________________
यथैव व्यतीतानि यथैव व्यतीतानि बाल्ये दिनानि । तथैवोपयास्यन्त्यहोडनागतानि ॥१॥
09
पृथिव्यां स्वपान्तरं नो प्रभाते सरिच्छैलनीद्वनानि स्थिराणि ॥२॥
भवेत्कल्पनायां चिरं स्वर्गसौख्यम् सरन्त्येव चिन्तादिभिर्जीवनानि ॥३॥
भ्रमिष्यन्ति नो ग्रामवीथीसु सिंहाः अरण्येषु वा मानवानां कुलानि ॥४॥
फलिष्यन्ति काले द्रुमा एव बन्धो ! न दारयन्त्यहोऽम्भोधरास्ते फलानि ॥५॥
श्रयत्यम्बरं सर्वदैवाऽग्निधूमः धराभ्यन्तरादेव निर्यज्जलानि ॥६॥
न कश्चिन्तयत्यागते मृत्युकाले विधेयानि मुक्तान्यहो कानि कानि ॥७॥
विहायेश्वरं सृष्टियात्राकथानां रहस्यानि को वेत्त्यहो तानि तानि ॥८॥
Vaavat:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org