SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चतुर्यामात्मके काले" तच्च मनुष्याणां षष्टिदण्डात्मकम् । पितॄणां गौणचन्द्रमासात्मकम्, तेषां हि चन्द्रलोकोपरिस्थिते: कृष्णाष्टमीत एव सूर्यस्य तल्लोके किरणस्पर्शसंभवः, शुक्लाष्टम्यां पुनर्भूवृत्तेनाऽच्छादनाच्च न तत्सम्पर्कः । देवानामसुराणां च सौरवर्षकालात्मकम् । ब्रह्मणो -दिव्यमानेन युगसहस्रकालात्मकमिति विवेकः " । एतत्सर्वं जैनेतरमते । अत्र तु षष्टिदण्डात्मकं. दिनम् । त्रिगुणानि दिनानि - एकविंशतिर्वासराणीत्यर्थः । व्यतीयुः - व्यतिक्रान्तानि ॥ I वाच्यपरिवर्तनं त्वेवम् - इत्थं प्रजार्थं महिष्या समं व्रतं धारयतो महनीयकीर्ते: . दीनोद्धरणोचितस्य तस्य त्रिगुणैः सप्तभिर्दिनैः व्यतीये । इत्थं सन्तानाय पत्न्या समं व्रतं धारयतः पूजितकीर्ते: दीनरक्षणोचितस्य तस्य नृपस्य एकविंशतिर्दिनानि गतानि, इति सरलार्थः ||२५|| अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ २६ ॥ अन्येद्युरिति । अन्यस्मिन् दिने इति 'पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् ' ( ७|२|९७) - इति 'श्रीसि० 'सूत्रेणाऽन्यशब्दात् अन्यस्मिन्नह्नि कालेऽर्थे एद्युस्प्रत्यये अन्येद्युः । 'सद्य:परुत्परायैषम:परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः' (५।३।२२॥) इति पा० ' सूत्रेण च अन्येद्युर्निपातः । अन्येद्युः - द्वाविंशे दिने । मन्यते जगतस्त्रिकालावस्थामसाविति 'मनिच्- ज्ञाने' इति धातोः 'मनेरुदेतौ चाऽस्य. वा' ॥६१२॥ इति 'उणादिश्रीसि० 'सूत्रेण 'इ' प्रत्ययेऽकारस्योकारे च मुनि:- ज्ञातवान् पुंस्त्रीलिङ्गः । " अथ मुमुक्षुः श्रमणो यतिः वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः निर्ग्रन्थो भिक्षुः" इति हैम: । जैनेतरमते तु 'मुनित्रयं नमस्कृत्ये' त्यस्य व्याख्याने तत्त्वबोधिन्यां मन्ता-वेदशास्त्रार्थतत्त्वावगन्ता, इति । 'मनेरुदेतौ चास्य वा' इत्यौणादिकसूत्रेण मनेरत उकारे मने: परे इन्प्रत्यये च मुनिः । अथवा मननशीलो मुनिरिति । मुनिशब्द:सप्तसङ्ख्यायामपि । अत्र वेदशास्त्रार्थतत्त्वावगन्ता मुनिर्ग्राह्यः । हूयतेऽसावग्नाविति होम: । 'अर्तीरि-स्तु-सु-हु-सृ- घृ- धृ-शृ - क्षि-यक्षि- भा-वा-व्या - धा-पा-या - वलि - पदि-नीभ्यो मः ||३३८ || इति 'उणादिश्रीसि० 'सूत्रेण 'हुंक्- दानादनयो: (दानमिह हविष्प्रक्षेप :) १. अभि० चि० प्र० ७५-७६ । . Jain Education International ७१ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy