________________
वाच्यपरिवर्तनं त्वेवम् - वसिष्ठधेनोरनुयायी वनान्तादावर्तमानः सः वनितया । को निमेषालसपक्ष्मपङ्क्त्या सत्या लोचनाभ्यामुपोषिताभ्यामिव पपे ।
वल्लभस्याऽदर्शनेनाऽधीरा सुदक्षिणा नन्दिन्या सह वनात् प्रत्यागच्छन्तं दयितं विलोक्य ( तृष्णाविस्फारितेन स्वनेत्रयुगलेन प्रियं पतिं निर्भरं ददर्श । यथा कश्चिदुपोषितः पिपासितः * सन् मुहुर्मुहुः मधुरं जलं पीत्वाऽपि न शान्ति प्राप्नोति, तथा सुदक्षिणायाः प्रियतम
दर्शनवियोगतापितं नेत्रयुगलमपि सुधावत्प्रियतमरूपं मुहुर्मुहुः दृष्ट्वाऽपि न तृप्ति लेभे, इति । F, सरलार्थः ॥१९॥
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥२०॥ ___पुरस्कृतेति । वर्तन्तेऽनेनेति वृत्धातोः 'मन्' ॥११३॥ इति 'उणादिश्रीसि०'| सूत्रेण मन्प्रत्यये वन क्लीबलिङ्गः । “पदव्येकपदी पद्या पद्धतिर्व+वर्तनी । अयनं कर
- सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः" इति हैम: । तस्मिन् वर्त्मनि । पृथिव्याः ईशः, | 'पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् (६।४।१५६।।) इति श्रीसि० 'सूत्रेण अजि पार्थिवः, 'तस्येश्वरः'
[५।४।४२॥] इति 'पाणिनीय'सूत्रेण वाऽबि प्रत्यये पार्थिवः । “राजा राट् पृथिवीD, शक्रमध्यलोकेशभूभृतः । महीक्षित् पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः" । इति हैम:२ । तेन म
पार्थिवेन । पूर्वे देशे पुरः पुरस्तात् इति 'पूर्वावराधरे[भ्यो]ऽसस्तातौ पुरवधश्चैषाम् । 2- (७।२।११५।।) इति 'श्रीसि०'सूत्रेण 'अस्-अस्तात्' प्रत्ययौ पुरादेशश्च । “पुरः पुरस्तात् ।
पुरतोऽग्रतश्च(तः)" इति हैम: । कृधातोः कर्मणि क्ते "सिद्धहेम'मते आपि 'पाणि०'| मते टापि च कृता । पुरः कृता पुरस्कृता । धरतीति धृधातोः 'अर्तीरिस्तु-सु-हु-सृ-घृ| धृ-सृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः ॥३३८|| इति 'उणादि| श्रीसि०' सूत्रेण 'म'प्रत्यये धर्मः ।
दुर्गतिप्रसृताञ्जन्तून्यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने तस्माद् धर्मः इति स्मृतः ।।
"धर्मः पुण्यं वृषः श्रेयः सुकृते" इति हैम:' । 'पाणि 'मते धृधातोः मनि हो | १. अभि० चि० चतु० ९८३ । २. अभि० चि० तृ० ६८९-९० ।
३. अभि० चि० १० १५२९ । ४. अभि० चि० १० १३७९ ।
SEN
SAR
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org