SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भारविः क्षम्यतामयं स्वपुत्रः पितः ! पिता किं भूतं पुत्र ! त्वया किं दुराचरितम् ? यस्य क्षमायाचना क्रियते ? भारविः किं कथयानि पितः । दुष्टोऽहमस्मि यः स्वपितुर्वधं कर्तुं निश्चितवान् । पिता अहं तव प्रशंसां न करोमि, तस्मात्त्वमसन्तुष्टोऽभूः । कथय, किमिदमेव सत्यं पुत्र ! भारविः आं पितः ! सत्यं भवदीयं वचः । दण्डनीयोऽयम् । पिता प्रथमदृश्यम् पिता भारविः भारविः मूर्खोऽहमस्मि पितस्तव पुत्रः अतः क्षम्यतामयम् । पिता पुत्र ! कथय, मत्तस्त्वया कदा किमप्रियं श्रुतम् ? भारविः पितर्नैकवारम् अपि त्वनेकवारं भवता मम माता कथिता यत्तव पुत्रः शास्त्रार्थे निपुणो नास्ति, परं शास्त्रार्थे मत्तोऽनेके विद्वांसः पराजिताः सन्ति पित: ! पुनस्तव विचारः कथं परिवर्तित: ? यदद्य मे वधं न कृत्वा क्षमां प्रार्थयसि । ह्यः पितस्त्वं मे मातरमकथयो यत् 'ते पुत्रमहं महापण्डितं द्रष्टुमीहे । प्रिये ! अतस्तत्समक्षमहं त्वां तत्प्रशंसावचनं न वदामि । येन स महाविद्वान् भवितुं प्रेरितो भवेत् । अतो मया तव हत्याया विचारस्त्यक्तः । पिता कथय, केन शस्त्रेण मे वधं कर्तुं त्वया निश्चयः कृतः ? भारविः कुठारेण पित: ! पिता स कुठारः क्व ? भारविः तस्मिन् कोणे स्थापितः सः । पिता भारविः Jain Education International भारवे ! मया त्वदीयं नाम भारविः कृतं यस्याऽर्थो भवति - भा= प्रकाशस्तस्या रवि: = सूर्य इति भारविः । अर्थात्स्वकार्यप्रकाशे यो रवितुल्यः, स भारविः । परमत्र त्वया स्वनामार्थो व्यर्थः कृतः । तमत्राऽऽनय पुत्र ! ( गत्वा प्रविश्य च ) अयमस्ति पितः ! १३४ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy