________________
C
(समीक्षक: डॉ. रूपनारायण पाण्डेयः
ग्रन्थसमीक्षा
लेखक: पद्मश्री डॉ. कपिलदेव द्विवेदी
गीताञ्जलिः
एस. २, ३३०, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२)
प्रकाशकः विश्वभारती अनुसन्धान परिषद्, ज्ञानपुर (भदोही) उ.प्र. २२१३०४
प्र. सं. २००४ ई. । पृ.सं.
१० + ११२ । मू. ७५-००
Jain Education International
-
विद्यन्ते विविधा ऋचो वेदेषु गेयाः । ता एव लौकिकगीतानामुत्सोऽस्तीति वक्तुं शक्यते । वेदोद्भूता गीत-काव्यधारा शङ्कराचार्य-कालिदास - घटकर्पर-भर्तृहरि - बाण - मयूरविजयाङ्का - अमरुकक - दामोदरगुप्त-मल्लट - शीला भट्टारिका - क्षेमेन्द्र-हेमचन्द्र - गोवर्धनाचार्य'जयदेव - विल्हण - पण्डितराजजगन्नाथप्रभृतिभिः कविप्रवरै: प्रवाहिता सम्वधिता चाऽद्य विविध - धारासु संशोभते । वर्तमानकालेऽनेकैः कविवरैर्गीतानि प्रणीतानि, प्रणीयन्ते च । तेषु पद्मश्री डा. कपिलदेव द्विवेदी महोदयेन 'गीताञ्जलिः' इति ग्रन्थः प्राणायि ।
ग्रन्थेऽस्मिन् सप्त भागाः सन्ति । प्रथमे भागे हे ज्योतिर्मय हे विश्वमूर्ते, सहस्रशीर्षा पुरुषः, तदेवाग्निस्तदादित्यः, केतपू: केतं नः पुनातु, ईशप्रार्थना, उद्धर पापमिति • सप्त प्रभुभक्तिगीतानि विद्यन्ते; द्वितीयभागे वरदा वेदमाता, गायत्री नः प्रचोदयात्, सरस्वती, शारदा, अदितिरिति चत्वारि मातृवन्दनोपेतानि गीतानि राजन्ते तृतीये भागे वेदमातः, वेदाविद्या, सत्यार्थप्रकाशगौरवमिति त्रीणि धार्मिकगीतानि विलसन्ति; चतुर्थे भागे भारतं तं नुमो भारतं तं नुमः, भारतराष्ट्रवन्दनम्, देशानुरागः परमानुरागः, स्वातन्त्र्य- - गौरवम्, वसुधैव कुटुम्बकम्, लोकतन्त्रम्, स्वाधीनता, राष्ट्रकुसुमाञ्जलिः, * हुतात्मज्योतिः, हुतात्मानः, सर्वोदयः, दशवर्षीयः स्वर्णिमकालः, विंशतिसूत्री कार्यक्रमः,
-
-
११७
For Private & Personal Use Only
www.jainelibrary.org