SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् “भगवन् ! समेषां सन्मतिं दद्या:" यदा तदा हि कालः स्वस्वरूपदर्शनं कारयत्येव । 'करालोऽयं कालः' - इति 'सुनामी'ताण्डवकाले जातः सद्यस्क एवाऽयमनुभवः समेषाम् । सर्वमपि हतविहतं जातम् । न तद् वर्णनीयं पुनः पुनः । यद् घटितं तत् कल्पनातिगमासीत् । प्रकृतेः पुरो निःसहायोऽयं मनुष्य इत्येतत् पुनः सिद्धं जातम् । प्रकृतिकूतः प्रहारोऽयं मनुष्यस्य मिथ्याऽहङ्कारोपरि । प्रकूतेः कुपितं क्रौर्यं वैतदिति चर्च्यते परस्परम् । किन्तु नाकारणमेष कोप: प्रकृतेः । चिन्तनमावश्यकमत्र । तूणमात्रमपि कार्यं नाकारणं जायते । किमत्राऽस्माकं मन्तव्यमित्यस्य नास्ति | किमपि महत्त्वम् । सर्वेषां हृदयान्यातद्धितानि जातानि, तच्च स्वाभाविकमपि । किन्त्वत्र कारणं तु स्वस्योपर्येतद् घटितं तदस्ति । स्वार्थ एव रोदयत्यस्मान्, न कणा । अनेनैतादृशेन वा हताशा वयं भवामः, न किन्तु जागृताः । स्वार्थसिद्ध्यर्थं यत्किमप्याचरितुं वयं सदैवोद्यताः स्मः । किन्तु यदा स एव स्वार्थः कथमपि प्रहृतो भवति तदा वयं दीना भवामः । प्रकृतिस्तु मनुष्यस्य प्रत्येकं कृत्यं स्वदैनन्दिन्यामयत्येव । यानि कानिचनाऽपि-अस्माकं वचनानां वर्तनानां विचाराणां वा-आन्दोलनानि सन्ति तेषां समेषामपि गणना तत्र भवत्येव । स्वस्वार्थसिद्ध्यर्थमेषणापूर्त्यर्थं वा मनुष्यो नाऽन्यस्य कस्यचिदप्याक्रन्दनं सन्तापं वा परिलक्षयति । तदात्वे तु तस्य कर्णौ हृदयं च पिहितानीव जायन्ते । स्वकीयावसर एव सोऽन्येभ्यः सकाशात शोभनव्यवहारमपेक्षते । नाऽत्र के नाऽप्येवं मन्तव्यं यन्मनुष्योपरि सहानुभूति स्ति, तदस्त्येव, किन्तु | सहानुभूतिपात्रं केवलं मनुष्य एवेति भ्रम इदानीं निरसनीयः । समग्रमपि प्राणिजातं सहानुभूतेरधिकारि। सामान्यतस्तु महान्तमातङ्कं विना मनुष्यं प्रत्यपि दुर्लक्ष्यमेवाऽन्येषां मनुष्याणाम्, तत्र मूकानां पशु-पक्षिणां तु का वार्ता ? कोटिसङ्ख्याकानां निर्दोषाणां पशु-पक्षिणां निणं हत्या क्रियते नित्यशः । तदपि सर्वकारप्रदत्तानुमत्यैव । किमर्थम् ? धन-प्रतिष्ठादिकं सम्पादयितुम् । तदा तेषां पशु-पक्षिणामाक्रन्दनं चीत्कारो वा किं कर्णयोः प्रविशति ? तेषामथुप्रवाहो दृश्यतेऽपि खलु ? किं तेषां सा यातना हृदयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy