SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अनुवादः || कर्तव्यग्रहणम् मुनिकल्याणकीर्तिविजयः स Aameshweshawarisekese सायंकालो जातः । अस्ताचलं प्रस्थितो रविरवनि चिन्ताकुलतया पृच्छति स्म'को मम कर्तव्यानि पारयिष्यति ? कः शून्यावकाशं पूरयिष्यति ?' श्रुत्वेमं प्रश्न विच्छायवदनाः सर्वे स्तब्धाश्व; तावता एकस्मात् कोणात् क्षुल्लक: मृत्तिकाशरावोऽकूजत्'चिन्ता माऽस्तु प्रभो ! अत्यल्पमस्ति मे सामर्थ्य तथाऽपि तत्राऽहं यथाशक्ति यतिष्ये' प्रसन्नः सूर्योऽवदत्'चिरायुर्भव !!' BIHAR PARAN ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy