SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (६।२।४९।।) इति 'श्रीसि० 'सूत्रेण 'पा०' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [४।३।१४४॥] इति सूत्रेण च 'अणमेयेकण्ननञ्टिताम्' । (२।४।२०।।) इति 'श्रीसि० 'सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रच्तयप्ठक्ठकञ्चरपः' पर [४।१।१५।।] इति 'पा० 'सूत्रेण च ङीपि धातुमयी । तस्यां धातुमय्यां-गैरिकादिधातुप्रचुरायाम्। पर्वतमधिरूढा ऊर्ध्वभूमिरिति 'उपत्यकाधित्यके' (७।१।१३१॥) इति 'श्रीसि०'सूत्रेणाऽधित्यकेति निपातः । “अधित्यकोर्ध्वभूमिः स्यात्" इति हैमः । 'पा० 'मते । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' [५।२।३४॥] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः । * पर० अक० सेट्धातोः अप्रत्यये, 'पा०'मते च पचाद्यचीति अच्प्रत्यये प्रफुल्लम्-विकसितम्। "प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं । स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुन्निद्र-विमुद्रहसितानि । च" इति हैम: । 'त्रिफला-विशरणे' इति धातोः कर्तरि ते 'उत्पस्यातः' [७।४।८८1] - इति ‘पा० 'सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् । ___रुणद्धि व्रणमिति रोध्रः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्व-शावरमार्जनाः" इति हैम:' । 'पा० 'मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । द्रुः पर ॐ शाखाऽस्त्यस्येति ‘धुद्रुभ्याम्' ।। ७४४।। इति 'उणादिश्रीसि०' सूत्रेण 'द्रु-गतौ' धातौः का * डिति उप्रत्यये दुः-वृक्षशाखा वृक्षश्च । “वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिद्रुर्दुमो, र जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः, नन्द्यावर्त-करालिको तरुवसू पर्णी पुलाक्यंहिपः, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैम:५ । वृक्षे तु "आरोहकः स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श* अवलोकयामास ॥ १. अभि० चि० च० १०३५ । ३. अभि० चि० च० ११२७-२८-२९ । ५. अभि० चि० च० १११४ । २. अम० द्वि० शैलवर्गे -८ । ४. अभि० चि० च० ११५९ । ६. अभि० चि० हैमशेषे-१७३-१७४ । | ९३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy