SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ स्पृशत्यपि ? न ह्येव । सर्वेऽप्यन्ये प्राणिनोऽस्माकं लोलुपतापुष्ट्यर्थमेव निर्मिता इव मत्वा मनुष्यस्तैः सह व्यवहरति । यत्किमपि वस्तुजातं स्यात् - शृङ्गारप्रसाधनानि वा, औषधानि वा, उपभोगसाधनानि वा, नैतावदेव किन्तु खाद्यपदार्था पेयपदार्था वाऽपि - सर्वत्र प्राण्यङ्गानि प्रयुक्तानि भवन्ति । पाश्चात्याननुकृत्यैवं कुर्वन्तो वयं स्वस्वत्वाद् भ्रष्टा भवाम इत्यपि न जानीम इति करुणतैव खलु ? तेषां प्रदेशीयानां स्वादलिप्सां तोषयितुमस्माकं देशे एतावती हिंसा क्रियते । तेषां जीवानामार्तनादस्यैव प्रत्याघातरूपेण भूकम्पादय आतङ्काः समुद्भवन्ति । “अत्रैव किमर्थमेवं भवति नाऽन्यत्र ?” एवंभूतेभ्यस्तर्केभ्यः प्रकृतिनिर्लेपा वर्तते । वयं मनुष्याः कियतोऽपि तर्कान् कुर्याम न कस्याऽपि प्रत्युत्तरं प्रकृतिर्ददाति कदाचिदपि । यतः साऽप्यस्मत्कार्यमधिकृत्य न कमपि प्रत्युत्तरमपेक्षते । मर्यादाया अतिक्रमणे सा तु प्रहरत्येव । एतावतः प्रहारान् विषह्याऽपि 'किमत्र कारण’मिति गवेषणं चिन्तनं वा मुक्त्वा तर्कोपस्थापनस्य मूर्खता तु मनुष्य एव कर्तुं शक्नुयात् खलु ? “आजीवनं स्वकार्ये नियोज्य पश्चात् किमर्थमरमान जन्ति भवन्तः ? किमपराद्धमस्माभिः ?"-पशुपाक्षिणामेतादृशा मूकतर्का यथाऽस्माकं हृदये न प्रविशति तथैवाऽस्माकं मिथ्यातळ अपि प्रकृतेः कर्णविषया नैव भवन्ति । ___नाव केवलं हिंसैव कारणम् । अन्यान्यपि दुष्कृत्यसहस्राण्यत्र निराबाधं प्रवर्तन्ते । अत्र भ्रष्टाचार: प्रवर्तते, न केवलं प्रवर्तते किन्तु तत्राग्रगण्यदेशेषु भारतस्य गणना भवति । गौरवस्य विषयः खल्वयम् ! “मम भारतवर्षो महान्” - इत्युद्घोषणमात्रेणैव न कथमपि महत्ता प्राप्यते । उन्नतस्थानस्थितैः क्रियमाणेन भ्रष्टाचारेण सामान्यस्थितिकानां मनुष्याणां का गतिर्भवति-इति केन लक्ष्यते ? अपरं च देशोऽयमस्माकमत्यन्तं न्यायप्रिय (?) इति प्रतिभाति । अत्र तु धर्मगुरुणामपि कारावासः सहज एव । शङ्कराचार्यसदृशानां धर्मगुरुणां कारावासस्तु महद् दुर्भाग्यमेतस्य देशस्य । विडम्बना त्वेषा यद् - 'न्यायः सर्वेषां कृते समान एवेति समुद्घोषणमपि सततं क्रियते । अपरपार्श्वे तु ये हत्या-चौर्य-पारदारिकत्वस्पाश्यो-त्कोचादिदुष्कृत्यानि निःसङ्कोचं समाचरन्ति, एतादृशा अपराधाश्च येषां न्यायालये प्रमाणिता अपि जाताः, ते देशमनुशासति । तेषां रक्षणार्थमारक्षकगणः परितश्चलति । एतत्त्वस्माकं देशस्यौदार्यमेव परिगणनीयं किल ? यैर्नियमान् पुरस्कृत्य धर्माचार्यस्याऽपि बन्धनमनुमतं तेषां चारित्रं कियदुज्ज्वलमिति तु सर्वविदितमेव । सज्जनानां हृदयमेतद् व्यथयत्येव किन्तु निःसहायास्ते किं कर्तुं शक्नुयुः ? अधिनियमानां भीकरं मुखं तान् भापयति सततम् । अत एव निःसहायाः सन्त एवं क्रियमाणं स्वधर्मस्याऽवमाननमपि ते सहन्ते । . भवतु.... दुष्कृत्यानां सूचिर्दीर्घतराऽस्ति, सर्वविदिताऽपि । विचारशीलान् पीडयत्येतत् सर्वमपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy