________________
cmom
"लाजाः स्युः पुनरक्षताः" इति हैम: । पाति-रक्षति आधेयं, पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः । “पात्रामत्रे तु भाण्डम्(भाजन)" इति हैम: । पिबन्ति अनेन पात्रम् । 'नी
दाव्-शस्-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट (५।२।८८।) इति 'श्रीसि०'र सूत्रेण त्रट्, 'पा०'मते पाधातोष्ट्रन् । "पात्रं स्रुवादिकम्" इति हैम: । पीयते इति पात्रं । प्रवाहः त्रिलिङ्गः । “पात्रं तदनन्तरम्" इति हैम: । पान्ति स्वभूमिकामिति पात्राणि 'त्र' ॥४४६।। इति 'उणादिश्रीसि०'सूत्रेण पाधातोः त्रट् । “पात्राणि नाट्येऽधिकृताः" इति ।
हैम:५ । पापात् त्रायते इति निरुक्तिवशात् पात्रम् । “पात्रं जलाद्याधारे, भोजनयोग्येऽमत्रे, म * ज्ञानचरणयुक्ते, दानयोग्ये, मुनौ, यज्ञीये, स्रुवादौ, तीरद्वयमध्यवर्तिनि जलाधारस्थाने, * A नाटकेऽभिनये, नायकादौ च नपुंसकः" । अत्र तु पात्रममत्रम् । अक्षतानां पात्रम् अक्षतपात्रम् ।
अक्षतपात्रेण सह वर्तेते इति साक्षतपात्रौ । हसतीति हस्तः-'दम्यमि-तमि-मा-वा-पू-धूग-ज-हसि-वस्यसि वितसि मसीण्भ्यस्तः' ॥२००।। इति '[ उ]श्रीसि०' सूत्रेण 'हसेहसने'धातोः 'ते' हस्तः-नक्षत्रविशेषः । “हस्तः सवितृदेवतः" [इति हैम:६] । हसत्यनेन । हस्तः पुंक्लीबलिङ्गः । हसद्भिः मुखे दीयते वा हस्तः । “पञ्चशाखः शयः शमः हस्तः पाणिः करः" इति हैम: । "हस्तः प्रामाणिको मध्ये मध्यमाङ्गलिक:(कूप)रम्" इति ।
हैम: । हस्तोऽङ्गुलविंशत्या चतुरन्वितया इति तदर्थः । "चतुर्विंशत्यङ्गलानां हस्तः" इति । । हैम: । हस्यतेऽनेन इति हस्तः । "हस्तिनासा करः शुण्डा हस्तः" इति हैम:१० । अत्र है
हस्तक्रियाकारित्वात् हस्तः । 'पाणिनीय'मते तु हस्धातोः तनि हस्तः पुं० । "हस्तः । - देहावयवभेदे चतुर्विंशत्यङ्गुलपरिमाणे" ।
'यवोदरैरङ्गलमष्टसङ्ख्यैः हस्तोऽङ्गलैः षड्गुणितैश्चतुर्भिः' इति लीलावती ।
हस्तिशुण्डे च, अश्विन्यादिषु त्रयोदशे नक्षत्रे पुं० स्त्री० 'जाह्नवी हस्तयोगे' इति । पुराणम् । 'पुष्पा हस्ता तथा स्वातिः' इति ज्योतिषम् । समूहे च यथा केशहस्तः । अत्र १. अभि० चि० तृ० ४०१ । २. अभि० चि० च० १०२६ । ३. अभि० चि० त०८२८ । ४. अभि० चि० च० १०७९ । ५. अभि० चि० द्वि० ३२७ ६. अभि० चि० द्वि० ११२ । ७. अभि० चि० तृ० ५९१ । ८. अभि० चि० तृ० ५९९ । ९. अभि० चि० तृ० ८८७ । १०. अभि० चि० च० १२२४ ।
F
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org