________________
रुद्राण्यम्बिका त्र्यम्बकोमा दुर्गा चण्डी सिंहयाना मृडानी कात्यायन्यौ दक्षजाऽऽर्या कुमारी सती शिवा महादेवी शर्वाणी सर्वमङ्गला भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भशुम्भ- महिषमथनी भूतनायिका" इति हैमः ।
हैमशेषश्च
गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रि: महामाया भ्रामरी यादवी वरा ॥१॥ बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी ॥२॥ जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ||३|| महाविद्या सीनीबाली स्क[न्ध? ] दन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया || ४ || भद्रकाली महाकाली योगिनी गणनायिका । हासा भीमा प्रकुष्माण्डी गदिनी वारुणी हिमा ॥५॥ अनन्ता विजया क्षेमा मानस्तोका कुहावती । चारणा च पितृगणा स्कन्धमाता घनाञ्जनी ||६|| गान्धर्वी कर्बुरा गार्गी सावित्री ब्रह्मचारिणी । कोटि श्रीः मन्दरावासा केशी मलयवासिनी ||७|| कालायनी विशालाक्षी किराती गोकुलोद्भवा । एकानसी नारायणी शैला शाकम्भरीश्वरी ॥८॥ प्रकीर्णकेशी कुण्डा नीलवस्त्रोग्रचारिणी । अष्टादशभुजा पौत्री शिवदूती यमस्वसा ॥९॥
१. अभि० चि० द्वि० २०३-४-५
Jain Education International
२. अभि० चि० हैमशेषे ४९-६१ ।
७५
For Private & Personal Use Only
www.jainelibrary.org