SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ यथैव व्यतीतानि यथैव व्यतीतानि बाल्ये दिनानि । तथैवोपयास्यन्त्यहोडनागतानि ॥१॥ 09 पृथिव्यां स्वपान्तरं नो प्रभाते सरिच्छैलनीद्वनानि स्थिराणि ॥२॥ भवेत्कल्पनायां चिरं स्वर्गसौख्यम् सरन्त्येव चिन्तादिभिर्जीवनानि ॥३॥ भ्रमिष्यन्ति नो ग्रामवीथीसु सिंहाः अरण्येषु वा मानवानां कुलानि ॥४॥ फलिष्यन्ति काले द्रुमा एव बन्धो ! न दारयन्त्यहोऽम्भोधरास्ते फलानि ॥५॥ श्रयत्यम्बरं सर्वदैवाऽग्निधूमः धराभ्यन्तरादेव निर्यज्जलानि ॥६॥ न कश्चिन्तयत्यागते मृत्युकाले विधेयानि मुक्तान्यहो कानि कानि ॥७॥ विहायेश्वरं सृष्टियात्राकथानां रहस्यानि को वेत्त्यहो तानि तानि ॥८॥ Vaavat: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy