SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ • 'क्रम् - गतौ' वा भ्वादि: पक्षे दिवादिः पर० सक० सेट्, क्रामति क्राम्यति इति क्रम्धातोर्घञि क्रमः पुंलि० । “नियतपूर्वापरभावरूपे, विधाने, अनुक्रमे, शक्तौ, आक्रमणे, पादे च" । अत्र त्वनुक्रमार्थ: । तेन क्रमेण परिपाट्या । स्वपिति स्मेति स्वप्धातोः कर्तरि क्ते . सुप्ता, तां सुप्तां - निद्रिताम् । अनु-पश्चात् संविवेश - सुष्वाप । प्रकर्षेणाऽतत्यत्रेति 'प्रादतेरर्' ॥९४५॥ इति '[ उणादि० ] श्रीसि० 'सूत्रेण प्रपूर्वात् 'अत्- सातत्यगमने' इति धातो: अर्प्रत्यये प्रातः - प्रभातम् । " प्रगे प्रातरहर्मुखे" इति [ हैम:' । 'पाणि० ' मते अरुप्रत्यये "प्रातर् अव्ययं प्रभाते, 'प्रातः कालो मुहूर्तान् त्रीन्' इति स्मृत्युक्ते सूर्योदयावधि त्रिमुहूर्तकाले च" । प्रातः - प्रात: काले । उत्तिष्ठति स्मेति - उत्पूर्वात् स्थाधातोः कर्तरि क्ते उत्थिता । पूर्वं सुप्ता पश्चादुत्थिता सुप्तोत्थिता, तां सुप्तोत्थिताम्शयनोत्थितां जागरितामित्यर्थः । अनु पश्चात्, उदतिष्ठत् - उत्थितवान् । अत्राऽनुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम् । 'भागिनि च प्रतिपर्यनुभि: (२|२|३७||) इति 'श्रीसि० ' सूत्रेण अनुयोगे 'कर्मप्रवचनीययुक्ते' [२|३|८|]. इति पा० 'सूत्रेण चाऽनुयोगे 'अनुर्लक्षणे' [१|४|८४ ॥ ] इति पा० 'सूत्रेण अनो: कर्मप्रवचनीयसंज्ञा । ततो द्वितीया ॥ वाच्यपरिवर्तनं त्वेवम् - गोप्त्रा गृहिणीसहायेनाऽन्तिकन्यस्तबलिप्रदीपां तामन्वास्य, क्रमेण सुप्तामनुसंविविशे प्रातः सुप्तोत्थितामनूदस्थीयत ॥ तस्या नन्दिन्या निकटे बलिप्रदीपादिपूजासामग्री संस्थाप्य तस्या उपवेशनानन्तरं . सुदक्षिणादिलीपौ उपविविशतुः क्रमेण निद्रायुक्तायां तस्यां तावपि निद्रां प्राप्तवन्तौ प्रात:काले च सुप्तोत्थितायां तस्यां तावपि उदतिष्ठताम् इति सरलार्थः ||२४|| इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥ इत्थमिति । अनेन प्रकारेणेति 'कथमित्थम्' (७|२| १०३ ||) इति 'श्रीसि० ' सूत्रेण इदम्शब्दात् एतच्छब्दाच्च थमि इदादेशे च इत्थम् इति निपात्यते । 'पाणि०' मते तु इदम्शब्दात् थमुप्रत्यये इत्थम् अव्ययम्, “इदम्प्रकारे, अनेन प्रकारेणेत्यर्थे च " । प्रजायते १. अभि० चि० ष० १५३३ । Jain Education International ६७ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy