________________
WARNESEX
SELEL
इति हैम: । "वेहद गर्भोपघातिनी" इत्यमरश्च । अपप्रसववती मृतवत्सा स्रवद्गर्भा साऽवतोका
५ । "अवतोका स्रवद्गर्भा" इति हैम: । "मृतवत्सा स्रवद्गर्भा" इति नाममाला । म * अकालदुग्धा वृषेणाऽऽक्रान्ता च सा सन्धिनी गर्भग्रहणवती-६। "वृषाक्रान्ता तु सन्धिनी"
इति हैम: । “अदुग्धा दोहकाले तु सन्धिनी" इति कात्यः । “सन्धिन्यकालदुग्धा गौषाक्रान्ता च सन्धिनी" इति शाश्वतः । चिरप्रसूता प्रौढवत्सा सा बष्कयिणी-७ ।
"प्रौढवत्सा बष्कयिणी" इति हैमः५ । प्रत्यग्रप्रसूतिका सा धेनुः-८ । “धेनुस्तु नवसूतिका" पर ( इति हैम:६ । बहुप्रसूतिः सा परेष्टुः-९ । “परेष्टुर्बहुसूतिः स्यात्" इति हैम: । एकशः । * प्रसूतिका गृष्टिः १० । “गृष्टिः सकृत्प्रसूतिका" इति हैम: । प्रातर्गर्भग्रहणवती सा काल्या
११ । "प्रजने काल्योपसर्या" इति हैम: । सुखेन दोहनीया सा सुव्रता-१२ । “सुखदोह्या
तु सुव्रता इति हैम:१० । दुःखेन दोहनीया सा करटा-१३ । “दुःखदोह्या तु करटा" इति । हैम:११ । बहुदुग्धवती सा [वञ्जुला] द्रोणदुघा-१४ । “द्रोणदुग्धा द्रोणदुघा" इति हैम:१२ । - पुष्टस्तनवती सा पीनोध्नी-१५ । “पीनोध्नी पीवरस्तनी" इति हैम:१३ । पीतदुग्धा सा । धेनुष्या-१६ । “पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति हैम:१४ । सर्वासु गोषूतमा सा नैचिकी-१७ । "नैचिकी तूत्तमा गोषु" इति हैम:१५ । बालगर्भवती सा पलिक्नी ।
"पलिक्नी-१८ बालगर्भिणी" इति हैम:१६ । प्रतिवर्ष प्रसववती सा समांसमीना-१९ । म * "समांसमीना तु सा या प्रतिवर्ष विजायते" इति हैम:१७ । एवमादयोऽनेके भेदाः । ।
अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोघ्नी नैचिकीत्यादिरूपा गौाह्या ।
१. अभि० चि० च० १२६६ ।
३. अभि० चि० च० १२६७ । १५. अभि० चि० च० १२६७ ।
७. अभि० चि० च० १२६८ । ९. अभि० चि० च० १२६८ । ११. अभि० चि० च० १२६९ । १३. अभि० चि० च० १२६९ । १५. अभि० चि० च० १२७० । १७. अभि० चि० च० १२७१ ।
२. अम० द्वि० वैश्यवर्गे -७० । ४. अभि० चि० च० १२६७ । ६. अभि० चि० च० १२६७ । ८. अभि० चि० च० १२६८ । १०. अभि० चि० च० १२६८ । १२. अभि० चि० च० १२६९ । १४. अभि० चि० च० १२७० । १६. अभि० चि० च० १२७० ।
Kap
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org