SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (१) याबवाडी कथा मुनिकल्याणकीर्तिविजयः एगया कोई सिट्ठी तित्थजत्तं काउमणो निययं सव्वं पि धणाहरणाइयं एगाए मंजूसाए संगोविऊण, तं च मंजूसं विस्संभजुत्तं पडिवेसियं दाऊण पट्ठिओ । सुवण्णं दठूण मुणओ वि लुब्भंति ता एसो उ सामण्णो गिहत्थो आसी तहान दालिद्दपीडिओ वि । अओ लोहाविद्वेण तेण कज्जाकज्जविवेगं मोत्तूण तीए मंजूसाए एगो । सुवण्णहारो निक्कासिओ । अण्णया सो वि सेट्ठी तित्थजत्ताओ नियत्तो एयस्सगासाओ नियपेटियं घेत्तूण गिहं । गओ । पडिवेसियविस्सासेण तेणेसा मंजूसा उग्घाडिऊणं पि न दिट्ठा । एगया अन्नकज्जवसा तेण सा मंजूसा उग्घाडिया ताव तत्थ हारमदठूण सगिहे सव्वत्थ अन्नेसियं । तत्थ हारमपावेतो सो पज्जते पडिवेसियं पुच्छित्था । सो उ एयं निसुणंतो चेव कोववसफुरंतओट्ठउडो आलप्पालं जंपिउमारद्धो । अओ सेट्ठिस्स चित्तं संकाउलं जायं जं 'अणेण चेव ।। सो हारो चोरिओ' त्ति । तो सो 'हारं देहि' त्ति कहेइ । परमेसो उ कलह चेव करेंतोपन 'हारगोयरमहं किं पि न मुणेमि' त्ति च्चिय कहेइ । सेट्ठिणा गामवुड्डाण कहिअं । तेहिं बोहिओ वि सो न मन्नेइ । पज्जंते सेट्ठिणा रायगिहे अभिओगो कओ। किंतु तत्थ वि लेह-सक्खिमाईणमभावे निण्णओ न जाओ। एएण पडिवेसिआ अईव हिट्ठो किंतु सेट्ठिस्स चिंता वुढेि गया । तत्थ नयरे एगस्स जक्खस्स चेइयं पयडप्पभावं आसी । अओ सेट्ठिणा सो तस्समक्खं चेव सवहं गहेउं समाहूओ । धुत्तेण तेण उ जक्खं पि मोहेउं एगो उवाओ गवेसिओ । जलभरियं एगं घडं निच्चं पि नियहत्थे रक्खिऊणं वारं वारं सो तत्तो जलं PA पाउमारद्धो । सवहगहणदियहे वि एवं चेव जलं पियंतो सो तत्थ समागओ । पढमं तु Jain Education International १४० For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy