SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ | र अणेण दायव्वो, अवसिटुं धणं तस्स चेव लब्भिज्ज ।' एय सुणेउं कोवाविट्ठो सो कहेइ – 'कहं मज्झ एगो चेव दमगो ? तुम्ह नाओ न सुंदरो !!' ठक्कुरो कहेइ - 'भो ! सुण, तुज्झ तीहिंतो अवूवेहितो दुवे अवूवा तइयस्स य दो भागा तए चेव भक्खिया । अतिहिस्स उ तए एगोचेव अवूवखंडो दिण्णो । सिटुं A सव्वं तु तेण पंचअवूवसामिस्स भक्खियं आसी। अओ तुमं एगस्स चेव दमगस्स जोग्गो। A सेसं सव्वं धणं पढमस्स भविस्सइ ।' ___ एयं सुणेउं सो लज्जाए अहोमुहो जाओ। अहियस्स लोहेण तेण दुवे दमगा वि न पाविया । । (द्वयोरपि कथयोर्मूलं - गूर्जरभाषायां मुनिश्रीभुवनचन्द्रजीमहाराजकृतं दृष्टान्तदर्पणम् ।) सज्जनस्य हृदयं नवनीतं __ यद् वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ।। १४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy