________________
* कागिल-हुतात्मभ्यः श्रद्धाञ्जलिः, प्रदूषणसमस्या, आतङ्कवादः - इति षोडश राष्ट्रीयगीतानि * विराजन्ते; पञ्चमे विभागे - महर्षिर्वाल्मीकिः, गणिताचार्यः श्रीआर्यभट्टः, दयानन्दस्तवः, , दयानन्दस्वामी, दयानन्दं वन्दे, हे ऋषिवर्य, महर्षिमहिमा, महर्षिः दयानन्दः,
श्रीदर्शनानन्दस्तवः, दर्शनानन्दगुणगरिमा, दर्शनानन्दगौरवम्, यतिः श्रद्धानन्दो, हुतात्मा महात्मा * गान्धिः, पूतात्मा सुकृती, प्रधीर्गोपीनाथो, विराजतेऽयं., श्रीअरविन्दो विजयते, इन्दिरागौरवम्, * - काशिराजो विजयते, श्रीडा.रघुवीराणां., पं.वासुदेवविष्णुदयालः, श्रीरामवृक्षबेनीपुरी०, . र आचार्यालक्ष्मीदेवी, जीव्यात् चिरं., सुश्रीशार्लोटक्राउजे, जयतु क्षितीशः, डा.प्रज्ञादेव्याः ,
कीर्तिकौमुदी - इति सप्तविंशतिर्गीतानि महापुरुषाणां गरिमाणं गायन्ति; षष्ठे विभागे - * प्रभातवर्णनम्, प्रकृतिसौन्दर्यम्, वसन्तवैभवम्, विभाति दीपमालिका, विन्ध्यवैभवम्, * * नववर्षाभिनन्दनम् इति अष्ट गीतानि प्रकृति वर्णयन्ति; सप्तमे च भागे - संस्कृतभाषागौरवम्, *
संस्कृतभाषामहिमा, मारीशसप्रशस्तिश्च - इति त्रीणि गीतानि सुरभारती मारीशसदेशं च । - प्रशंसन्ति । अत्र संकलितेषु गीतेषु कानिचन गीतानि आकाशवाणी-दूरदर्शनादिभ्यः प्रसारितानि
सन्ति, कानिचिच्च पत्रपत्रिकासु अपि प्रकाशितानि ।। * विविधान् विषयानधिकृत्य विरचितान्येतानि गीतानि नितरां रम्याणि समुज्ज्वलभावa विलसितानि च सहृदयहृदयं स्पृशन्ति । साम्प्रतमातङ्कवादस्य समस्या निखिलं लोकं 6. निपीडयति । तमधिकृत्य डा. द्विवेदिनो वाणी श्रूयेत ।
इमे पिशाचाः पिशिताशनाश्च
विनाशनीया बहु दण्डपातैः । आतङ्कवादस्य विनाशनाय
रुद्रस्वरूपं वरणीयमेव ।। देशद्रुहां नाशनमेव धर्मः,
दुरात्मनाशः परमेशभक्तिः । यथायथं संक्ष
तथाविधं कार्यमभीष्टमेव ॥ (गीता०, पृ. ५५) * कविवरेण्यस्य राष्ट्रभक्तिरभिनन्द्या विद्यते । स्वक्षेत्रहितप्रधाने युगेऽस्मिन् समग्रराष्ट्रस्य |F कृते बलिदानं ध्रुवं स्पृहणीयमस्ति ।
११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org