SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ A भारविः रूप्यकाणां सहस्रमेकम् । देवदत्तः अस्मात्किञ्चिदल्पं भवितुं शक्नोति किम् ? भारविः नैव श्रीमन् ! KA देवदत्तः तद् गृहाण सहस्रमेव । भारविः प्रदेहि श्रीमन् ! देवदत्तः गणय, सहस्रमेतत् । पुस्तकं देहि । K भारविः गृहाण पुस्तकं श्रीमन् ! (विक्रेता तत्पुस्तकं क्रेत्रे प्रदाय हट्टादगच्छत् । क्रेता तं ग्रथितं श्लोकं पठित्वा पुस्तकं ह स्वशयनकक्षे नागदन्ते लम्बितवान् ।) (ततः प्रविशतो भारविस्तस्य पत्नी च ।) भारविः प्रिये ! गृहाण सहस्रं रूप्यकाणि तस्य श्लोकस्य मूल्यम् । पत्नी अनेन रूप्यकसहस्रेण कतिपयदिनानां भोजनादिव्ययो भविता । प्रियतम ! भवान् श्लोकविरचनं सततमेव कुर्यात्, येनाऽऽवयोर्धनलाभोऽपि भवेत् । का भारविः सम्प्रत्यहं काव्यन्तु करोम्येव, यस्याऽयमेकः श्लोको भवत्या विक्रयाय प्रेषितः र सुभगे ! A पत्नी किं काव्यं करोषि प्रियवर ! अहमपि शृणुयां भवदीयकाव्यस्य किं नाम ? र भारविः मम काव्यं, यदहमिदानी लिखन्नस्मि, तत्किरातार्जुनीयं भविता प्रियतमे ! पत्नी भाग्यस्य विडम्बना कीदृशीयम्, यया प्रेरितेन पित्रा कविरपि स्वपुत्रो गृहा- त निष्कासितः । भारविः प्रिये ! षण्मासार्थमेव निष्कासितोऽस्मि । तावत्कालाय रूप्यकाणां सहस्रमेकं भोजनादिव्ययाय पर्याप्तमस्ति सुभगे ! पत्नी यद्येतत्सहस्रमपर्याप्तमपि स्यात्तदपरं श्लोकं विक्रयाय प्रेषयिष्यामि प्रियतम ! भारविः काव्यं यशसे धनाय चाऽपि भवति भद्रे ! (इत्थं वार्तामालपन्तौ तौ दम्पती सुप्तौ ।) (पटीक्षेपः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy