________________
पुनरपि शत्रुञ्जये तैराभरणैः मन्त्रितेजःपालधर्मपत्न्याऽनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता, पर
तदा देवरपत्नीकृताभरणपूजां विलोक्य मन्त्रिवस्तुपालधर्मपन्त्या ललितादेव्याऽपि द्वात्रिंश- लक्षटङ्ककाभरणैः पूजिता, शोभनादास्या लक्षटङ्कमूल्यस्वाभरणैः पूजिता । वस्तुपालमन्त्रिणा और
की सर्वासामधिकमूल्यानि (आभरणानि) कारितानि । एवं देवगिरीय-सङ्घपतिधाइदेवेन * मुक्ताफलप्रवालचुन्नीसुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता, तदनु नवल
क्षचम्पकाएं । तथा 'जिनाज्ञा' सम्यग्मनसा पालनीया । तथा 'देवद्रव्यरक्षा-वृद्धिकरणं' से जिनपूजैव । यदुक्तम्
वड्ढतो जिणदव्वं तित्थयरत्तं लहइ जीवो । भक्खंतो जिणदव्वं अणंतसंसारिओ भणिओ ।।१।। भक्खणे देवदव्वस्स परत्थीगमणेण य । सत्तमं नरयं जंति सत्तवाराउ गोयमा ॥२॥ चेइयदव्वविणासे रिसिघाए पवयणस्स उड्डाहे ।
संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥३।।
तथाऽष्टाह्निकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, - साऽपि जिनशासनोन्नतिहेतुत्वाज्जिनभक्तिरेव । यतः -
प्रकारेणाऽधिकां मन्ये भावनातः प्रभावनाम् ।
भावना स्वस्य लाभाय स्वान्ययोस्तु प्रभावना ॥१॥
एवं तीर्थयात्रोत्सवादिः । इत्यादिप्रकारैः पुण्यवता जिनभक्तिः कार्या । इति उपदेशतरङ्गिणीटीकायाम् ।
आभरणपूजाया विशेषनिर्जराहेतुत्वं व्यवहारभाष्ये -
पासाईया पडिमा लक्खणजुत्ता समत्तलंकारा ।
जह जह पल्हायइ मणं तह तह णिज्जमो वियाणाहि ।।१।।
सूत्रेऽपि 'आभरणारुहणं'ति । अतः सालङ्कारा मूर्तिः विशेषनिर्जराहेतुरिति तु निष्कर्षः ।
५४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org