________________
तौ-दम्पती । ननन्दतुः -आनन्दं प्रापतुः । पूजास्वीकारस्य आनन्दहेतुत्वमाह । * 'हि वर्धने गतौ च' स्वादिः पर० सक० अनिट् । हिनोति अहैषीत् । हाधातोः हिधातोर्वा 5 अप्रत्यये हि- अव्ययं, "हेतौ, अवधारणे, विशेषे, प्रश्ने, संभ्रमे, हेतूपदेशे, शोके, असूयायां, न D, पादपूरणे, च" । अत्र तु हेतौ हेतूपदेशार्थे वा हि । भजनं भक्तिः । “अथ सेवा भक्तिः
परिचर्या प्रसादना शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः उपचारः" इति हैमः । “पर्येषणा - परीष्टिश्च" (श्राद्धे द्विजशुश्रूषा) इत्यमरः । पूज्येषु अनुरागो भक्तिः । 'पाणि 'मते भज्धातोः . भक्तिनि "भक्तिः" स्त्रीलिङ्गः, “सेवायां, आराधनायां, तदेकाग्रचित्तवृत्तिभेदे, विभागे, गौण्यां
वृत्तौ, उपचारे, अवयवे, भङ्ग्यां, श्रद्धायां, स्वनायां च" । "भवति विरलभक्तिः" इत्यग्रे -
रघौ [सर्ग-५ श्लो०९४], भक्तिशब्दसम्बन्धेन भक्तिरेव योगः भक्तियोगः । तदेकाग्रता* रूपचित्तवृत्तिरूपे योगे । एवमेव भक्तिरेव रसः भक्तिरसः- आस्वाद्यः भक्तिरूपे, *
म ध्येयानुभवात्मके, रतिभेदे । |
अत्र भक्तिशब्दप्रस्तावात् प्रासङ्गिकं जिनशासनप्रतिपादितं भक्तिस्वरूपं कथ्यते* तत्राऽर्हद्विषया भक्तिः कभिप्रायभेदेन सात्त्विकी राजसी तामसीति भेदात् त्रिविधोच्यते ।
तत्स्व रूपं चेदम्
सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् ॥१॥ अर्हत्सम्यग्गुणश्रेणी-परिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥२॥ अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् ।।३।। भक्तिः शक्त्यनुसारेण निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥४॥ (त्रिभिर्विशेषकम्)
(विचारामृतसङ्ग्रहे प्रथमपदे श्लो० १९७-२००)
१. अभि० चि० तृ० ४९६-९७ । २. अम० द्वि० ब्रह्मवर्गे -३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org