SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ WARNESEX SELEL इति हैम: । "वेहद गर्भोपघातिनी" इत्यमरश्च । अपप्रसववती मृतवत्सा स्रवद्गर्भा साऽवतोका ५ । "अवतोका स्रवद्गर्भा" इति हैम: । "मृतवत्सा स्रवद्गर्भा" इति नाममाला । म * अकालदुग्धा वृषेणाऽऽक्रान्ता च सा सन्धिनी गर्भग्रहणवती-६। "वृषाक्रान्ता तु सन्धिनी" इति हैम: । “अदुग्धा दोहकाले तु सन्धिनी" इति कात्यः । “सन्धिन्यकालदुग्धा गौषाक्रान्ता च सन्धिनी" इति शाश्वतः । चिरप्रसूता प्रौढवत्सा सा बष्कयिणी-७ । "प्रौढवत्सा बष्कयिणी" इति हैमः५ । प्रत्यग्रप्रसूतिका सा धेनुः-८ । “धेनुस्तु नवसूतिका" पर ( इति हैम:६ । बहुप्रसूतिः सा परेष्टुः-९ । “परेष्टुर्बहुसूतिः स्यात्" इति हैम: । एकशः । * प्रसूतिका गृष्टिः १० । “गृष्टिः सकृत्प्रसूतिका" इति हैम: । प्रातर्गर्भग्रहणवती सा काल्या ११ । "प्रजने काल्योपसर्या" इति हैम: । सुखेन दोहनीया सा सुव्रता-१२ । “सुखदोह्या तु सुव्रता इति हैम:१० । दुःखेन दोहनीया सा करटा-१३ । “दुःखदोह्या तु करटा" इति । हैम:११ । बहुदुग्धवती सा [वञ्जुला] द्रोणदुघा-१४ । “द्रोणदुग्धा द्रोणदुघा" इति हैम:१२ । - पुष्टस्तनवती सा पीनोध्नी-१५ । “पीनोध्नी पीवरस्तनी" इति हैम:१३ । पीतदुग्धा सा । धेनुष्या-१६ । “पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति हैम:१४ । सर्वासु गोषूतमा सा नैचिकी-१७ । "नैचिकी तूत्तमा गोषु" इति हैम:१५ । बालगर्भवती सा पलिक्नी । "पलिक्नी-१८ बालगर्भिणी" इति हैम:१६ । प्रतिवर्ष प्रसववती सा समांसमीना-१९ । म * "समांसमीना तु सा या प्रतिवर्ष विजायते" इति हैम:१७ । एवमादयोऽनेके भेदाः । । अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोघ्नी नैचिकीत्यादिरूपा गौाह्या । १. अभि० चि० च० १२६६ । ३. अभि० चि० च० १२६७ । १५. अभि० चि० च० १२६७ । ७. अभि० चि० च० १२६८ । ९. अभि० चि० च० १२६८ । ११. अभि० चि० च० १२६९ । १३. अभि० चि० च० १२६९ । १५. अभि० चि० च० १२७० । १७. अभि० चि० च० १२७१ । २. अम० द्वि० वैश्यवर्गे -७० । ४. अभि० चि० च० १२६७ । ६. अभि० चि० च० १२६७ । ८. अभि० चि० च० १२६८ । १०. अभि० चि० च० १२६८ । १२. अभि० चि० च० १२६९ । १४. अभि० चि० च० १२७० । १६. अभि० चि० च० १२७० । Kap Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy