SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ A. एते ग्रन्थाः संशोध्य सम्पाद्य च विद्वत्समाजसमक्षं प्रकाशनीया येन संस्कृतसाहित्यक्षेत्रे भार जैनग्रन्थकाराणामपि स्फारं प्रदानमस्तीति विद्वांसो जानीयुः सहैव चैतत्काव्यविषयका र जैनमुनिभिः सुरक्षिताः स्वीकृताश्च शुद्धतरा: पाठा अपि सम्पद्येरन् । अथ प्रकृतं प्रस्तुमः । पूज्याचार्यश्रीविजयनेमिसूरिमहाराजैः स्वयमपि सर्वेषामप्येतेषां महाकाव्यानां मर्मग्राहि तलस्पर्शि चाऽध्ययनं कृतमासीत् सहैव च स्वीयशिष्येभ्योऽपि AIM तानि सुतरामध्यापितानि । एवं श्रूयते यत् काव्यानामेषामध्यापनकाले एकैकस्याऽपि VE श्लोकस्य बोधनार्थं तैनॆके घण्टाः कदाचित् तु बहवो दिवसा अपि व्यतीयन्ते स्म । श्लोकस्थस्य प्रत्येक शब्दस्य व्युत्पत्तिः, व्याकरणं, कोशः, सन्दर्भाः, नानाऽर्थाः, . मर्मोद्घाटनमित्यादि सर्वं कथं शोधनीयमिति बोधयित्वा पठित्रैव तत् सर्वमपि शोधयन्ति स्म । ततोऽध्येतृभिर्यदा समग्रोऽपि श्लोको दण्डशः खण्डशश्चाऽवगम्यते स्म तदा तस्यैव च्छन्दसः, अलङ्काराणां रसानां तद्भावानां च विस्तृतां विशदां च चर्चा कृत्वा तत्सर्वमपि सम्बोधयन्ति स्म । यद्यपीत्थमेकैकस्याऽपि श्लोकस्याऽवबोधने प्रभूतः कालो व्यतीयते स्म तथाऽपि तत्फलरूपेणैवंरीत्याऽधीयानास्तच्छिष्याः केवलं पञ्चषश्लोकाध्ययनमात्रैणेव सकलमपि महाकाव्यं स्वयमेव तलस्पर्शितयाऽध्येतुं प्रभवन्ति स्म । प्रस्तुतायाष्टीकाया 6 अध्ययनेन श्रुतिरियं सर्वथाऽवितथेति प्रतीयते । ननु रघुवंशमहाकाव्यस्य प्रथम सर्गं न विवृत्य द्वितीयः सर्ग एव किमिति । 9 विवरणार्थमादृतः ? इत्यस्य प्रश्नस्य पर्यनुयोगे कारणद्वयं कल्पितुं शक्यम् : १. महाकाव्यानामध्ययनकाले रघुवंशमहाकाव्यस्य पठनं द्वितीयसर्गादेवाऽऽरभ्यते न 45 तु प्रथमसर्गाद्-इति हि परम्परा संस्कृतसाहित्यविदां परिचितचरैव । तां परम्परां निर्वोढुमेव । तैर्द्वितीयसर्गस्य विवरणं कृतं स्यात् । २. काव्यविवरणादपि तेषां मुख्य आशयः काव्यमवलम्ब्य अहिंसायाः परमतत्त्वस्य निरूपणेऽस्तीति प्रतिभाति । यद्यपि काव्यस्य विशदे स्पष्टे च विवरणे ते पूर्णतया * परम्परामनुसरन्ति कुत्रचिच्च व्याख्याने मल्लिनाथादीनप्यतिशेरते, तथापि अहिंसातत्त्वस्य मर्मोद्घाटनमेव तेषां लक्ष्यमत्रेति विकल्पितुं सर्वथा सुशकमेव । यदि त्रिंशत्तमपद्यस्य टीका । तैः पूर्णाऽकरिष्यत तदनु च सिंह-दिलीपयोः संवादं, गोर्वधकरणार्थं सिंहस्य तत्परतां, 1 गोदिव्यरक्षणं तदनन्तरं च दिलीपस्य परिस्थितिं वर्णयतां पद्यानां विवरणमपि तैरकरिष्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy