रदानम् - तेन सूरिणाऽर्थगभीरा विविधविषयका अनेके ग्रन्था रचिताः । तत्र OM... - प्राकृतगाथानिबद्धः 'श्रीसन्मतितर्कप्रकरण' नामको ग्रन्थोऽग्रेसरत्वं भजति । तत्र ग्रन्थे कर, स्याद्वादस्याऽन्येषां वादानां च गभीरा चर्चा कृताऽस्ति । अस्योपरि श्रीअभयदेवसूरिभिवृहद . OM विवरणं कृतमस्ति । अस्य ग्रन्थरत्नस्य सम्पादनं पं. सुखलालजीमहोदय-पं. बेचरदासजीमहोदयाभ्यां महता परिश्रमेण विहितमस्ति । तेषामपरा कृतिरस्ति द्वात्रिंशद्वात्रिंशकेति । ताभ्यो द्वात्रिंशकाभ्य एकविंशतिद्वात्रिंशिका एव समुपलभ्यन्ते । शेषा द्वात्रिंशिकास्तु कथमपि कुत्राऽपि विनष्टा इति प्रतिभाति । एतासु द्वात्रिंशिकासु भगवतो महावीरस्य मार्गस्य लोकोत्तरता, तद्गुणानां वैशिष्ट्यम्, तत्त्वज्ञानम्, वादोपनिषद्, वादविवादस्य नैरर्थक्यम्, ब्रह्मतत्त्वम्, साङ्ख्यमतम्, वैशेषिकदर्शनम्, बौद्धदर्शनम्, नियतिवादः (अस्या द्वात्रिंशिकायाः संशोधनपूर्वकः सविवेचनो का गूर्जरानुवादो मुनिश्रीभुवनचन्द्रजीमहाराजेन कृतोऽस्ति), मोक्षमार्गः, न्यायावतारः (अस्या . * अपि द्वात्रिंशिकाया बृहट्टीकोपलब्धाऽस्ति), इत्यादयो विविधा विषया निरूपिताः सन्ति । म श्रीसिद्धसेनदिवाकरसूरिणा स्वजीवनवृत्तं कुत्राऽप्युल्लेखितं न दृश्यते किन्तु विभिन्नेषु । र प्राचीनग्रन्थेषु तत् किञ्चित् प्राप्यते । तत्सर्वमवलोक्य पं. श्रीसुखलालजीमहोदय-पं. 10... - श्रीबेचरदासजीमहोदयाभ्यां 'सन्मतितर्कप्रकरण'- ग्रन्थस्य प्रास्ताविके विशदतया vrnnitmsti। ato विशेषार्थिभिस्तत एवाऽवलोकनीयम् । जात: कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहं चिन्तारतमुपस्थितं करतले प्राप्तो निधि: सन्निधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये सन्तोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते । / (सोमप्रभाचार्यरचिता सूक्तमुक्तावली ॥ ) 1987 116
Page #128
--------------------------------------------------------------------------
________________ C (समीक्षक: डओं. रूपनारायण पाण्डेयः ग्रन्थसमीक्षा लेखक: पद्मश्री डओं. कपिलदेव द्विवेदी गीताञ्जलिः एस. 2, 330, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, u.pra. 211002) प्रकाशकः विश्वभारती अनुसन्धान परिषद्, ज्ञानपुर (भदोही) u.pra. 221304 प्र. सं. 2004 I. / पृ.सं. 10 + 112 / मू. 75-00 - विद्यन्ते विविधा ऋचो वेदेषु गेयाः । ता एव लौकिकगीतानामुत्सोऽस्तीति वक्तुं शक्यते । वेदोद्भूता गीत-काव्यधारा शङ्कराचार्य-कालिदास - घटकर्पर-भर्तृहरि - बाण - मयूरविजयाङ्का - अमरुकक - दामोदरगुप्त-मल्लट - शीला भट्टारिका - क्षेमेन्द्र-हेमचन्द्र - govardhanAcArya'jayadeva - विल्हण - पण्डितराजजगन्नाथप्रभृतिभिः कविप्रवरै: प्रवाहिता सम्वधिता चाऽद्य विविध - धारासु संशोभते । वर्तमानकालेऽनेकैः कविवरैर्गीतानि प्रणीतानि, प्रणीयन्ते च । तेषु पद्मश्री DA. कपिलदेव द्विवेदी महोदयेन 'गीताञ्जलिः' इति ग्रन्थः प्राणायि । ग्रन्थेऽस्मिन् सप्त भागाः सन्ति । प्रथमे भागे हे ज्योतिर्मय हे विश्वमूर्ते, सहस्रशीर्षा पुरुषः, तदेवाग्निस्तदादित्यः, केतपू: केतं नः पुनातु, ईशप्रार्थना, उद्धर पापमिति * सप्त प्रभुभक्तिगीतानि विद्यन्ते; द्वितीयभागे वरदा वेदमाता, गायत्री नः प्रचोदयात्, सरस्वती, शारदा, अदितिरिति चत्वारि मातृवन्दनोपेतानि गीतानि राजन्ते तृतीये भागे वेदमातः, वेदाविद्या, सत्यार्थप्रकाशगौरवमिति त्रीणि धार्मिकगीतानि विलसन्ति; चतुर्थे भागे भारतं तं नुमो भारतं तं नुमः, भारतराष्ट्रवन्दनम्, देशानुरागः परमानुरागः, स्वातन्त्र्य- - गौरवम्, वसुधैव कुटुम्बकम्, लोकतन्त्रम्, स्वाधीनता, राष्ट्रकुसुमाञ्जलिः, * हुतात्मज्योतिः, हुतात्मानः, सर्वोदयः, दशवर्षीयः स्वर्णिमकालः, विंशतिसूत्री कार्यक्रमः, - - 117
Page #129
--------------------------------------------------------------------------
________________ * कागिल-हुतात्मभ्यः श्रद्धाञ्जलिः, प्रदूषणसमस्या, आतङ्कवादः - इति षोडश राष्ट्रीयगीतानि * विराजन्ते; पञ्चमे विभागे - महर्षिर्वाल्मीकिः, गणिताचार्यः श्रीआर्यभट्टः, दयानन्दस्तवः, , दयानन्दस्वामी, दयानन्दं वन्दे, हे ऋषिवर्य, महर्षिमहिमा, महर्षिः दयानन्दः, श्रीदर्शनानन्दस्तवः, दर्शनानन्दगुणगरिमा, दर्शनानन्दगौरवम्, यतिः श्रद्धानन्दो, हुतात्मा महात्मा * गान्धिः, पूतात्मा सुकृती, प्रधीर्गोपीनाथो, विराजतेऽयं., श्रीअरविन्दो विजयते, इन्दिरागौरवम्, * - काशिराजो विजयते, श्रीडा.रघुवीराणां., पं.वासुदेवविष्णुदयालः, श्रीरामवृक्षबेनीपुरी0, . र आचार्यालक्ष्मीदेवी, जीव्यात् चिरं., सुश्रीशार्लोटक्राउजे, जयतु क्षितीशः, DA.प्रज्ञादेव्याः , कीर्तिकौमुदी - इति सप्तविंशतिर्गीतानि महापुरुषाणां गरिमाणं गायन्ति; षष्ठे विभागे - * प्रभातवर्णनम्, प्रकृतिसौन्दर्यम्, वसन्तवैभवम्, विभाति दीपमालिका, विन्ध्यवैभवम्, * * नववर्षाभिनन्दनम् इति अष्ट गीतानि प्रकृति वर्णयन्ति; सप्तमे च भागे - संस्कृतभाषागौरवम्, * संस्कृतभाषामहिमा, मारीशसप्रशस्तिश्च - इति त्रीणि गीतानि सुरभारती मारीशसदेशं च । - प्रशंसन्ति । अत्र संकलितेषु गीतेषु कानिचन गीतानि आकाशवाणी-दूरदर्शनादिभ्यः प्रसारितानि सन्ति, कानिचिच्च पत्रपत्रिकासु अपि प्रकाशितानि । / * विविधान् विषयानधिकृत्य विरचितान्येतानि गीतानि नितरां रम्याणि समुज्ज्वलभावा विलसितानि च सहृदयहृदयं स्पृशन्ति । साम्प्रतमातङ्कवादस्य समस्या निखिलं लोकं 6. निपीडयति । तमधिकृत्य DA. द्विवेदिनो वाणी श्रूयेत । इमे पिशाचाः पिशिताशनाश्च विनाशनीया बहु दण्डपातैः । आतङ्कवादस्य विनाशनाय रुद्रस्वरूपं वरणीयमेव । / देशद्रुहां नाशनमेव धर्मः, दुरात्मनाशः परमेशभक्तिः । यथायथं संक्ष तथाविधं कार्यमभीष्टमेव ॥ (गीता0, पृ. 55) * कविवरेण्यस्य राष्ट्रभक्तिरभिनन्द्या विद्यते । स्वक्षेत्रहितप्रधाने युगेऽस्मिन् समग्रराष्ट्रस्य |F कृते बलिदानं ध्रुवं स्पृहणीयमस्ति । 118
Page #130
--------------------------------------------------------------------------
________________ 'राष्ट्रस्य हेतोर्बलिदानभावो . राष्ट्रस्य कल्याणविधौ प्रयत्नः । रात्रिन्दिवं राष्ट्रसमृद्धिचिन्ता, स्याज्जीवनस्य प्रथमोऽभिलाषः ॥ ' (तत्रैव, पृ. 29) राष्ट्रेऽस्मिन् प्राचीनकालादनेके महापुरुषाः सञ्जाताः, किन्तु तेषु स्वामिवर्ये दयानन्दे * तस्य विशिष्टा निष्ठा तत्सम्बद्धैरनेकगीतैर्ज्ञातुं शक्यते । न जाने, तेन कथं भारतीयसंस्कृति-** * प्राणभूताः राम-कृष्ण-महावीर-बुद्ध-शङ्कर-रामानुजादयोऽत्र विस्मृताः ? ग्रन्थस्य मुद्रणं रम्यं त्रुटिविरहितं च वर्तते । संस्कृतसंस्कृतिप्रणयिभिः कृतिरियं सङ्ग्राह्या पठनीया चाऽस्ति । जयतु संस्कृतं संस्कृतिश्च । 'वेदादिशास्त्रनिचयस्य गुणान् किरन्ती अध्यात्मज्योतिरिह सन्ततमातनोति । विश्वात्मना सकल सा संस्कृतेश्च जननी, जननीव वन्द्या । / ' (तत्रैव, पृ. 108) उपकारिषु यः साधुः साधुत्वे तस्य को गुण: ? अपकारिषु यः साधुः स साधुः सद्विरिष्यते । / जैनपसतन्त्रम् । / 119
Page #131
--------------------------------------------------------------------------
________________ मानव्या CON ग्रन्थसमीक्षा VIL (समीक्षकः DA. रूपनारायण पाण्डेयः, एस् - II/330, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, u.pra.) EPALIF सम्पादिका व्याख्याकी - DA. शैलजा पाण्डेया, गङ्गानाथझा-केन्द्रीयसंस्कृतविद्यापीठम्, इलाहाबादः । NEE प्रकाशकः आर.के.पब्लिकेशन, कच्ची sar3अक, दारागञ्जाः, इलाहाबादः । पृ.सं. 186 + 4, मूल्यम् - अनिर्दिष्टम् । प्र.व. 2004 ख्रिष्टाब्दः । विद्यते वास्तुविद्याया बीजमथर्ववेदे । (dra0- 'ईहैव ध्रुवां नि मिनोमि शालां क्षेमे र KAR तिष्ठाति घृतमुक्षमाणा' / 'उपमितां प्रतिमितामथा'. अथर्व0 3 / 12, 43) ऋग्वेदे प्रयुक्ताः । 'वास्तु' - 'वास्तोः पतिः' - इत्यादयः शब्दा वास्तुविद्यायाः प्राचीनतरत्वं लोकजीविते ' च गृहस्य महत्त्वं च वदन्ति । (dra0 - R0 1/154/6, 5/41/8, 7/54/1-3, 7/55/ 1, 8/17/14, 10/61/7, 8/25/5) मत्स्यादिपुराणेषु भृगुरत्रिर्वसिष्ठो विश्वकर्मा मयोनारदो 2 नग्नजिद् विशालाक्षः पुरन्दरो ब्रह्मा कुमारो नन्दीशः शौनको गर्गो वासुदेवोऽनिरुद्धः शुको ETAH व बृहस्पतिश्चेत्यष्टादशवास्तुशास्त्रोपदेष्टार उच्यन्ते । वास्तुशास्त्रं द्विविधं वर्तते-नागरं द्राविडं न च । नागरपरम्परागतग्रन्थेषु विश्वकर्म-वास्तुशास्त्र-विश्वकर्मप्रकाश-दीपार्णव-क्षीरार्णव वास्तुप्रदीपादयो विलसन्ति, द्राविडपरम्परागतग्रन्थेषु च मानसार-तन्त्रसमुच्चय-शिल्परत्न. प्रभृतयः । DA. शैलजापाण्डेयासम्पादिता 'मनुष्यालयचन्द्रिका' द्राविडपरम्परामनुसरति । 5 अने विद्वद्वरो नीलकण्ठोऽस्य प्रणेतास्ति । स विश्वविश्रुत-महाभारतटीकाकार-नीलकण्ठचतुर्धराद्र भिन्नोऽस्ति । ग्रन्थेऽस्मिन् सप्ताध्यायाः सन्ति । प्रथमेऽध्याये भूपरीक्षणसम्बद्धा विषया वर्ण्यन्ते, द्वितीयेऽध्याये दिग्भूभागवीथीवास्तुदेवतादयोनिर्णीयन्ते, तृतीयेऽध्याये मानभेद-yonyAyaEL व्ययादयो निर्धार्यन्ते, चतुर्थेऽध्याये गृहाणाम् इष्टदीर्घपरिणाह-दीर्घविस्तारशालाभेदादयो । आ विवेच्यन्ते, पञ्चमेऽध्याये गृहाधिष्ठानस्याऽङ्गभूता उपपीठ-प्राङ्गण-प्रणाल-स्तम्भादयः । AM 120
Page #132
--------------------------------------------------------------------------
________________ THAN " प्रतिपाद्यन्ते, षष्ठेऽध्याये शिखरविधयो निश्चीयन्ते, सप्तमे चाऽध्याये बाह्यगेहकूपतडागादयो र व्यवस्थीयन्ते ! समग्रग्रन्थस्य हिन्दीरूपान्तरं सम्पादिकया व्यधायि । हिन्दीरूपान्तरानन्तरं प्रत्यध्यायं केषाञ्चित् श्लोकानामुपरि विशिष्टा टिप्पणी हिन्दीभाषया लिखिता शोभते । ग्रन्थान्ते पारिभाषिकशब्दावली, चित्रावली, पृष्ठसंख्याविहीना श्लोकानुक्रमणिका च राज्ञ्ते। से ग्रन्थादौ हिन्दीभाषया लिखिता 'प्ररोचना' (पृ. 1-23) वास्तुविद्यायाः, ग्रन्थस्य, ग्रन्थकारस्य च परिचयं प्रस्तौति । 'मनुष्यालयचन्द्रिका' वास्तुशास्त्रस्य विविधान् ग्रन्थान् वीक्ष्य व्यरच्यत वास्तुशास्त्रविदा नीलकण्ठेन मन्दमतीनां हिताय संक्षेपेण । ग्रन्थकृत् स्वयं वक्ति 'मयमतयुगलं प्रयोगमञ्जर्यपि च निबन्धनभास्करीययुग्मम् । मनुमतगुरुदेवपद्धतिश्रीहरियजनादिमहागमा जयन्ति । मार्कण्डेययुगं पराशरमुरारिप्रोक्तरत्नावलीसारान् काश्यपविश्वकर्ममतयुग्माद्यं कुमारागमम् । सव्याख्यां हरिसंहितां विवरणाद्यं वास्तुविद्यादिकान् दृष्ट्वा तन्त्रसमुच्चयोक्तमनुसृत्यैवाऽत्र संक्षिप्यते ॥ (म. 1/7-8, पृ. 26) / वास्तुशास्त्रविदां कृतेऽस्य ग्रन्थस्य नितरामुपयोगिता वर्तते । अनेके लोकगम्या । विषया अप्यत्र सन्ति । यथा - गृहं परितः के वृक्षाः शुभमशुभं वा विदधति ? गृहे kutra Mar किं कुर्यात् ? 'पूर्वस्यां बकुलो वटश्च शुभदोऽवाच्यां तथोदुम्बरश्चिञ्चा चाम्बुपतौ तु पिप्पलतरु: सप्तच्छदोऽपि स्मृतः । कौबेर्यां दिशि नागसंज्ञिततरुः प्लक्षश्च संशोभनाः प्राच्यादौ तु विशेषतः पनसपूगौ केरचूतौ क्रमात् ॥ ' (म. 1/22)* 'प्राचीनेऽग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम् । पाश्चात्ये धनसन्निधानममदो द्वन्द्वं विपर्यस्य वा । शेषार्धे तु तयोस्तथा शयमविद्याभ्यासनाद्यं चरेत् ॥ " (ma0 7/30) 'पर्जन्ये पचनालयं शिखिनि वा मेषे वृषे वाऽनिले तत्रैवाऽपि च भुक्तिसद्म मकरे चाऽपांपतौ चेष्यते । कुम्भे सौख्यगृहं तथैव मकरे वायौ तदावश्यके कर्तव्यं वृषमेषयोरिदमथो वायौ तथोलूखलम् ॥ " (म. 7/35) 121
Page #133
--------------------------------------------------------------------------
________________ ग्रन्थस्य रूपान्तरं भव्यतया ग्रन्थस्य भावमाविष्करोति । टिप्पण्यां ग्रन्थान्तरेभ्य उद्धृत्य केचिद् विषया विशदीकृताः सन्ति, किन्तु टिप्पण्य इमाः सर्वत्र न सन्ति । 2 षष्ठेऽध्याये सप्तदशं श्लोकं विहाय कोऽपि श्लोको न व्याख्यातः । हिन्दीरूपान्तरेण टिप्पण्या च साकं यदि प्रतिश्लोकं मूलस्य क्लिष्टपदानि संस्कृतेन हिन्द्या वा व्याख्यातानि की स्युः, तर्हि सामान्याः पाठका अपि ग्रन्थस्य तात्पर्यावगमे शक्ता भवेयुः । यद्यपि साम्प्रतं वास्तुशास्त्रमाधुनिकदृष्ट्याऽतितरां प्रगतं विद्यते, तथापि भारतीयवास्तुशास्त्रतत्त्वाधिगमे मनुष्यालयचन्द्रिकेति ग्रन्थस्याऽतीवोपयोगिताऽस्ति । मुद्रणदृष्ट्या प्रायशो त्रुटिरहितो भूरिपरिश्रमेण सम्पादिकया सम्पादितोऽनूदितश्च टिप्पण्यादिभिरलङ्कृतोऽयं ग्रन्थो न केवलं वास्तुशास्त्रविद्भिराराध्यः, अपितु संस्कृतज्ञैरपि संग्राह्योऽस्ति । जयतु X संस्कृतं संस्कृतिश्च । ArtF प्राध्यापकः भवती प्रत्यहं मां विस्मरणशीलतया निन्दति, किन्तु पश्य, अद्य तु भवत्येव छत्रं विस्मृत्याऽऽगता । अतोऽहं भवत्या मम चेति छत्रद्वयमपि गृहीत्वा 'ऽग्त्वान्। पत्नी परन्तु अद्याऽऽवां छत्रमगृहीत्वैव गत वन्तावास्ताम् !! 122
Page #134
--------------------------------------------------------------------------
________________ FACCOM . ऋ कविराजमार्गः ग्रन्थसमीक्षा 08 श्रीयल्लापुरकृष्णशर्मा - कविराजमार्गाख्यः काव्यमीमांसाग्रन्थः कश्चन विद्योतते कन्नडभाषायाम् । पुराकाले कर्णाटकेषु कन्नडवाङ्मयाभिवृद्धौ जैनविद्वत्कवीनां योगदानं महदासीत् । प्राचीन- NE कन्नडवाङ्मये जैनविद्वत्कविभिविरचितानि शास्त्रीयानि काव्यानि च बहूनि प्रथन्ते । / केशिराजस्य शब्दमणिदर्पणम्, भट्टाकळंकस्य शब्दानुशासनमिति च द्वौ कन्नडव्याकरणविषयको ग्रन्थौ स्तः । उपलब्धेषु कन्नडभाषानिबद्धग्रन्थेषु कविराजमार्ग एव प्रथम इति प्रथते । ग्रन्थस्याऽस्य रचयिता जैनविद्वान् श्रीविजयः इति अभिप्रयन्ति विमर्शकाः । राष्ट्रकूटवंशीयस्य नृपतुङ्गनाम्नो नृपतेः (kri0 815-880) आस्थाने आसीदयं श्रीविजय इति प्रतीयते । कविराजमार्गे सन्ति त्रयः परिच्छेदाः । (1) दोषादोषानुवर्णननिर्णयः । (2) शब्दालङ्कारवर्णननिर्णयः । (3) अर्थालङ्कारप्रकरणमिति । दण्डिनः काव्यादर्श एव कविराजमार्गस्याऽस्याऽऽदर्शः । क्वचिद् भामहस्य काव्यालङ्कारोऽपि । परन्त्वत्र श्रीविजयस्य स्वोपज्ञा अपि केचिद् विचाराः समुल्लसन्ति । कविराजमार्गे चतुस्त्रिंशदर्थालङ्कारा निरूपिताः । सन्ति । जातिमारभ्य (जातिः स्वभावोक्तिः) आशी:पर्यन्तं चतुस्त्रिंशदालङ्कारान् न्यरूपयदत्र श्रीविजयः । भाविकमधिकृत्य 'केवलमलङ्कृति' इति वदन् ग्रन्थकारस्तं काव्यशोभाकरधर्म मन्यते इति भाति । भाविकोल्लेखानन्तरं ग्रन्थसमाप्तिवचनोपन्यासात्पूर्वं ग्रन्थकारो ध्वनिमधिकृत्य किमपि प्रस्तौति संक्षेपेण । कविराजमार्गस्थोऽयं ध्वनिप्रस्तावो भारतीयकाव्यमीमांसेतिहासे - उल्लेखमर्हति । यतो हि आनन्दवर्धनस्य समकालीनोऽयं shriivijyH। कविराजमार्गस्य रचनाकालो माकिं kri0 860-880 अवधिक इति विदुषां विश्वासः । ध्वन्यालोकस्य रचनाकालोऽपि प्रायः स एव स्यादिति (क्रि. 850-900) तर्कयन्ति इतिहासज्ञाः । परन्तु क्व काश्मीराः क्व वा कर्णाटाः ? / ध्वन्यालोकग्रन्थप्रसारात्पूर्वमेव श्रीविजय आनन्दवर्धनोपज्ञं 123
Page #135
--------------------------------------------------------------------------
________________ - ध्वन्याख्यमभिनवं काव्यतत्त्वं कथं वाऽशृणोदिति विस्मयो विदुषाम् । इयमस्ति कविराजमार्गे ध्वनिमधिकृत्य श्रीविजयोक्तिः ध्वनियेंबुदळंकारं ध्वनियिसुगुं शब्ददिंदमर्थदे दूष्यं नेनेवुदिदनितु कमलदो ळनिमिषयुगमोव्यितोएण्दितिदु चोद्यं । संस्कृत छाया ध्वनिरिति यत् तदलङ्कारो ध्वन्यते शब्देनाऽर्थेन दूष्यम् । स्मरत्विदमित्थं कमले ऽनिमिषयुगं चारु शोभते इतीदं चोद्यम् ॥ अत्र पद्ये श्रीविजयो ध्वनिनाम्ना कञ्चनाऽपूर्वं स्वोपज्ञमर्थालङ्कारं निरूपयतीत्याधुनिक-कन्नडकाव्यमीमांसकानामभिमानः । ध्वनि म नाऽपूर्वं किमपि काव्यतत्त्वमपि57 तूक्तेष्वेवाऽतिशयोक्त्यादिष्वालङ्कारेष्वन्तर्भवति, इति श्रीविजयस्याऽऽशय इति मदीय आशयलेशः । इति ओम् । हरे: पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥ 124
Page #136
--------------------------------------------------------------------------
________________ हास्यमेव जयते सरल-निर्दोष-हास्यस्रोतः ग्रन्थसमीक्षा अनिलः र. द्विवेदी अध्यापकः, संस्कृतविभागः, भवन्स श्री e.ke.दोशी महिला कोलेज, जामनगरम कीर्तित्रयी-सङ्कलितां 'हास्यमेव जयते' इतीमां पुस्तिकां पठन् विशुद्धहास्यमनुभूतवान् । नन्दनवनकल्पतरुप्रकाशनमिदम् । परमप्रभाववद्भिः श्रीशीलचन्द्रसूरिभिरस्याः सुन्दरा प्रस्तावना लिखिता । अस्यां पुस्तिकायां हास्यसमृद्धाः हास्यकणिकाः vrtnte। __मानवजीवनं ब्रह्मसृष्टिस्थितानां षड्रसैः पूर्णं तु वर्तते, किन्तु एषा पूर्णता प्रायः र 4 शरीरोपयोगिनी भवति । मनसः कृते तु कविसृष्टिस्थिताः नवरसाः रुचिकराः । यद्यपि सत्यमिदं- 'तृषातुरैः काव्यरसो न पीयते' इति । परन्तु तृप्तानां कृते तु काव्यशास्त्रविनोदेन र कालयापनमेव अभिलषणीयम् । अनया दृष्ट्या नवरसाः आवश्यकाः । एषु हास्यस्य र महत्त्वमपि अनन्यमेव । सम्प्रति हास्यचिकित्सापद्धतिः (Laughing therapy) प्रसिद्धा, * प्रचलिता, स्वीकृता च । स्वस्थस्य स्वास्थ्यरक्षणमिति आयुर्वेदस्य अन्यतमं प्रयोजनम् । - एतत्प्रयोजनसिद्ध्यर्थं हास्यमपि योजितव्यं मनुष्यजीवनेन इति निर्विवादं सत्यम् । संस्कृतसाहित्ये नवरसेषु हास्यस्य समावेशो भवति । गीर्वाणवाणी हास्यरसयुक्ता अस्ति । तथापि सा शृङ्गारबहुला । यद्यपि शृङ्गारस्य हास्यस्य च सम्बन्धः निकटतमः । अतः अनेकस्थलेषु शृङ्गारेण सह हास्यरसः दृश्यते । परन्तु हास्यरसोऽयं परम्परागतो भवति । तथाऽपि न एषः निन्द्यः, तद्युगवन्द्यः एव । काव्येषु सुभाषितेषु च । र हास्यरसोऽवलोक्यते, किन्तु अधिकतरः ध्यानाकर्षक: हास्यरसः नाटकेषु दृश्यते । परन्तु र - नाटकस्थोऽपि हास्यरस: बहुलतया विदूषकद्वारा अभिव्यक्ति प्राप्नोति । अतः तत्रापि AM AS VIE ENTEra 125
Page #137
--------------------------------------------------------------------------
________________ परम्परा अनुभूयते । ईदृश्यां स्थित्यां साम्प्रतकाले नवीनमार्गेण, अन्यप्रकारेण हास्यनिरूपणं का प्रस्तुतम् आवश्यकं च भवति । अस्या: आवश्यकतायाः परिपूर्ति करोति 'हास्यमेव जयते' - FE इत्येषा पुस्तिका । अत्र कीर्तित्रयी (मुनिरत्नकीर्तिः, मुनिधर्मकीर्तिः, मुनिकल्याणकीर्तिश्च) हास्यकणिकानां सङ्कलनं कृतवती । अस्याः पुस्तिकायाः बहूनि वैशिष्ट्यानि सन्ति । य्था। (1) सचित्राः हास्यकणिकाः अत्र मुद्रिताः सन्ति । एतानि चित्राणि क्वचित् स्पष्टीकरणं कर कुर्वन्ति, क्वचिच्च पुष्टिम् अपि कुर्वते । यथा-आङ्ग्लविद्यालयस्य माहात्म्यम् ! (पृ. 97) / चित्राङ्कनार्थं श्रीनैनेशः सरैयाः प्रशंसामर्हति । (2) भाषा सरला वर्तते । अतः शीघ्रमेव रहस्यं ज्ञातुं शक्यते । सारल्येन सह सहजभाषा प्रयोगोऽप्यत्र दृश्यते । यथाउपाहारगृहस्वामी - गूर्जरराज्ये तु सुरापानं निषिद्धमस्ति । अतो न वयं तुभ्यं सुरां दातुं शक्नुमः । तदर्थं च क्षन्तव्या वयम् । ग्राहकः - किन्तु, अत्र कपाटे तु सुरा विद्यते एव ? उपाहारगृहस्वामी - एषा तु तेषां कृते एव, ये सर्पवृश्चिकादिभिर्दष्टाः स्युः । ग्राहकः - एवं ? तर्हि सर्पा वृश्चिकाश्च कुत्र वर्तन्ते, तत् कथयतु । (3) सक्षेपः हास्यकणिकायाः कृते आवश्यकः । सः अत्र अतीव योग्यतया आगतः । सक्षेपेण यत्र हास्यं स्फुटीभवति, तत्र तत् नितरां प्रभावकम् भवति । यथा - अस्मिन् विस्तारे किं कोऽपि महान् पुरुषो जातः ? - न । अत्र तु सर्वे बालका एव जायन्ते !! कविः - इतः पूर्वं भवतैव मम केशकर्तनं कृतं खलु ? नापितः - न । अहं त्वत्र वर्षद्वयपूर्वमेवाऽऽगतोऽस्मि । पा (4) विविधाः हास्यप्रयुक्तयः अत्र विद्यन्ते । विभिन्नक्षेत्रेभ्यः हास्यमागतम् । इह नापितः, 126
Page #138
--------------------------------------------------------------------------
________________ वैद्यः, पतिः, पत्नी, आपणिकः, शिक्षकः, दैवज्ञः, वैज्ञानिकः, कथाकारः - पात्राणि सन्ति । अत: वैविध्यमनुभूयते । (5) पात्रनामानि अपि विवेकबुद्ध्या निश्चितानि । यथा- आशुगः मन्दगः, स्वज्ञः - सुज्ञः । (6) क्वचित् शब्दस्य अर्थग्रहणार्थम् आङ्गलभाषानुवादः कृतः । अनुवादोऽयं नितरामुपयोगी । सः शब्दस्य अर्थं प्रकटीकरोति । यथा - प्रतीक्षक : ( waiter), मुख्याधिकारी (मनगेर्), घण्टिका (Horn) इत्यादिशब्दाः । इत्यादिभिरनेकवैशिष्ट्यैः इयं पुस्तिका नूतना इव प्रतिभाति । वाराणसीतः प्रकाशिते 'गाण्डीवम्' इति नाम संस्कृतपत्रे 'छिद्रान्वेषी' कविः एकेन द्वाभ्यां वा श्लोकेन श्लोकाभ्यां वा हास्यं परिवेषितवान् । हास्यनिरूपणमिदं पद्यात्मकम् । एतच्छ्लोकानां सङ्कलनमपि सञ्जातम् । अनेन सह स्थापयितुं योग्योऽयं गद्यात्मकः हास्यकणिकासङ्ग्रहः "हास्यमेव जयते" नाम । अस्य सङ्कलनं कृतम् एतदर्थं कीर्तित्रयी धन्यवादानर्हति । प्रकाशकोऽपि साधुवादार्हः । जयतु संस्कृतम् । विजयतां हास्यम् । भिक्षुकः (रेल्स्थानके) श्रेष्ठिन् ! एकं रूप्यकं ददातु । भगवान् भवते स्वर्गे स्थानं दास्यति । श्रेष्ठी इत्यादीनि अरे ! अलं स्वर्गेण, केवलं रेल्यानेऽपि उपवेष्टुं स्थानं प्राप्येत तदाऽपि वरम् !! 127
Page #139
--------------------------------------------------------------------------
________________ कथा उपायनम् मुनिरत्नकीर्तिविजयः कुशलेनैकेन शिल्पिना हस्तिनो दन्तशूलात् सुन्दरं कलायुतमेकं व्यजनं निर्मितम् । उत्तममिदं वस्तु-इतिकृत्वा राजास्थानं गत्वा राज्ञे तेन तदुपायनीकृतम् । राजाऽपि तद दृष्ट्वा प्रसन्नोऽभूत् । क्षणं च स तत् सर्वतो निरीक्षितवान् । पश्चात्-- __'गृहाणेदम्' - तद् वीजनं राजविदूषकाय ददन् राजा प्रोक्तवान्- 'सावधानतयेदं त्वया रक्षणीयम्'- इति । शिरोऽवनमय्य विदूषकः सविनयं तद् गृहीतवान् । किञ्च' पुनश्चराजाऽवोचत् - 'त्वत्तोऽप्यधिको मूर्यो यः कोऽपि भवेत् तस्मै एतदुपायनीकर्तव्यं त्वया' इति । राज्ञ एतादृशं सोपहासं वचनं श्रुत्वा सराजविदूषकाः सर्वोऽपि सभासदो हसितवन्तः । शनैः शनैः समयो व्यतीतः । एष घटनाऽपि विस्मृतप्राया जाता । एकदा राजा रुग्णोऽभवत् । शनैः शनैश्च व्याधिर्वृद्धिं गतः । ततश्च राजसभायां तस्याऽऽगमनमपि स्थगितमभूत् । उत्थानेऽप्यशक्तः स सर्वथा शय्यावशो जातः । बहवो जनास्तत्स्वास्थ्यं द्रष्टुं प्रष्टुं तमाश्वासयितुं चाऽऽगच्छन्ति । क्रमेण च विदूषकोऽप्येकस्मिन् दिने तत्स्वास्थ्यवार्ता प्रष्टुमागतवान् । राजाऽत्यन्तं पीडित आसीत् । राज्ञः पार्वे स क्षणं मौनेनोपविष्टः । pazcAt'rAjan ! कथमस्ति भवान् ? स्वस्थः खलु ?' - इति मन्दस्वरैः स पृष्टवान् । 'हा !' निःश्वस्य दीनवदनो राजाऽवदत् - 'पश्य, सर्वथाऽसहायो जातोऽस्मि । अथ दीर्घयात्रार्थं सज्जा करणीयेति प्रतीयते । ' 'दीर्घयात्रा ?' इति प्रश्नेन सह विदूषकस्याऽऽस्ये हास्यमागतम् । तदवरुध्य . OM सोऽपृच्छत् 'स्वामिन् ! शय्यात उत्थानेऽपि भवानसमर्थोऽस्ति । कथं नाम दीर्घयात्रां र करिष्यति ?' इति । C) 128
Page #140
--------------------------------------------------------------------------
________________ - ___ 'are मूर्ख !' सकोपं राजाऽवदत् - 'त्वमेतावदपि न जानासि ? दीर्घयात्राशब्देना जो तु परलोकयात्रा- इति मे आशयः । ज्ञातं खलु ? तत्र तु सर्वैरपि गन्तव्यमेव खलु ? अस्त्यत्र कोऽप्यपवादः ?' विदूषको गम्भीरां मुखमुद्रां कृत्वा प्रोवाच-'सत्यं राजन् ! सत्यं भवतश्चिन्तनम् । परमस्मिन्नवसरे भवान् तु सर्वरीत्या सज्ज एव खलु ?' विदूषकस्य प्रश्नं श्रुत्वा राज्ञोऽक्षिणी बाष्पार्दे जाते । व्यथितः स उवाच - 'एष, एव खेदो मम । कदाचित् सर्वैरपि लोकमेनं त्यक्त्वाऽन्यत्र गन्तव्यमेव भवति - इति जानताऽपि मया तादृशं किमपि नाऽऽचरितं येन तृप्ति सार्थकतां वाऽनुभवेयम् । हा ! एवमेव गतं वयः । ' खिन्नं राजानं विदूषकोऽसान्त्वयत् प्रणनाम च । शनैश्च हस्तिदन्तशूलेन निर्मितं तव्यजनं तत्रैव शय्यायां राज्ञः समीपे मुक्त्वा निःशब्दमेव ततो निःसृतः । ('navanItasamarpaNa'sAmayikata: अनूदिता । मू.ले.राजु दवे ॥ ) यस्य नाऽस्ति विवेकस्त केवलं भो ! बहुश्रुतः । न स जानाति शास्त्रार्थान् दीं पाकरसानिव । / Garle 129
Page #141
--------------------------------------------------------------------------
________________ Haap कथा । (दुःखव्यसनम् ) मुनिकल्याणकीर्तिविजयः र ग्रीस्-देशेषु सोलननामा महान् तत्त्वज्ञो निवसति स्म । स्वीयज्ञानमनुभवं चोपयुज्य र स जनेभ्यो जीवनतत्त्वं समाधिमुपशमादींश्च बोधयति स्म । र अन्यदा तत्पार्वे एको दुःखी जनः समागतः । वारं वारं सम्प्राप्तै 1ःखाघातैक रत्यन्तमुद्विग्नः शोकाकुलश्च स जीवनेऽपि निराशो निरुत्साहश्च सञ्जातो लक्ष्यते स्म । र, र तस्यौदास्यं खेदं चाऽपनेतुं सोलनो बहु प्रयतितवान्, किन्तु दुःखसागरे गाढं निमग्नं तमुन्मज्जयितुं साफल्यं नैव प्रापत् । अतः स तमेकस्य पर्वतस्य शिखरोपरि नीतवान् । तस्मात् शिखरात् ग्रामस्थितानां - सर्वोषामपि गृहाणां छदिषो दृश्यन्ते स्म । ताः सन्दर्य सोलनस्तमकथयत्- 'पश्य, इतो यावन्ति गृहाणि दृश्यन्ते तानि सर्वाण्यपि दुःखभरेण संपूरितानि सन्ति; एतेषु रोगा विलसन्ति, / दारिद्यं नरीनृत्यते, मृत्युविजृम्भते, दौर्भाग्यं दैन्यं च रासकान् गृह्णतः । यद्येतेषां सर्वेषां र शोकोद्वेगखेदादय एकत्रा क्रियन्ते तदा तु दुःखदवाग्निरेव प्रज्वलितो भवेत् । एतेषां दुःखानां ये तुलायां तव दुःखं त्वग्निकणादपि नाऽतिरिच्येत । यदि त्वं परमाणुकल्पेन नैजदुःखेन पर रोदिषि तदा सर्वेषामप्येतेषां दुःखेनाऽपि किमिति न शोचसि ? तेषां दुःखात् तव दुःखं । र भिन्नं तु नास्त्येव । तथा यदि तेषां दुःखानां शोचनं तव व्यर्थं प्रतिभाति तदा स्वदुःखोद्वेगोऽपि । ते निरर्थक एव । ' एतच्छ्रुत्वा व्यसनव्यसनिनस्तस्य चित्ते बोधः प्रस्फुटितः । औदास्यं संत्यज्य सर प्रफुल्लितः प्रत्यग्रश्च सञ्जातः । / प्रसङ्गोऽयं बोधयति यद् निजदुःखकणं पर्वतयित्वा शोकव्यसनित्वं भजद्भिरस्माभिरिदं हर [ चित्ते ध्यातव्यं यद् दुःखं तु सूक्ष्मधूलिरजःसदृशमस्ति । यथा रजः सर्वेषां पादयोः - श्लिष्यत्येव, ततः कोऽप्यस्पृष्टः स्थातुमसमर्थ एव । एतद्-दुःखविषयेऽपि समानम् । / (मुनिश्रीभुवनचन्द्रजीकृत-गूर्जरभाषामयदृष्टान्तदर्पणात् संकलितम् । ) *arde Kaha 130
Page #142
--------------------------------------------------------------------------
________________ C.L.CCCC कथा 'बाधति' बाधते श्रीअरविन्दभाई कापडिया बी-12, पंचतीर्थ एपार्टमेन्ट, पांच रस्ता, पालडी, अहमदाबाद-380007 , कुमुदचन्द्रनामैको महाविद्वान् ब्राह्मणपण्डित आसीत् । 'यः कोऽपि मां धर्मचर्चायां पराजयेत्तस्याऽहं शिष्यो bhaviSyAmI'ti तस्य दृढप्रतिज्ञाऽऽसीत् । एकदा जैनाचार्यश्रीवृद्धवादिसूरिणा सह तस्य वादः सञ्जातः । स वादे जैनाचार्येण पराजितः । तस्मात् स वृद्धवादिसूरिणः शिष्यत्वमङ्गीकृतवान् तस्य च नाम सिद्धसेन इति स्थापितम् । ततोऽल्पेनैव कालेन स जैनागमपारङ्गतोऽभवत् । प्राकृतभाषायां रचितान्यागमसूत्राणि संस्कृतभाषामयानि कर्तुं तस्य मनोरथो जातः । "नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इति तेन शुभारम्भः कृतः । गुरुणा यदा तज्ज्ञातं तदैवं न कर्तुं स आदिष्टः । तथाकरणं जिनानामवज्ञास्वरूपोऽपराधोऽस्ति । एतस्य चाऽपराधस्य प्रायश्चित्तार्थं स द्वादशवर्षपर्यन्तमज्ञातवासे स्थित्वा कमपि राजानं प्रतिबोधयितुं गुरुणाऽऽदिष्टः । गुरोराज्ञां स्वीकृत्य स प्रस्थितः । कालान्तरेण उज्जयिनीं प्राप्य विक्रमादित्यनामराजानं प्रबोधितवान् । तेन च तुष्टो राजा तं राजगुरुपदवी प्रदाय शिबिकादी: सर्वा अपि सामग्रीः प्रदत्तवान् । अथ सोऽपि राजमन्दिरं गन्तुं नृपतिना प्रेषितां शिबिकामारुह्य नित्यं राजसभां गच्छति स्म । गुरुणा यदा सिद्धसेनस्यैष शिथिलाचारो ज्ञातः तदा सोऽतीव दुःखितो जातः । तं " प्रमादान्निवारयितुं वेशान्तरं कृत्वा शिबिकावाहको भूत्वाऽन्यैः शिबिकावाहकैः सह शिबिकां वोढुं प्रावर्तत । मार्गे यदा स सुष्ठ न चलति स्म तदा सिद्धसेनः तं प्रत्यवदत् - "भो ! CCCCCC CCCCC
Page #143
--------------------------------------------------------------------------
________________ 3233 .......... 3 वृद्ध ! किं तव स्कन्धो बाधति, येन सुष्ठ न चलसि ?" तत्कालमेव वृद्धेन कथितं, "तथा । न बाधते मे स्कन्धो यथा तव 'बाधति' बाधते । " एतेन चातुर्ययुक्तेनोत्तरेण सिद्धसेन आश्चर्यचकितोऽभवत् । क एष पण्डितो यो मम भाषादोषं दर्शयति ? / स सहसा शिबिकाया अवतीर्य स्वगुरुमुपलक्ष्य विनयेनाऽश्रुभिर्गुरोः पादप्रक्षालनं कृतवान् । दोषं क्षमयितुं वारं वारं प्रार्थयामास सः । गुरुणा प्रतिबोधितः स. पुनः स्वाचारे स्थिरोऽभवत् । शासनसमुन्नतेश्च कार्याणि कृतवान् । अहो ! गुरोः करुणा शिष्यस्य विनयश्च । के श्श्श्र्श् न्यायाधीशःश्रूयन्ता''''m...श्रूयन्ता'''m !! अतः परं यः कश्चित् कोलाहलं करिष्यति तं न्यायालयाद् बहि निष्कासयिष्यामि । अपराधी hip hip hur r re !! CCCCCC ALLLL yyyyyy 132
Page #144
--------------------------------------------------------------------------
________________ रङमञ्चः ULNN - सहसा विदधीत न क्रियाम्॥ HORA रचयिता आचार्य डओं. रामकिशोर मिश्रः 2-65/14, पट्टीरामपुरम्, खेकर्3A-201101 (बागपत) उत्तरप्रदेशः चक्रवर्ती कवी राजा भारविस्तत्र राजते । राजेवाऽवति यो लोकान् कवीनाममरं यशः । / (नान्द्यन्ते) सूत्रधारः - अयि मम प्रियनाटककलादर्शकाः ! अद्याऽहं भवतां मनांसि नानानाटकरचयित्रा विद्यावाचस्पतिना श्रीमदाचार्यरामकिशोरमिश्रेण प्रणीतमेकावं 'सहसा विदधीत न क्रियाम्' नाम नाटकमभिनीयाऽनुरञ्जयामि । पश्यत, पश्यत, पट उत्सृतवान् । मञ्चमागतोऽयं पित्रा सह भारविः । (निष्क्रान्तः) 5 . 133 133
Page #145
--------------------------------------------------------------------------
________________ भारविः क्षम्यतामयं स्वपुत्रः पितः ! पिता किं भूतं पुत्र ! त्वया किं दुराचरितम् ? यस्य क्षमायाचना क्रियते ? भारविः किं कथयानि पितः । दुष्टोऽहमस्मि यः स्वपितुर्वधं कर्तुं निश्चितवान् । पिता अहं तव प्रशंसां न करोमि, तस्मात्त्वमसन्तुष्टोऽभूः । कथय, किमिदमेव सत्यं पुत्र ! भारविः AM पितः ! सत्यं भवदीयं वचः । दण्डनीयोऽयम् । पिता प्रथमदृश्यम् पिता भारविः भारविः मूर्खोऽहमस्मि पितस्तव पुत्रः अतः क्षम्यतामयम् । पिता पुत्र ! कथय, मत्तस्त्वया कदा किमप्रियं श्रुतम् ? भारविः पितर्नैकवारम् अपि त्वनेकवारं भवता मम माता कथिता यत्तव पुत्रः शास्त्रार्थे निपुणो नास्ति, परं शास्त्रार्थे मत्तोऽनेके विद्वांसः पराजिताः सन्ति पित: ! पुनस्तव विचारः कथं परिवर्तित: ? यदद्य मे वधं न कृत्वा क्षमां प्रार्थयसि । ह्यः पितस्त्वं मे मातरमकथयो यत् 'ते पुत्रमहं महापण्डितं द्रष्टुमीहे । प्रिये ! अतस्तत्समक्षमहं त्वां तत्प्रशंसावचनं न वदामि । येन स महाविद्वान् भवितुं प्रेरितो भवेत् । अतो मया तव हत्याया विचारस्त्यक्तः । पिता कथय, केन शस्त्रेण मे वधं कर्तुं त्वया निश्चयः कृतः ? भारविः कुठारेण पित: ! पिता स कुठारः क्व ? भारविः तस्मिन् कोणे स्थापितः सः । पिता भारविः भारवे ! मया त्वदीयं नाम भारविः कृतं यस्याऽर्थो भवति - भा= प्रकाशस्तस्या रवि: = सूर्य इति भारविः । अर्थात्स्वकार्यप्रकाशे यो रवितुल्यः, स भारविः । परमत्र त्वया स्वनामार्थो व्यर्थः कृतः । तमत्राऽऽनय पुत्र ! ( गत्वा प्रविश्य च ) अयमस्ति पितः ! 134
Page #146
--------------------------------------------------------------------------
________________ इमस्मिन् कोणे स्थापय । पिता भारविः अत्र स्थापितोऽयम् । का पुनराज्ञा पित: ? पिता गच्छ पुत्र ! सपत्नीकस्त्वं स्वश्वशुरालयम् । तत्रैव षण्मासान् वस प्रायश्चित्ताय । भारविः अस्तु पित: ! गच्छामि तत्र स्वपत्न्या सह । क्षम्यतामयं पुत्रः स्वामिन् ! स भवद्वधात्पूर्वमेव स्वकीयमपराधं स्वीकृतवान् । प्रिये ! अयं तव पुत्रो ममाऽप्यस्ति । परमयं स्वदूषितविचारेण दण्डनीय एवाऽस्ति । श्वशुरालयं गत्वा यदानीमयं निवत्स्यति, तदानीं तत्र विविधमानापमानानुभवेनाऽस्याऽन्तरात्मा दोषमुक्तो भविष्यति । माता पिता कियत्कालपर्यन्तमस्य प्रवास: प्राणनाथ !? चिन्तां मा कार्षीः प्रिये ! षण्मासानन्तरमयं पुनः स्वगृहमायास्यति । तदाऽयं कविर्महापण्डितश्च भविष्यति । (पुत्रं प्रति) गच्छ पुत्र ! पत्न्या सह श्वशुरालयम् । तत्रैव षण्मासपर्यन्तं वस । अयमेव ते पितृवधविचारदण्डः । भारविः गच्छामि पितः ! पत्न्या सह तत्र प्रायश्चितं कर्तुम् । (गच्छति । (पटीक्षेप: ) माता पिता द्वितीयदृश्यम् (ततः प्रविशति क्रेता विक्रेता c|) क्रेता देवदत्तः अस्ति किमिदं भद्र ! विक्रेता भारविः पुस्तकमिदम् । देवदत्तः किमेकपत्रीयं पुस्तकम् ? भारविः एकश्लोकीयं पुस्तकं श्रीमन् ! देवदत्तः दर्शय तं श्लोकम्, यमुद्दिश्य पुस्तकं ग्रथितम् । भारविः क्रयेण विना भवांस्तं द्रष्टुं नाऽर्हति । देवदत्तः तद् भद्र ! किं मूल्यमस्य ? 135
Page #147
--------------------------------------------------------------------------
________________ आ भारविः रूप्यकाणां सहस्रमेकम् । देवदत्तः अस्मात्किञ्चिदल्पं भवितुं शक्नोति किम् ? भारविः नैव श्रीमन् ! KA देवदत्तः तद् गृहाण सहस्रमेव । भारविः प्रदेहि श्रीमन् ! देवदत्तः गणय, सहस्रमेतत् । पुस्तकं देहि । K भारविः गृहाण पुस्तकं श्रीमन् ! (विक्रेता तत्पुस्तकं क्रेत्रे प्रदाय हट्टादगच्छत् । क्रेता तं ग्रथितं श्लोकं पठित्वा पुस्तकं ह स्वशयनकक्षे नागदन्ते लम्बितवान् । ) (ततः प्रविशतो भारविस्तस्य पत्नी च । ) भारविः प्रिये ! गृहाण सहस्रं रूप्यकाणि तस्य श्लोकस्य मूल्यम् । पत्नी अनेन रूप्यकसहस्रेण कतिपयदिनानां भोजनादिव्ययो भविता । प्रियतम ! भवान् श्लोकविरचनं सततमेव कुर्यात्, येनाऽऽवयोर्धनलाभोऽपि भवेत् । का भारविः सम्प्रत्यहं काव्यन्तु करोम्येव, यस्याऽयमेकः श्लोको भवत्या विक्रयाय प्रेषितः र सुभगे ! आ पत्नी किं काव्यं करोषि प्रियवर ! अहमपि शृणुयां भवदीयकाव्यस्य किं नाम ? र भारविः मम काव्यं, यदहमिदानी लिखन्नस्मि, तत्किरातार्जुनीयं भविता प्रियतमे ! पत्नी भाग्यस्य विडम्बना कीदृशीयम्, यया प्रेरितेन पित्रा कविरपि स्वपुत्रो गृहा- त निष्कासितः । भारविः प्रिये ! षण्मासार्थमेव निष्कासितोऽस्मि । तावत्कालाय रूप्यकाणां सहस्रमेकं भोजनादिव्ययाय पर्याप्तमस्ति सुभगे ! पत्नी यद्येतत्सहस्रमपर्याप्तमपि स्यात्तदपरं श्लोकं विक्रयाय प्रेषयिष्यामि प्रियतम ! भारविः काव्यं यशसे धनाय चाऽपि भवति भद्रे ! (इत्थं वार्तामालपन्तौ तौ दम्पती सुप्तौ । ) (पटीक्षेपः)
Page #148
--------------------------------------------------------------------------
________________ - bhU tRtIyadRzyam / NAME dAvA Oloparda LOVE and-OSIDES IVATE jala (ततः प्रविशति पुस्तकक्रेता व्यापारी देवदत्तः । ) देवदत्तः आर्ये ! कुरु द्वारमनावृतकपाटम् । 1 श्रीमती कस्त्वम् ? - देवदत्तः अहमागतोऽस्मि प्रवासादायें ! देवदत्तोऽस्मि । निद्रां त्यक्त्वा द्वारमुद्घाटय । (रात्रौ द्वारे शब्दमकरोत् । ) 1 श्रीमती आर्यपुत्र ! एषाऽहमायामि । (द्वारमुद्धाट्य पतिं च विलोक्य प्रसीदति । ) अथ भवान् सार्धपञ्चदशवर्षेभ्यः पश्चादागतवान् प्राणेश्वर ! देवदत्तः आमेवं प्रिये ! व्यापारकर्मणि बहुकालो गतः । इदानीमहं निद्रया vshiibhuuto'smi| आगच्छ मया सह शयनकक्षम् । (यदानीं शयनकक्षं प्रविशति, तदानीं तत्र पर्यङ्के शयानमेकं युवानं पश्यति । तं युवानं पत्न्या जारं मत्वा क्रुद्धः कृपाणमाकृष्य यदा हन्तुमुद्यतस्तदा समक्षमेव भित्तौ नागदन्तेऽवलम्बितमेकपत्रलिखितं श्लोकं पठित्वा, तद्वधविचारं च विहाय पत्नी पृच्छति । ) प्रिये ! अयं कः ? यः पर्यङ्के ATE शेते । नीनाणां Pos श्रीमती अयमस्ति भवदीयः पुत्र आर्यपुत्र ! देवदत्तः मदीयः पुत्रः ? / का श्रीमती आम्, आर्यपुत्र ! अयं भवदीयः पुत्रोऽस्ति । किं भवता विस्मृतम् ? यदा भवान् व्यापाराय प्रातिष्ठत, तदाऽयमासीन्मम गर्थे । साम्प्रतमयं षोडशवर्षीयोऽभवत् । भवान् सार्धपञ्चादशवर्षानन्तरमधुना गृहमायातः प्रियतम ! तत्र गत्वा तु मां भाविनं स्वपुत्रं गृहं च सर्वं कथं विस्मृतवान् ? (रोदिति । ) देवदत्तः यदि त्वामहं तत्र व्यस्मरिष्यं तदत्र कथमागमिष्यं प्रिये ? श्रीमती किं तत्र विदेशेऽपि काऽपि नारी पत्नी कृता भवता? येनैतावान् विलम्बो जातः । प्रियवर ! देवदत्तः न काऽपि पत्नी कृता प्रिये ! भारतीयो जन एकस्यां पत्न्यां जीवितायां द्वितीयं । TATE ओपर्दओद्लोद्बद् -O ALMIU डोलि 137
Page #149
--------------------------------------------------------------------------
________________ विवाहं न करोति भद्रे ! पुनस्त्वयैषा शङ्का कथं कृता प्रिये ? र श्रीमती तत्किं कस्याश्चिन्नार्याः प्रेमजाले पतित आसी: ? येनेयन्ति वर्षाणि व्यतीतानि । म मम स्मृत्या भवान् कदापि गृहं निवर्तितुं न प्रेरितः ? कथमेतत्प्रियतम ? ' व्यापारकर्मणि तु कोऽपि व्यापारी नैतावन्तं कालं गमयति । कथय प्रियवर ! देवदत्तः तादृशमपि नाऽभवत्सुभगे ! व्यापारे सततहानिवशादियन्ति वर्षाणि व्यतीतानि प्रियतमे श्रीमति ! श्रीमती अधुना कियांल्लाभोऽभवद् व्यापारे ? मह्यं कानि कानि वस्तूनि सहाऽऽनीतानि ? मी देवदत्तः तुभ्यं हारादिनानाविधानि सुवर्णभूषणानि शाट्यादि परिधानानि लक्षाणि च । रूप्यकाणि सहाऽऽनीतानि मया प्रिये ! श्रीमती पुत्राय किमानीतम् ? देवदत्तः पुत्राय वधूमानेष्यामि शुभ्रे ! श्रीमती भवत्करे करवालोऽयं नग्नः किमर्थमधुनाऽपि ? देवदत्तः मम पुत्रज्ञानं नाऽऽसीत् । अयं पर्यङ्के शयानः कोऽपि तव जार इति मत्वाऽस्य वधाय मया स्वहस्ते नग्नखड्गोऽयं गृहीतः । परं वधात्पूर्वमेवाऽयं श्लोको मे दृष्टिपथमायातः, येन तव सुपुत्ररक्षा कृता । अन्यथाऽद्य वंशनाशो निश्चित आसीत्सुभगे ! (खड्गं मेखलायां निक्षिप्य पृथक् स्थापयति । ) श्रीमती अनेन श्लोकेन तवाऽसिप्रयोगो निरोधितः । अतोऽस्य क्रयोऽद्य सफलोऽभवत् प्रियतम ! कविरस्य भारविः पुनरपि पुरस्कार्यः । देवदत्तः प्रिये ! श्वोऽहं ब्राह्मणान् भोजयिष्यामि । पुत्रजीवनाय देवानचिष्यामि । स र कविर्महानेव, यस्य श्लोकेन तव सुतस्य सुरक्षा कृता । प्रिये ! पठ श्लोकमेनम्सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धां स्वयमेव सम्पदः । (पटीक्षेपः । निष्क्रान्ताः सर्वे । ) इति रामकिशोरमिश्रकृतं 'सहसा विदधीत न क्रियाम्' इत्येकाक्षं समाप्तम् । FELMI 138
Page #150
--------------------------------------------------------------------------
________________ भर्भ - नर्भ कीर्तित्रयी रमणः - नर्भ अस्मिन् अपवरके विद्यमानः सर्वोऽपि उपस्करः (Furniture) "फेनकेन (षोअप्) ना सह निःशुल्कम्" इति योजनायां निःशुल्कतया प्राप्तोऽस्ति । / प्राघूर्णकः अन्ये अपवरकाः किमर्थं पिहिता दृश्यन्ते? KOS रमणः तेषु फेनका भृताः सन्ति । I (मूर्खः पत्रं लिखति । ) मित्रम् भोः ! कमुद्दिश्य पत्रं लिखति - भवान् ? मूर्खः मामेव !! मित्रम् तत्र किं लिखितमस्ति ? मूर्खः कथं जानामि तत् ? अधुनाऽपि तन्मया नैव प्राप्तम् !! क ROS (देहान्तदण्डं प्राप्तोऽपराधी विद्युदासन्दे उपवेशित आसीत्|) Kaa अधिकारी वद, का तवाऽन्तिमेच्छा ? KO अपराधी कृपया मम हस्तं गृह्यताम् । मम बहु भयं भवति । 139
Page #151
--------------------------------------------------------------------------
________________ (1) याबवाडी कथा मुनिकल्याणकीर्तिविजयः एगया कोई सिट्ठी तित्थजत्तं काउमणो निययं सव्वं पि धणाहरणाइयं एगाए मंजूसाए संगोविऊण, तं च मंजूसं विस्संभजुत्तं पडिवेसियं दाऊण पट्ठिओ । सुवण्णं दठूण मुणओ वि लुब्भंति ता एसो उ सामण्णो गिहत्थो आसी तहान दालिद्दपीडिओ वि । अओ लोहाविद्वेण तेण कज्जाकज्जविवेगं मोत्तूण तीए मंजूसाए एगो । सुवण्णहारो निक्कासिओ । अण्णया सो वि सेट्ठी तित्थजत्ताओ नियत्तो एयस्सगासाओ नियपेटियं घेत्तूण गिहं । गओ । पडिवेसियविस्सासेण तेणेसा मंजूसा उग्घाडिऊणं पि न दिट्ठा । एगया अन्नकज्जवसा तेण सा मंजूसा उग्घाडिया ताव तत्थ हारमदठूण सगिहे सव्वत्थ अन्नेसियं । तत्थ हारमपावेतो सो पज्जते पडिवेसियं पुच्छित्था । सो उ एयं निसुणंतो चेव कोववसफुरंतओट्ठउडो आलप्पालं जंपिउमारद्धो । अओ सेट्ठिस्स चित्तं संकाउलं जायं जं 'अणेण चेव । / सो हारो चोरिओ' त्ति । तो सो 'हारं देहि' त्ति कहेइ । परमेसो उ कलह चेव करेंतोपन 'हारगोयरमहं किं पि न मुणेमि' त्ति च्चिय कहेइ । सेट्ठिणा गामवुड्डाण कहिअं । तेहिं बोहिओ वि सो न मन्नेइ । पज्जंते सेट्ठिणा रायगिहे अभिओगो को। किंतु तत्थ वि लेह-सक्खिमाईणमभावे निण्णओ न जाओ। एएण पडिवेसिआ अईव हिट्ठो किंतु सेट्ठिस्स चिंता वुढेइ गया । तत्थ नयरे एगस्स जक्खस्स चेइयं पयडप्पभावं आसी । अओ सेट्ठिणा सो तस्समक्खं चेव सवहं गहेउं समाहूओ । धुत्तेण तेण उ जक्खं पि मोहेउं एगो उवाओ गवेसिओ । जलभरियं एगं घडं निच्चं पि नियहत्थे रक्खिऊणं वारं वारं सो तत्तो जलं PA पाउमारद्धो । सवहगहणदियहे वि एवं चेव जलं पियंतो सो तत्थ समागओ । पढमं तु 140
Page #152
--------------------------------------------------------------------------
________________ हारसामिणा जक्खसम्मुहं सवियं जं- 'जै पडिवेसिणा मज्झ हारो पडिदिन्नो तो मम मत्थयं सत्तखंडं होऊण फुटेज्ज । ' तस्स किं पि न जायं । / तओ पडिवेसिणा वि सहत्थत्थं घडं सेट्ठिस्स हत्थंमि दाऊण सवियं जं - 'जक्खराय ! जै मए वि सुवण्णहारो सेट्ठिस्स हत्थंमि चेव न दिनो ता मम मत्थयं न सत्तखंडं किं तु सयखंडं पि होऊण फुटेज्ज । ' तस्स वि किं पि न संजायं । / एएण नयरजणा विम्हिआ, सेट्ठी दुम्मणो जाओ, धुत्तो पडिवेसी य अच्चंत । फिलो। तेण सिट्ठिहत्थाओ घडो प्द्दिघिओ। किंतु जक्खप्पहावेण हरिसाइरेगेण वा घडो । तस्स हत्थाओ चुक्को अहे पडिऊण फुट्टो य । ताव तत्थ कवालखंडाण मज्झे झलज्झलंतो - हारो सव्वेहिं दिट्ठो । धुत्तस्स पडिवेसियस्स कवडं सव्वेहिं पि नायं । तओ रायपुरिसेहिं न * हारं सेट्ठिस्स दाऊण एसो गहिओ दंडिओ य । एत्थ अवणओ एसो जं पावघडो अवस्सं फुट्टै चेव । असच्चं कवडं च सुबहुं । पि पिहियं पयडीहवै । किंतु लोहाविट्ठो जणो एयं चिंतेउं न सक्केइ । / अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्रेण नमन्त्यपि । / MIO 141
Page #153
--------------------------------------------------------------------------
________________ (2) लोहे लाही नातिय __ मुनिकल्याणकीर्तिविजयः एगया दुवे मित्ता किंचि कज्जं साहेउं अवरगामं पट्ठिआ । भोयणवेलाए ते तडागस्स पालीए ठियस्स रुक्खस्स हेट्ठा भोयणं काउं उवविट्ठा । एगस्स संबले पंच मी अवूवा अण्णस्स य पासे तिण्णि अवूवा आसी । हत्थाईणि खालेउं जाव ते खाइउं आरद्धा ताव तत्थ अण्णो वि पहिओ समागओ । परिस्संतं बुभुक्खियं च तं दठूण दोहिं पि सो भोयणत्थं निमंतिओ । सो वि एएसिं णिद्धभावं दठूण उवविट्ठो । तेहिं सव्वे अवूवा सम्मेलिया । तओ अट्ठावूवेहिंतो पढमं सव्वेहिं पि दो दो भुत्ता । तत्तो अवसिट्ठाण दोण्ह वि अवूवाणं तिण्णि तिण्णि खंडाइं काऊण तीहिं पि पत्तेयं दोण्णि खंडाई भुत्ताई । तओ तित्ता सव्वे पि आयमणाई काऊण पट्ठिया । ताव तेण पहिएण ताण दोण्हं पि सोजन्नं दळूण हिद्वेण कहियं 'मज्झ अण्णायस्स वि तुम्हेहिं जा पडिवत्ती कया तीए पडियारं काउं अहं असमत्थो चेव, तह वि मज्झ समीवे अट्ठ दमगाइं संति । ताई तुब्भे गहिऊण मह कयण्णुयं दंसावेउं अवसरं कप्पेह । ' PAK एएहिं बहुं निवारिओ वि सो ताई तेसिं दाऊण चेव नियपहे पट्ठिओ । / तओ 'एयाइं अट्ठ दमयाइं अम्हेहिं विभैयव्वाई' ति तेहिं निण्णीयं । ता जस्स पंच अवूवा आसी सो कहेइ- 'अहं पंच गिहामि तुमं तिण्णि गहेसु, जओ तुज्झ तिण्णि * अवूवा आसी|' बिईओ कहेइ 'मा एवं वएज्ज, अम्हे दुवे वि चत्तारि चत्तारि गहेमो । ' पढमो तं न मन्नेइ, बिईओ य तिण्णि गहेउं न सिद्धो । अओ दो वि नायकरणत्थं समीवगामे ठक्कुरपासे गया । तेण सव्वं सुणिऊण दुइयस्स कहियं - 'भो ! तं तिण्णि दमयाइं चेव गहेसु । एएण तुज्झ लाहो चेव भविस्सइ, अलाहो नत्थि । ' सो कहेइ- 'न न, अम्हेहिं सरिसा भागा चेव पावेयव्वा । तुम्हे नायं । PR करेज्ज । ' ठुक्कुरो कहेइ - 'जै तं नायं चेव इच्छसि ता सुण, तुज्झ एगो चेव दमगो AVAN 142
Page #154
--------------------------------------------------------------------------
________________ | र अणेण दायव्वो, अवसिटुं धणं तस्स चेव लब्भिज्ज । ' एय सुणेउं कोवाविट्ठो सो कहेइ - 'कहं मज्झ एगो चेव दमगो ? तुम्ह नाओ न सुंदरो !!' ठक्कुरो कहेइ - 'भो ! सुण, तुज्झ तीहिंतो अवूवेहितो दुवे अवूवा तैयस्स य दो भागा तए चेव भक्खिया । अतिहिस्स उ तए एगोचेव अवूवखंडो दिण्णो । सिटुं आ सव्वं तु तेण पंचावूवसामिस्स भक्खियं आसी। अओ तुमं एगस्स चेव दमगस्स जोग्गो। आ सेसं सव्वं धणं पढमस्स भविस्सइ । ' ___ एयं सुणेउं सो लज्जाए अहोमुहो जाओ। अहियस्स लोहेण तेण दुवे दमगा वि न पाविया । / (द्वयोरपि कथयोर्मूलं - गूर्जरभाषायां मुनिश्रीभुवनचन्द्रजीमहाराजकृतं दृष्टान्तदर्पणम् । ) सज्जनस्य हृदयं नवनीतं __ यद् वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् । / 143
Page #155
--------------------------------------------------------------------------
________________
Page #156
--------------------------------------------------------------------------
________________ nandanavanakalpataruH mAjavim etition नन्दनवनकल्पतरुः1 नन्दनवनकल्पतरुः3 नन्दनवनकल्पतरुः4 (एलेओने) कीर्तित्रयी तृतीया शाखा (उत्तरायमान) वि.स.2056 नन्दनवनकल्पतरूः 5 नन्दनवनकल्पतरुः6 नवनकल्पतरु: ताजन26 मायाकयविकार नन्दनवनकल्पतरुः CN बन्दबावनकल्प.10 नन्दननिकाला कोराची जान्दावन कल्पतर:- 13 भब्दनवन कल्पतरू www.jainelibrary.or