________________
- विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव ।
यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । * किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु र
विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं ‘मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा
न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः । कलिकालसर्वज्ञबिरुदधारिणः श्रीहेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्त:
'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छन्नरक्षो न जैमिनिः' ।
किञ्च यदि 'यज्ञे हताः पशव उत्तमां गतिमाप्नुवन्ती'ति चेद् युष्मत्सिद्धान्तस्तदा । स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टम्? । न तेषु ते भक्तिः । अपि च, यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ?
आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति । येषु केषुचिदन्यदृशांक ॐ शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयताHदर्शकानि वचनानि तानि कतिचिदुद्धियन्ते ।
महाभारतानुशासनपर्वणि
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते ।
तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ।। इति । शान्तिपर्वण्यपि
अहिंसा सर्वजीवानां सर्वजैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः ।।१।। यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् ।
इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥२॥
भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये | वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश ।
NeAE
-
१००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org