________________
वाचकानां प्रतिभावः
जयतु संस्कृतम्
जयतु भारतम् आत्मीयबन्धो ! नमस्ते ।
भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः (२००४-१२, वि.सं. २०६०) । यद्यपि दृष्ट्वा (पुस्तकं) आनन्दं प्राप्तवती तथापि पठित्वा महानन्दम् अनुभवामि । अग्रिम- पुस्तकानि कदा आगमिष्यन्ति इत्यपि वाञ्छा भवति । पठितं विषयं पुनः पुनः पठितुम् इच्छा अपि उत्पन्ना भवति ।। अतः नन्दनवनकल्पतरुः पुरातनपुस्तकं (वि.सं. २००१) अपि नूतनम् एव । मम मातृभाषा तामिलभाषा । तस्यां भाषायां बहुविधनीतिवाक्यानि (Proverbs) क्रीडारूपेण वदामः । तादृशं संस्कृते कथं वदामि इति चिन्तामग्ना आसम् । तदा "आभाणकजगन्नाथः" दृष्ट्वा बहु सन्तोषः अभवत् । नन्दनवनकल्पतरुः संस्कृतपठनाय बहु उपयोगी अस्ति । B-54/5, D.R.O.Colony,
भवदीया K.Pudur, Madurai-625007 (Tamilnadu).
टि.कला
मान्याः ,
सादरं प्रणामाः ।
'नन्दनवनकल्पतरोः' त्रयोदशोऽङ्कोऽधिगतः । 'प्रास्ताविके' जागरणाय या प्रेरणा प्रदत्ता, सा मर्म संस्पृशति । डा. रामकिशोर मिश्रस्य 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' इति लेखः शोधात्मकं विवरणं प्रस्तौति । 'मङ्गलकलशः' एका रम्या कथाऽस्ति, या प्राणिनः सत्कर्मणि प्रवर्तयति । कृतानां कर्मणां फलं भोक्तव्यमेव भवति, किन्तु स्वार्थलिप्सया जनाः सत्कर्माणि परित्यजन्ति, परपीडने प्रवञ्चने वा रमन्ते । अन्या अपि रचना मानवीयान् गुणान् || संवर्धयन्ति । जयतु संस्कृतं संस्कृतिश्च ।
विनीतः रूपनारायणपाण्डेयः एस्-II /३३०, राज्यशिक्षासंस्थानकालोनी, एलन गञ्जः, प्रयागः (उ.प्र.) २११००२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org