SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ इमस्मिन् कोणे स्थापय । पिता भारविः अत्र स्थापितोऽयम् । का पुनराज्ञा पित: ? पिता गच्छ पुत्र ! सपत्नीकस्त्वं स्वश्वशुरालयम् । तत्रैव षण्मासान् वस प्रायश्चित्ताय । भारविः अस्तु पित: ! गच्छामि तत्र स्वपत्न्या सह । क्षम्यतामयं पुत्रः स्वामिन् ! स भवद्वधात्पूर्वमेव स्वकीयमपराधं स्वीकृतवान् । प्रिये ! अयं तव पुत्रो ममाऽप्यस्ति । परमयं स्वदूषितविचारेण दण्डनीय एवाऽस्ति । श्वशुरालयं गत्वा यदानीमयं निवत्स्यति, तदानीं तत्र विविधमानापमानानुभवेनाऽस्याऽन्तरात्मा दोषमुक्तो भविष्यति । माता पिता कियत्कालपर्यन्तमस्य प्रवास: प्राणनाथ !? चिन्तां मा कार्षीः प्रिये ! षण्मासानन्तरमयं पुनः स्वगृहमायास्यति । तदाऽयं कविर्महापण्डितश्च भविष्यति । (पुत्रं प्रति) गच्छ पुत्र ! पत्न्या सह श्वशुरालयम् । तत्रैव षण्मासपर्यन्तं वस । अयमेव ते पितृवधविचारदण्डः । भारविः गच्छामि पितः ! पत्न्या सह तत्र प्रायश्चितं कर्तुम् । (गच्छति । (पटीक्षेप: ) माता पिता द्वितीयदृश्यम् (ततः प्रविशति क्रेता विक्रेता च।) क्रेता देवदत्तः अस्ति किमिदं भद्र ! विक्रेता भारविः पुस्तकमिदम् । देवदत्तः किमेकपत्रीयं पुस्तकम् ? भारविः एकश्लोकीयं पुस्तकं श्रीमन् ! देवदत्तः दर्शय तं श्लोकम्, यमुद्दिश्य पुस्तकं ग्रथितम् । भारविः क्रयेण विना भवांस्तं द्रष्टुं नाऽर्हति । देवदत्तः तद् भद्र ! किं मूल्यमस्य ? Jain Education International १३५ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy