SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 'राष्ट्रस्य हेतोर्बलिदानभावो . राष्ट्रस्य कल्याणविधौ प्रयत्नः । रात्रिन्दिवं राष्ट्रसमृद्धिचिन्ता, स्याज्जीवनस्य प्रथमोऽभिलाषः ॥' (तत्रैव, पृ. २९) राष्ट्रेऽस्मिन् प्राचीनकालादनेके महापुरुषाः सञ्जाताः, किन्तु तेषु स्वामिवर्ये दयानन्दे * तस्य विशिष्टा निष्ठा तत्सम्बद्धैरनेकगीतैर्ज्ञातुं शक्यते । न जाने, तेन कथं भारतीयसंस्कृति-** * प्राणभूताः राम-कृष्ण-महावीर-बुद्ध-शङ्कर-रामानुजादयोऽत्र विस्मृताः ? ग्रन्थस्य मुद्रणं रम्यं त्रुटिविरहितं च वर्तते । संस्कृतसंस्कृतिप्रणयिभिः कृतिरियं सङ्ग्राह्या पठनीया चाऽस्ति । जयतु संस्कृतं संस्कृतिश्च । 'वेदादिशास्त्रनिचयस्य गुणान् किरन्ती अध्यात्मज्योतिरिह सन्ततमातनोति । विश्वात्मना सकल सा संस्कृतेश्च जननी, जननीव वन्द्या ।।' (तत्रैव, पृ. १०८) उपकारिषु यः साधुः साधुत्वे तस्य को गुण: ? अपकारिषु यः साधुः स साधुः सद्विरिष्यते ।। जैनपसतन्त्रम् ।। ११९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy